SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ अ. ४ पा० ३ सू० २५६-२२१] महावृत्तिसहितम् भवार्थे अागतस्य काला टअः “रस्मोनपस्थे" [३।१।७५] इत्युपि डौ कृते "वा लिश्योः [४।४।१२४] इति घाऽनोऽत्रम् । द्वयति । अनि | दूबहे । यात्रत्सु अहस्सु भवो यावदहः । “वतोट" [शधा२०] इत्यत्र बस्न्तस्य संख्यासंशोक्ता। डौ यावरह्नि । यावदनि । यावदहे । विगतम_हः । "तिकुप्रादयः" [३१] इति पसः। डी ब्याद । व्यहनि । व्यह्न । सायमहः । सायाहः । विशेषणसविधिः। सार्यशब्दस्य भिमंज्ञकस्यात एक निपातनान्मकारस्य खम् । अकारान्तत्य सम्भवेऽहनादेशो निपात्यः । सायाहि । सायाहनि । मायाह । संख्याविसावादेरिति किम् ? पूर्वाह्न गतः । पूर्वमहः पूर्योहः । विशेषणविधिः। “असोऽङ्कः" [1815] इति त्वम् । दूखे पूर्वस्याणो दीः ॥३२१६॥ ढकाररेफयोः खं यस्मिन् वर्ण स दूयस्तस्मिन् पूर्वस्याणो दीर्भवति । परोऽप्यदोषः । खस्याभावरूपत्वेऽपि पौर्वापर्यं बुद्धिकृतम् । यस वर्णयोरयोगपद्येऽपि अचीको परिणत्येवमादौ । लीदमुपगई मूढेन । अग्नी रथम् ] वायू स्थम् । पुना रक्त वासः । दूख इतीनिर्देशात् पूर्वस्येति लब्धे पूर्वग्रहणं किम् ? पूर्वमात्रस्य यथा द्यावेव स्यात् । अन्यथा द्यावेत्र स्यात् । नीरक्तम् । दूरक्तम् । इइ न स्याद् अजर्घाः इति । नर्गधः लडः सिम् पम् । भष्मानः । धकारस्य जश्त्वम् । “सिपि रिवा" [५।३।८१] "व" [५।३।२] इति रिः । अण इति किम् ? तृह तृदः । वृहू वृदः । सहिवहोऽस्योः ४।३।२१७॥ सविहोरवर्णस्य श्रोकारादेशो भवति दूखे । सोटा । सोहम | सोढव्यम् । वोटा । बोदुम् । वोढव्यम् | अस्येत्याग्रहणादैपि कृतेऽपि भवति । उदवोदाम् | उद्योदम । उदवोद । उत्पूर्वाद्वहेर्लुङ् । तसस्ताम् । थसस्तम् । थस्य तः | "झलो झल्लि" [५।३।४४] इति से: बम । ढत्वादेरसिद्धत्वाद् “मजद" [५।११७६] इत्यादिना प्रागैप । अस्येति किम् ? अवान् | कर्ण लक्षणस्याविष्टाष्टपञ्चभिन्नचिन्नछिन्द्रनुषस्वस्तिकस्य ॥४॥३२९८॥ कर्ण श्री लक्षणवाचिनो दीभवति विष्टादौन बर्जयित्वा । दामिव दानाकर्णः । शंकुकर्णः । द्विगुणाकर्णः । द्यगुलाकण ।। द्वयोरफुल्योः समाहारो दूधगुलम् । “पेऽङ्गुलेर्मिसंख्यादेः" [२।८८] इति सान्तः । लक्षणस्येति किम् ? शोभनकर्णः। शोभनत्वं तत्वाख्यानं न तु लक्षणम् । अतएव तत्त्वास्यानादिहापि न भवति । लम्बकर्णः । अविद्धकर्णः । अथवा लक्षणशब्देन चिह्नविशेषोऽभिप्रेतः स्वामिविशेषसंबन्धज्ञापनार्थम् । पशनां दावाकादि चिहून लक्षणम् । तदभायाम म्बफरणादिघु न भवति । अविष्टादेरिति किम् ! विष्टकर्णः । अष्टकर्णः | पञ्चकर्मः । भिन्नकरणः । छिन्नकर्णः । छिद्रकर्णः । सत्रकर्णः। स्वस्तिककर्णः । नहिवृतिवृषिव्यधिरुचिसहितनिषु कौ ॥ २१॥ नहि वृति वृत्रि व्यधि रचि सहि नान इत्येतेषु किन्तेगु परतः पूर्वपदस्य दीर्भवसि । महि-उपानत् । परीणात् । वृत्-नीनृत् । उपावृत | ऋषि-प्रावृट् । व्यधि-मर्मवित् । हृदयाबित् । श्वावित् । चि-अतीरुक् 1 अभीझक | कथं मलरुक् | श्वेतर ! सम्पदादिविपि न भवतीत्यदोपः। अथवा तिकारकदीस्वमिप्यते । सहि-जलासट । नुरासट् । तनि-परीतन् । "गमः की"[ 1] इत्यत्र "गमादीनो बखमिथ्यते" [घा०] | क्वाविति किम् ? उपनहनम् । गिरिवने किंशुलुककोदरायोः खो ॥४॥३।२२०॥ गिरि वन इत्येतयोः परतो यथामख्खं किंशुलुकादीनों कोटरादीनां च दीर्मयति खौ । गिरी-किंशुलुकागिरिः । अजनागिरिः । नलागिरिः । वने-कोटरावणम् । मिश्रकावणम् । सिधकावणम् । किंशुलुककोटयद्योरिति किम् ? कृष्णगिरिः । भद्रसालवनम् | नन्दनवनम् । चले ॥ २२॥ वले त्ये परतः पूर्वस्य दीवति । श्रासुतीवलम् । दन्तायलः । मत्व "रजःकृपयासुतिपरिषदो बलः" [11१1३८] "दन्तशिखात् खौ" [११।३६] इति च वलः ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy