________________
जैनेन्द्र-व्याकरणम् [अ० ४ पा० ४ सू० २८-३५ श्रादि सूत्रे त्यजरजादि निपातनास्मिद्धम् । “दशनहः करणे घट्" इति सूत्रे दशेति विकरणनिर्देशेन निपातनम् । अजादिषु पाठाद दंष्ट्रेति "रजकरजनरजरसु नखे यानः कर्तव्यः [वा०] "शिल्पिनि ट्युः" । युः । श्रोगाटिकश्च "अस् सर्वधुम्यः" इत्यम् ।
स्यदाचोदधौभप्रश्रथहिमश्रथाः ॥४४ारा स्पट, नबोट, ग्ध, अोधन, प्रश्रय, हिमवय इत्येते शब्दा निपात्यन्ते । स्यद इति स्वन्देघजि नखमैत्रभावश्च निपात्यते जोऽभिधेये । गोत्यदः । अश्वस्पदः । कृयोगें तामः । जबाइन्वत्र तैलस्यन्दो घृतस्यन्दा । अवोद इति उन्दरवपर्चस्य निखं निपान्यते । एध हुन्धेनि नस्व. मेप च निपात्यते । “न धुखेडगे" [1111८] इति प्रतिषेधो मा भूत् | अोम इति उन्देरोणादिके मनि नखम् । प्रश्नधः हिमश्रथ इति अन्थेः प्रपूर्वस्य हिमपूर्वस्य च घनि नख#वभावश्व निपाल्यते । “न धुखेओ" [10] इत्यत्र इकोऽनुवर्तनादेपः प्रतिषेधो न स्यात् ।
नाचे पूजे ॥४४२०॥ अञ्च तेः पूजेऽर्थे नकारस्य वं न भवति । अञ्चितोस गुरुः । नमय जिनं गतः । “अग्न्छः पूजायाम्" [५३१०१ इति तक्योरिट् । हलुङ इनि नखग्रामिः । पूजति किम ? उदक्तमुद्रक कूपान् । अक्त्वा रजुम् । “योदितः" [५/११३०४] इत्यनेनेपने मृदादिनियमादकित्वम् । अञ्चित्वा । ते "यस्य" [५।११२१] इति प्रनिषेधः । नाञ्चरित्यनेनैव प्रतिषेधेन नकारः कृतजुन्यो निर्दिष्टः ।
किव स्कन्दस्यन्दोः ॥१४॥३०॥ क्वात्ये परतः स्कन्द स्यन्द इत्येतयोर्नकास्त्र व न भवति । सस्वा । स्यन्वा । त्मन्दः "स्वरति" [५1१1१२ ] इत्यादिनाऽनिट पन्चे कित्वानख प्रातम् । इट्पन्न नु मूडादिनियमादेवाकिल्वे सति नग्वाभावः सिद्धः । क्वीति द्वितकारकनिदेशः | तकागदी क्या ये इति । तेन ग्रस्कन प्रत्यग्रेत्यत्र “अनलियौ" [१६] इति स्थानिवद्भावप्रतिषेधान्नकारादित्वं नास्तीति वं भवत्येव ।
जनशोर्वा ॥४॥३१॥ ज इति वर्णग्रहणम्, । जान्तस्व गोर्नशेश्च या नम्वं भवति कनात्ये परतः । रक्वा । रकवा | भक्त्या | भक्त्या | नष्ट्वा । नशा । नशे "रधारे” [५1११६३] इति विभापितटोनिटपर्ने "मस्जिनशोमलि" [1३1३६] इति नुन् । “हल्लुङः" [४।४।२३] इति नित्ये नव प्राप्त विकल्पः । द्दल इति जातिग्रहणपन्ने मत्जेरपि नित्यं नखे प्रात मक्या । अनवपक्षे द्वयोः कसंशामाश्रित्य स्कादिमण्यम ।
भनेनौं साधा३२॥ भजेः औ परतो या नस्त्रं भवति । अभाजि | अमजि पापं मुनिना । नन्त्रम प्राप्तमनेन पः विधीयते ।
शास इत् ॥ ३३|| गोरुकः कितीति वर्तते । शासेरुङ इरादेशो भवनि किति परतः । किनिशिष्टा । शिष्टिः 1 शिष्टः । शिष्टवान् । शिष्यः । “स्नुशासिणधनुषा क्या" [२१] इति क्या । दितिशिष्टः । शिष्यः । “शास्त्रसघसाम्' [५४४०] इति पत्यम् । अजादाबङ्ये वेति नियमो भविष्यति । सामयादयं हलादौ तिति विधिः । हलीति यदि क्रियेत "वर्णाश्रये नास्ति त्याश्रयम्" [प०] इति क्यो न स्यात् । मित्रं शाम्तीति मित्रशीः । प्राय शास्तीति भार्यशीरिति । शासु अनुशिष्टावित्वस्वेद ग्रहणाम् । अन्यस्य दीवत्य विधैरसम्भवातून पाल, शान, इच्छायामित्वस्येत्वं न भवति । आशास्यते । अाशास्ते । “लिकाशिषि" [२।१५] इति निर्देशादन्यत्यापि क्यायित्वम् ।
अङि॥४३४॥ अकि परतः शास उङ इनवति । नाशपत् । अन्धशिपताम् । अवशियन् । नियमार्थोऽयमारम्भः | अजादावङ्येव किति नान्यस्मिन् । शशासुः । शासति । जहादित्वात्थसंज्ञा 1 "प्रस्थात्" [419॥४] इत्यदादेशः।
शाहो ॥ ३५॥ शासः शा इत्ययमादेशो भत्रति हौ परतः । उपपेक्ष्य पूर्व शास इदित्यवयवयोगलक्षणा ता । मामात् स्थानलक्षणा संपद्यते। अनुशाधि | प्रशाधि | श्राहाविति यदि सूध क्रियेत