________________
५० ४ पा० ३ सू० १६८-२०७] महावृत्तिसहितम्
विष्यादेवयोश्च टेरययौ कौ ॥४॥३६॥ विष्वग देव इत्येतयोः मर्वनाम्नश्च टेरदिरादेशो भवत्यञ्चतौ क्व्यन्ते परतः । विपुवतीति त्रिपुः । विषुमञ्चतीप्ति ऋत्विगादिसूत्रेण द्यौ कृते विष्वक् । विष्त्रञ्चमञ्चतीति कावागतनिवृत्ते नखम् । वाक्ले मुः । “उगिदखाम्" [५/४५१] इति नुम् 1 हल्ङ्यादिवे | स्फान्तवे । “वित्यस्थ कु:"[५।३।७५] इति नकारस्य 'कारः । विष्वद्रयइ । यद्रय । नद्रय । कद्रयङ् । विश्वग्देवयोश्चेति किम् ? वृक्षमञ्चतीनि वृक्षाइ। अनाविति किम् ? विवग्युक् । देवयुक् । क्वाविति किन ? विष्वगञ्चनम् । देवाञ्चनम् । ननु बाधाञ्चनिः केवलो धुर्भवति तकि विग्रहणेन | इदं किग्रह गई ज्ञापकम्-"अन्यय धुग्रहणे ध्यादेः समुदाय स्य ग्रहणम्" [प०] इति । तेन कृतम्यादिसूत्रे अयस्कृतमयस्कार इत्यादी मत्यं सिद्धम । अन्यथेहैव स्यात् । अयस्कृतिनि ।
समः समि ॥३॥६६॥ समः समीत्ववमादेशो भवःयञ्चनौ पच्यन्ने परतः । सभ्यङ । सभ्यची सम्पश्चः । इका सिद्ध ममिरिति वचनम "अनित्यमागमशासनम्" [१०] इति ज्ञापयति । तेनं वान्न इत्यादि गिद्धम् ।
तिरसस्तिर्यखे ॥४॥२००|| तिसस्तिरिरित्ययमादेशो भवानतीकच्यन्ते परतो यत्रावतेग्कारस्य म्वं न भवति । तिया। तिर्यौ। सिर्यश्चः । निर्वग्भ्याम् । तियग्भिः । अव इति किम् ! तिरश्नः । तिरश्चा | अच इत्यकारस्य म्यम् | न विद्यते अश्वशेिषविहितमकारस्य खं यस्मिन् । इलुडो नखं तु सर्वसाधारणं न तम्येह पयुदासः । न त्वत्व स्वमिति तस्मिन् तिरिमायः "तिरश्यपधर्गे" [२१४५५] इति निर्देशात् । ननु च “निवाकारकाणां कृतिः सविधिः" [प] इति कृदन्ते नवाञ्चतिना वृत्तो कृतायां सुस्तत्वामायाकथमवतेथुमंजा | नैर दोषः । अनविलिप्तीत्येवमादी विषये तिवाक्कारकाणामित्यस्य व्यापागे न सधैत्र ।
सहस्य सध्रिः ॥धा३२० ।। नहस्य सधिरादेशो भवत्यञ्चनौ पन्ने परनः । भय । मत्र्यचौ । स: यश्चः । सधीचः | मनीचा । "अचः" [ १२५] इत्ययम् । “चौ” इति दीत्वम् ।
व्यनगरीदपः ॥४।३।२०२॥ द्विशब्दादनवन्तिाच गे; परस्य अपशब्दस्य ईकागदेशो भवति । द्विगता प्रापो यस्मिन्निति द्वीपः। प्राक् ''परस्यादेः' ईकारः पश्चात् "ऋक्यूरधूः" इत्यः मान्तः । "अम्तःशब्दस्य श्र(सा)तिविधिणवेषु गिसंज्ञोक्ता" [वा] अन्तर्गता आपोऽस्मिन्नन्तरीपः । समीपम् । वीपम् । इह क्रियायोगाभावासिंगोपलक्षितानां प्रादीनां ग्रहणम् । अनगेरिति किम ! प्रापभ । परापम् । समापन |
देशेऽनोरुः ॥ २०॥ देशाभिधानेऽनोः परस्यापः उकारादेशो भवति । अनुगता आपोऽस्मिन्नित्यानूपो देशः । देश इनि किम् ? अन्वी वनम् । कथं कुपः सूपः श्वनूप इति ? पृषोदरादिपाठात् ।।
छकारकेन्यस्य दुक्र ॥१३२०४॥ ऐ कारके च परतोऽन्यस्य दुगागमो भवति । अन्यस्पेदम अन्यस्मिन् भवं वा अन्यदीयम् | महादिपाठाच्छः । अन्यस्य कारकम् अन्यत्कारकम् । अन्यः कारकः अन्यत्कारकः ।
अताभास्थस्याशीराशास्थास्थितोत्नुकोतिरागे ॥२०॥ अताम्यस्याभास्थस्य चान्यस्य दुगागमो भवति आशिप अाशा अास्था श्रास्थित उत्सुक अति राग इत्येतेषु परतः | अन्या आशीः अबदाशी: अन्या आशा अन्यदाशा। अन्या श्रास्था अन्य दशम्या । अन्य ग्रास्थितः अन्यदास्थितः । अन्य उसुकः अन्यदुन्सुकः । अन्या ऊतिः अन्यतिः । अन्यो रागः अन्यद्रागः । “विशेषणं विशष्येणेति" [१।३३५२] यमः। अताभाथस्येति किम् ? अन्यल्याशा अन्याशा | अन्नास्थितः अन्यास्थितः ।
वाऽर्थे धौ ॥४।३।२०६|| अन्यस्य वा दुग भवति । अन्योऽर्थः, अन्यामै अर्धः अन्यदर्थः । अताभास्थस्येत्येव | अन्यस्यार्थोऽन्याधः । श्रन्येनार्थोऽन्यार्थः ।
कत्को घेचि ॥४२२०७१ कोः कद्भवति पसंशके संऽजादी द्यौ। कुत्सितोऽजः । “तिकुमादयः" [७३/८७] इति पसः। कदजः । कदश्वः । ऋदन्नम् | म इति किम् ? विभो राजा । अचीति किम् ? कुब्राह्मणः । कुतुषलः । ककोरिति योगविभागात्रिशब्देऽपि भविष्यति । कुत्सितास्त्रयः कवयः । "किमो वा प्रौ. कद्वक्तव्यः" [त्रा०] के त्रयः कत्रयः ।
४०