SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ ३१४ जैनेन्द्र-ध्याकरणम् [ ४ पान ३ म०२०८-२१५ ___ रथषयोः ॥ २०॥ रथ बद इत्येतयोः परतः कोः फट् भवति घसे | कुत्सितो रयः कद्रयः । मुस्सितो बदः कदः। सृणे जातौ ॥७३।२०६॥ तुणे यो कोः कद्भवति समुदायेन जानाभिधेयायाम । कत्तु णा नाम जातिः । तस्या अवयवः कत्तृणम् । जाताविति किम ? कुत्सितानि तृणानि कुत्तगान । का पथ्यक्षयोः ४३२१०॥ कोः का इत्यवमादेशो भवति पथिन् अक्ष इत्येतयोः परतः 1 कुस्मितः पन्थाः कापथः । कुत्सितभन्नं साक्षम् । अक्षशब्दत्य अकारान्तस्य कृनमान्तस्य चाविशेषेरा ग्रहणम् । पस इति निवृत्तम् | कुस्तितेऽक्षिणो अस्य काक्षः । “ स्वाऽसिध्नः" [१२१११३] इति टः मान्तः | पथशब्दोऽकारान्तोऽप्यस्ति । तस्य कुपथमिति पे भयनि । ईपदर्थे ॥४॥३॥२१॥ ईपदर्थे कोः का भवति । ईपत्कटक का कटुकम । कामधुरम् । काल बगाम् । "तिकुमादयः" [१॥३८१] इति सः । “कको पेऽधि" [४।३।२०७] इनि तत्रोपलक्षणमात्रम् । अजादावपि परत्वाकादेश एन । काम्लम् । पुरुषे या ॥४॥३॥२१॥ पुरुषशब्ने यों कोः का इत्ययमादेशो भवति बा । कुत्मिनः पुरुषः कापुरुषः । कृपुरुषः । अमाप्ते विकल्पोऽयम् । इप्रदर्थ पूर्वनिर्णयेन नित्यं कादेशः । कमुष्णे ॥४॥३॥२१३॥ फोः स्थाने कवरूपं भवति उमणे परतः का च बा | कवशदो नपुंसकलिङ्गो निर्दिष्टः । कयो सर । कोणाम : 'माया " " [४६६६७] इति कद्भाये कदुष्णम । अनीषदर्थ कदुणमेव । पृषोदरादीनि यथोपदिष्टम् ॥३।३।२६४|| पृषोदरप्रकारारिंग शब्दरूपाणि यथोपदिष्टं साधुनि भवन्ति । यथा तेषु वर्णनाशागमवर्गाविकागः विशिष्टैः प्रयुक्ता दृश्यन्ते नथैः तेषां माधुलमित्यर्थः । उपदिष्टानतिक्रमेण यथोपदिष्टम् । ये ये उपदिष्टाः इति वीप्सावां वा हसः | पृपयुदरमस्य पृषोदरः । प्रादय कन्या । पृषत उद्वानं पृषोद्रानन । तकारस्य तं नियात्यम् । अश्त्रयः । ऋपित्थः । महित्यः । धिन्यः । अथ इव तिष्टति कपिरिब तिष्ठति मह्यां तिष्ठति दधीव तिष्ठति 1 "सुपि" २२७] इनि सः वः | सकारस्य तन्वं निपात्यम् । महीशब्दस्य "वे यापोः कचिरखी च" [४१३३७३] इति प्रादेशः । बारिवा को बलाहकः । वारि. शब्दस्व वादः परस्य चादेल निपात्यम् । जीवनस्य मून जीमूतम,। वनशब्दस्य खन् । मह्यां रोनाति मयूरः । रौशेरचि टिग्वं महीशञ्चत्य च मयूभावः। शवस्य शयनं श्मशानमः । शपशब्दस्य श्मादेशः रायनस्य च शानम् । अवन्तोऽत्यां सीदबीति वृसी । म बच्छन्दस्य वृभाबः सदेल इन्तत्य च मीभावः । "क्ष उत्वं दतृदशधास्त्तरपदादेः ष्टुत्वं च" "धाशम् तु वा पप उत्थम्"। पड् दन्ता अस्य पोइन् । "वयसि यन्तस्य दत" इति दत्रादेशः । घ च दश चेति षोडश | इभः प्रकारैः पोटा | घड्यावा । इह घई दधातीनि स्त्री। अातः के कृते टापि च पधा | लाक्षणिकस्वादुत्वाभावः “दिकुछरदेभ्यस्तारस्य तारभाव:"| दक्षिणल तीरम, दक्षिणतारम् । उत्तरतारम् | "बाचो वादे त्वं वल्लभावश्चातरपदस्येति निपात्यते"। वाग्वादत्पापल्यं वावलिः । एवमन्येऽप्यूह्याः शब्दाः । पिशिताशः । रिसाचः | मुहुः स्वनं लातीति मुसलः। ऊर्ध्वकर्ण उलूकः । मेहनस्य स्वस्य माला मेखला | को बीयति कुञ्जरः । ऊर्च स्त्रमस्य उलग्नलः । "वागमो वर्णविपर्ययश्च द्वौ चापरी वर्णविकारनाशी । धूनां सहयोऽतिशयेन योगास्तदुम्पते वर्णविधी निरुक्तम् ॥" संख्याधिसायादेरहनस्याहन्वा डी ॥४॥३२१५॥ संख्या वि साय इत्येवमादेरह नशब्दस्य अग्निपथमादेशो वा भवति डौ परतः । द्वयोरह नोवो द्वयनः । “हदर्थ" [११३।१५] इति षसः | "संख्यादी रश्च"[11३।४७] इति संज्ञा | सान्तः। “एभ्योऽवोऽत:" [४२११०] इत्यत्र झिसंग्ल्याटेरिल्यनुवर्तनादलादेशः ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy