SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ १० ४ पा० ३ सू० १८४-१८] महावृत्तिसहितम् नशब्दो निपात्यते । न पाति न वा न पाति नपात् । नपुंसकलिने शत्रन्ते पातो पूर्ववन्निपातनम् । न वेत्ति न या न वेत्ति नयेदाः । "असू सबंधुम्यः" [उ० सू०) इति विदेरस् । “अस्वसोऽधोः" [१४/१२] इति दीत्वम् । सत्सु सार्वा सत्या न सत्या असत्या | पुनर्नसे नासत्या । ननः प्रकृतिभावः । पुंस्वपीटं निपातनम् 1 नासत्या नाम केचित् । न मुञ्चति न वा न मुञ्चति मुचेरौणादिके इकि ननुचिः । नास्य कुलमस्ति न वानकुलमस्ति नकुलम् | नास्य स्वमसि न वा न खमस्ति नखः। न स्त्री न पुमान् नपुंसकः। श्रीपुंसपोनपुंसकभावो ननश्च प्रकृतिभायः । न क्षरति न ते यते इति वा नक्षत्रम् । क्षरतेः क्षोयतेक्षद्भायो नत्रश्च प्रकृतिभावः। न मीणाति न क्रामतीति वा नकः । कीनः क्रमंत्रा उत्यो नव प्रकृतिभावः। अक अग कुटिलायां गताधियनयोः पचाद्यचि अकागो भवनः । नाकः । नागः । नमः प्रकृतिभावः अथया नास्मिन् के दुःखमस्ति नात्रः। न गच्छत्तीत्यगः । एषां रूढिशब्दाना यथा कश्चिद् व्युत्पत्तिः । यकानः ॥ १८५]] एकान्न इति निपात्यते द्यो। एकेन न विंशतिः एकानविंशतिः। एकेन न त्रिंशत् । नो विशतिशब्देन "न" [१॥३६८] इति पतः । एकशब्दन्य भान्तस्य न विशतिशब्देन "साधनं कृता बहुलम्" [१।३।२४] इति बहुलब चनाद् मेति योविभागाल्पने कृते एकशब्दस्यादुक नपश्च प्रकृतिभावो निपात्यते । अदुका पूर्वान्तकरणं "यरो को विभाषा जु" [५/४११२५] इति विकल्प कार्यम् । एकानविंशतिः । एकाद्नत्रिंशत् । नगो वाऽजीवे ॥४॥३३१५५॥ नग इति वा निपात्यते अजीवेऽथें ।। नगा वृक्षाः । नगाः शान्थ्यः । नगाः पर्वताः । स्गा वृक्षाः। श्रागाः शालयः । अगाः पर्वताः । न गच्छन्तीति नुपि वाचि "गमेई:" [२६] वाक्सः । अजीच इति किम ? अगो विदाः शीतन । सहस्य सः खौ ॥ ८६॥ सहस्य स इत्ययमादेशो भवति खुधिषये । प्राविति वर्तते । सहाश्वन वर्तते साश्वत्थम् । सपलाशम् । सशिंशपम् | बननामधेयम् । सरसा दूर्ग | "सेन" [३.६०] "सहेति तुल्ययोगे" [३१] इति बसः । “या नीचः" [॥३॥११०] इति विकल्प याने अपं विधिः । खावित्ति किम् ? सह्युम्चा | सहकृत्या | सभ्युद्ध वान् । “राशि युधि कृषः" [२।२।२] "सहे" [२१२५८३] इति कनिषु । ग्रन्थान्तेऽधिके ॥४३१८७॥ ग्रन्थान्ने अधिक च वर्तमानस्य सहत्य स इत्यप्रमादेशो भवति । ग्रन्थान्ते हसः | सकलं ज्यौतिपमधीते । समुहूर्तमधीते । कला कलावशेषः मुहूर्तश्च तासहचरितो ग्रन्थोऽपि तथोक्तः । कलामन्तं कृत्या मुहूर्तमन्तं कृत्वा । साकल्यान्तोक्ती हसः । “हेकाले" [४॥३।१८१] इति काले प्रतिघेधादनेन मादेशः । अधिके बसः । सह द्रोणेन ति सद्रोणा खारी | समापः काषीपणः । सकाफपीको भापः । "वा नीचः" [४१३।११०] इति विकल्पः प्रातः । द्वितीयेऽनुपास्ये ॥ ॥ द्वितीयेऽनुपाख्यायमाने सहस्य स इत्ययमादेशो भवति । द्वयोः सयुक्तयोयम्भूतो द्वितीयः । स एवाप्रत्यक्षोऽनुपाख्य उकः । साग्निः कपोतः। समूमलः हिकसः । सपिशाचा वात्वा । सराक्षसीका शाला। अम्पादयोऽनस्पक्षणानुपलभ्यमानाः कपोतादिभिरनुमोयमानलाटनुपाख्याः । अनुपाख्य इति किम् ? सच्छात्रः सहच्छात्र उपाध्यायः । उपाख्यायत इत्युपाग्न्यः । “युव्या बहुलम्" [२३६४] इति बहुलवचनात् “पाती गौ" [२।१११८६] इति कर्मणि क्रः । हेऽकाले ॥४३॥८६॥ हुसंज्ञके सहस्य स इत्ययमादेशो भवत्यकालवाचिनि छौ। सचक्र धेटि | सधुरं प्राज। युगपच्चन्ने । युगपद्धरौ। "योगपछ" [१३१५] इति हमः । "प्रकपरम्धूःपयोऽनक्षे" [धारा०] इति धुरोऽकारः सान्तः । अकाल इति किम १ सहपूर्वाह्नम् । सहापराहणम् । योगपद्ये साकल्योक्ती या हसः ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy