________________
अ० ४ पा० ४ सू० १-१२] महावृत्तिसहितम्
अन्यस्यापि ॥४३॥२३२॥ अन्यस्यापिशब्दस्य द्यावावगावपि दीर्भवति | करयान्यस्य ? यस्य शिष्टदीवं प्रयुक्तम् । “शुनो दन्तदंद्राकर्णकुन्दनराहपुच्छपदेषु दीर्भवति" 1 श्वादन्तः । श्वादंष्ट्रः । श्वाकर्णः 1 श्वाकुन्दः । श्वावराहः । श्वापुच्छः । श्वापदम् । श्वावरामिति द्वन्द्वोऽन्यत्र पो बसो वा | एकश्व दश चैकादश | केशाकेशि । केशेषु केशेषु च गृहीत्येदं युद्धं वृत्तम् । “तप्रेमिति सरूपे" [१॥३/८८] इति यसः | "ज इच्" [४१२१२८] इति इन्सान्तः । तिष्ठद्वादिषु इजन्तस्य संज्ञा । अद्यापि पुरूषः । सादनमः । मारकः । न भवत्यपि पुरुषः । सदनम् । नरक इति ।
चि ॥४॥३॥२३३॥ अण इति क इति च निवृत्तम् । च् इति अतिर्नष्टनकासकागे गृह्यने । तस्मिन परतः पूर्वपदस्य दीर्भवति । प्राचः पश्य | प्राचा । नाचे । दधोवः पश्य । दधीचा | दधीचे! मधूचः पश्य । मधूचा । मधूचे । कर्तृ चा | कर्तुचे । “अचश्च" [109/१२] इत्यचः स्थाने दोत्वम । र धीच यत्र यणादेशमन्तरङ्गमपि बाधिस्या "अचः" [४/११२५] इत्वकारस्प रत्रं भव यस्मादव बचनान् ।
जेः ॥४।३।२३८॥ जेदीभवति यौ। कारीगन्धी पुत्रः । कारीपगन्धीपतिः । कौमदगन्धीपुत्रः । कौमुद्गन्धीपतिः । करीवस्येत्र गन्धो यस्व करीपगन्धिः । तस्यापत्य स्त्री । अागतस्पारण"प्योच रूपान्त्ययो" [३।१।३३] इति वादेशः। टाप् । “षे प्यस्य पुनपरपोर्जिः" [३] इति जिः | जौ कृते अत्राने एवं जेटली कमकुलपिया नाम: “कागोया:" [2!3!१७२] इत्ययं प्रादेशः प्रामः । प्रादेशाभार पक्षे सावकाशमिदं च दीवं प्रातमा परत्वाद्दीत्वं मवति । सकृदगतन्यावेन पुन: प्रसङ्गान्न प्रादेशः ।
इत्यभयनन्दिविरचिताया महावृत्तौ चतुर्थस्याध्यायस्य तृतीयः शादः ममामः ।
[गोः ॥४॥४९॥ हलः ॥ २॥ नाम्यतिसृचतस शा३॥ नुवा ॥४/४/२॥ नोङः ।।५।। धेऽकी ॥६॥ सन्तस्फमहतोः ॥४॥ स्वसनतनेष्ट त्वष्टक्षहोसृपोतप्रशास्तत्रयाम् ॥४ामा इन्हन्पूषार्यम्णाम् ||१४|९]
शौ ॥४ ॥ शौ परत इन् हन् पूषन् अर्यमन् इत्येवमन्तानां दीर्भवति | बहुदण्डीनि । हुमग्नीणि | बहुपूपाणि । वयभाणि । द्वितीयोऽयं नियमः । शावेवेन्नादीनां दीर्मवति नान्यत्र । दण्डिनौ । इरिटनः । वृत्रहरणौ । पूषणौ । अर्यमणौ | तदन्तस्यापि न भवति । परमदण्डिनौ । बहुदण्डिनौ । बहुदण्डिनः ।
सौ पाया। सौ परत इनादीनामुडो दीभवति । दम्भी । वाग्मी । तपस्वी । वृत्रहा । पुप्पा । अर्यमा । पूर्व नियमनानासविध्यर्थमिदम् । अकाविस्व । हे दण्डिन् । हे पूपन् । हे अर्यमन् |
अत्क्सोऽधोः ॥४॥१२॥ साविति वर्तते । अत्यन्तस्व असन्तस्य च किवर्जिते सो परतः उडः दीर्भवत्यत्रोः | गोमान् । धनवान् । भुक्तवान् | तत्परिमाणमस्य तावान् । श्रतोरर्थवतोऽनर्थकस्य च ग्रहणम् । अन्यथा भवग्रहणं कुर्यात् । असा साहचर्याद्वा । अतो रुको दीत्ववचनसामाद्दौत्वे कृते नुम् । अम् । सुपन्याः । सुलोताः । पिचतेरि चेति सुवस्तुडिति सोलुट् । अधोरिति किम् ? इघुमत्यति इवः । दृपदमस्यति दृषदः । यावमधोरिति किमर्थम् ? अतस् इत्येवं वक्तव्यम् १ न । अन्येषां प्रतिषेधार्थम् । पिए ग्रः | चर्मणः । ज्ञापनार्थ
१. प्रतिषु [ ] कोष्ठकान्तर्गतानां सूत्राणो वृत्तिस्त्रुटिता। सूत्राणि तु जैनेन्द्रपज्ञाध्यायीमनमृत्यात्र निर्दिष्टानि ।