________________
अ० ४० ४ ०२०-२७ ]
महावृतिसहितम्
३१६
पवादः । fतीति निवृत्तम् | यपि जोहोति । मोमोर्ति। "म खेमे " [१४११३८ ] इति गविषय एप्र तिषेधो न भवति ।
इष्टः || ४|४|२०|| इटि परत हट उत्तरस्य खं भवति । इडोटोमध्ये सामयाः खम् ।। देवीत् । statत् | अदित्यत्र "लिटी : " [१५] इति दीले कृते इटः स्थानिवद्भात्येः खम |
सिद्धवाभात् ॥४|४|११ ॥ श्रसिद्धच्छास्त्रं भवति श्रा भर्मशब्दनात् । अत्र शास्त्रे कर्तव्य इत्यधिकारो वेडितव्यः । श्राभिविधौ द्रष्टव्यः । एधि हत्यत्र नित्यत्वादस एखभावयोः कृतयोर्भल्लक्षणं विमा मसिद्धत्वाद्भवति । जहीत्य जादेशे कृते “अतो है:" [४|४|१६] इत्युप् प्राप्नोति सिद्धत्वान्न भवति । गतमित्र ङ्किति झलि उसे कृते श्रतः खं प्रामसिद्धत्वान्न भवति । एवं यथायोगममावेशः । आदेश लक्षणप्रतिषेधश्च वेदितव्यः । वरकरं किम स्वाश्रयमपि यथा स्यात् । देभतुः । देयुः । दम्भेरुपगं ख्यानेन लिटः किये कृतेऽनु नखस्व सिद्धत्वात् “हरूमध्ये मिव्यतः " [४/४११०८] इत्येत्वं भवति । तथा युगागमे उबादेशो सिद्धः । चनूत्र | वभूवतुः | वभूवुः | युडागमः “एर्गिवाश्चादुको सुधियः " [ ४/४७८ ] इति बा कर्तव्ये सिद्ध: । उपदिदीये । उपदिदीयेते । उपदिदीयिरे । श्रद्ग्रहणं किम् ? श्रभाजि रागः । " ङोऽतः ' [२४] इयैपि कर्तव्ये नकारस्य खं नासिद्धम् । आभादिति किम् ? रवि रन्धिम | हलमध्ये लिटयत इति एल्वे कर्तव्ये नुमशास्त्रं नासिद्धम् ।
19
मान्नखम् ||४|४|१|| श्नात्परस्य नकारस्य वं भवति । व्यनक्ति । हिनस्ति | सशकाय अ किम् ? नन्दिता | नन्दकः 1 नैतदस्तिमकाया किणानुवृत्तेः । द्वितो नात्परस्य स्वमिष्टम् । दह तर्हि मा भूत् । यज्ञानाम | यत्नानाम "नामि" [ ४/४/३] इति दीत्यात्यरत्वेन नखमिदं स्वात् । " खु”ि [५२६७ ] इतुिदी सन्निपातपरिभाषया वार्यते । स्थानिवद्भावाद्वा नवं प्राप्नोति । प्रश्नानाम विश्नानाम् इत्यत्र ला शिकवान्न भवति । श्नादिति श्नमो नष्टकारस्य ब्रहणम् । न इति ङसो नाशे प्रकारेणोच्चारणार्थेन निर्देशः ।
}
हलुङ : ह्रित्यभिहितः ||४|४|१३|| हल उङो नकारत्य ग्वं भवन्यनिदितो गोः ङ्कित परतः । वस्तः स्वस्यते | व्यस्तः | ध्वस्यते । तस्नाति । सनीस्रस्यते । अश्नाति बनीभ्रश्यते । हल इति जातिग्रहणामपि । मनः । मग्नवान् | हल इति किन ? नीतम् । नीयते । उ इति किम् ? नद्धम् । नानाने निति किम् ? सित्वा । मृहादिनियमाद किच्चम् । श्रनिदित इति किम् ? शक्यते । मङ्कयते । तपरकरणं किम् ? समिदम् । हलुङ इति योगविभागः । तेन "कियोः उपतापशरीर विकारयोर्नखम्" । विलगितः । विपिनः । लिङ्गितः । विकम्पितः इत्यन्यत्र ।
वंशसंजस्यां शपि || ४|४|२४|| वंश सज्ज स्वज इत्येतेषां शपि परत उङो नकारत्य खं भवति । दशति । सजति । परिष्वजते ।
रज्जेः ॥ ४४२|| राज्ञश्च शापि परत उही नकारस्य भवति । रजत | रजाः 1 रजन्ति । योग विभाग उत्तरार्थः ।
णी मृगरमं ||४|४|२६|| रब्जेण परतो मृगरमऽर्थे नकारस्य खं भवति । रजयति मृगान् व्याधः । मृगान् रममाणान् दर्शयतीत्यर्थः । “जनीजनसुरज्जोऽमन्तारथ" इति मिचादुङ : प्रादेश: । मृगरमण इति किम् ? रज्जयति वचम्
aft भावकरणे ॥४४॥२७॥ भावकरणाभिधायिनि घञि परतो रज्जेर्नकारस्य खं भवति । आश्चर्यो रागः । विचित्रो रागः । करणे रजति तेन रागः । भावकरण इति किम् ? श्वन्यस्मिन्निति रङ्गः । करणेऽधिकरणे च “हलः” [२३।१०२] इति घञ | त्रिनु कथं नखम् | रागी । “दुहानुरुध” [२।२।११८ ]