________________
जैनेन्द्र-व्याकरणम् [अ०४ पा० ३ सू० २२२-२३६ ___ मती बच्छरादेरनजिरादेः ॥४।३।२२२॥ मतौ परतः बलुचः शरादीनां च दीर्भवति अजिसदीन वयित्या खो। उदुम्बरावती ३ मशकावती । वीरणावती । पुरुकराती । उदुम्बरा अस्मिन् देशे सन्ति 'तस्मिन्नस्तीति देशः खो" [३१२५४] इत्याण प्राप्ते "नद्या मतुः" [३।२।६५] इति मनुः । शगदोनां शरावती । वंशात्रती । [शर | Hश : धून । अhि कांपे . मग । अनि: । शुलिन । तिरादिः । मह गालि किम् ? इक्षुवती | मधुवती । “खौं' [५।३।३२] इति मतोवैत्वम् | अनजिरादेरिति किम् ? अजिरवती | खदिग्वती । नलिनवती । चक्रवाकवती । कारण्डवती । खाविति किम् ? बलयत्रती ।
इको घहेऽपालोः ॥४।३।२२३॥ इगन्तस्य पीलुवर्जितम्य बहे छौ दीभवत | ग्लाविति वर्तते । पीवः । मुनीबद्दम् । पचाद्य जन्तेन बशन्देन सः । इक इनि किम् ? पिण्डवहम् । अपोलोरिति किम् ? पौलुबहम् । "अपीरुवादेरिति वक्तव्यम्" [वा०] । दारवहम् ।
गेः कासे ॥४॥३।२२४॥ इक इति वर्तते । हगन्तस्य रोः कासे धो दोर्भवति । कामम् । यौनसम् | अनूकासम् । पचायजन्तस्य कासस्वेदं ग्रहणम् । झुक इत्येव । प्रकाशते इति प्रकाशः ।
दस्ति ॥४३२२५|| दा इत्येतस्य यस्तकार आदेशस्तदाटी परत इगन्तस्य गेटीभवति । नीत्तम् । चोत्तम् । परीत्तम् । “गेस्तोऽचः" [५२।१३६] इत्याकाररुप तकारः । दकारचर्वस्यान एवं दीववचनास्ति
त्वम् | "गेस्तोऽधः" इत्यत्र द्विराकारको वा निर्देशः इति सर्वादेशः । द पनि किन ? चितीर्णम् । तीति किम् ? निदत्तमिति चेप्यते । इक इत्येव । प्रत्तम् । अत्तम् ।
घश्यमनुष्ये प्रायः ॥४॥२२६॥ इक इति निवृत्तम् । घान्ते शौ गे: प्रायो दीर्भवति अमनुध्येऽभि धेये । अपामार्गः । नीमार्गः । नक्लेिदः । प्राचारः । “आच्छादने वृक्षः" [२।३/५०] इति घन । मोबारः । "नी वुर्धान्ये"[२२३१४५] इति धन । प्राकारः कर्मणि । अधिकरणे प्रासादः । अमनु'य इनि किम् ? निपीरन्यन्नि निति निषादः । “हत्वः" [२।३।१०२] इत्यधिकरणे घनः । “सदोऽप्रते।" [५।४।४ दृति पावन् । प्राय इति किम् ? प्रसदनं प्रसादः । निवेशः। प्रकास: । प्रकरणू प्रकारः । बैशादिभात्यम् । प्रतिवेशः । प्रतीवेशः । प्रतिबोधः । प्रतीनोधः । गेरिस्येव । चन्दनसारः ।
खावटनः ॥४३२२७॥ विषयेऽटन्नित्येतस्य दीभवति यौन ग्राटापदः । अष्टावकः । अष्टावन्धनः । अष्टविटपः । खाविति किम ! श्राट महाप्रातिहायों जिनः। अष्टगुणः सिद्धः । “अष्टनः कपाले हविपि वक्तसम्" [ar.] : श्रष्टसु कपालेषु संस्कृतमाकपालं हविः । संस्कृतार्थे प्रागतम्यागण: "रस्योबनपत्ये" [३।३।७५] इत्युम् । "गवे च युक्ते" [वा०] । अष्टाभिगोभियुक्तम अष्टागवं शकटम् । युनः शब्दस्याप्रयोगः । यथा भीमसेनशन्दे सेनशब्दस्य ।
चितेः कपि ॥४।३।२२८॥ चितैभवति कपि परतः । एका चितिरस्त्र एकचितीकः । द्विचितीकः । त्रिचितीकः ।
विश्वस्य वसुराटोः ॥४॥३॥२२६॥ विश्वस्य दीर्भवति यमु शडिस्वेतयोः परतः । विश्वतो वस्वस्य विश्वावसुः । विश्वस्मिन राजन इति विश्वाराट् । “सत्सूद्विप" [२।२१५६] अादितूत्रेण क्विम् । राइिति चिकृतनिर्देशो यत्रास्यैतद्रूपं तत्र यथा स्यादिह मा भूत् । विश्वराजौ । विश्वराजः ।
नरे खौ ॥४।३।२३०॥ नरे द्यौ विश्वस्य दीर्भवति खुविषये विश्वा नगे यस्य विश्वानरः । बरेन यसेन या व्युत्पत्तिः । खाविति किम् ? विश्व नरा अस्य विश्वनरो राजा ।
ऋषी मित्रे ॥३/२३६॥ ऋषाभिधेये मिने घौ विश्वस्य दीर्भवति | विश्वामित्रो नाम पिः । राविति किम् ? विश्वमित्रः सुजनः ।