SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम् [ श्र० ४ पा० ३ सू० १७६ १८३ खित्यः || ४|३|१७६॥ खिदन्ते यो अजन्तस्य प्रो भवत्यः । कालीमात्मानं मन्यते कालिमन्प्रा | रोहिणिम्मन्या । " खरचात्मनः " [ २२२२७१ ] इति खशू । खित्यनन्तः प्रादेश भाग्नास्तीत्युक्तम् । श्रझेरिति प्रतिषेधाच्च खिदन्ते श्रौ पूर्वस्य प्रपरोऽपि "मुमचः " [ ४२३।१७७ ] इति प्रादेशेन वाच्यते । अभरिति किम् १ दोषामन्यमहः । दिवामन्या रात्रिः । ३१० सुमचः || ४ | ३ | १७७ || पूर्वस्य पदस्या जन्तस्य खिदन्ते श्री मुम् भवत्यः । प्रियंवदः । वशंवदः । कालिम्मन्या । हरिणिम्मन्या । "विध्वयोस्तुदः सखम् " [ २/२/३७] इति सखे कृते मुम् । विधुन्तुदः । अरुन्नुदः ॥ “पिन्तपरम्म” [२२३८] इति निपातना द्विषन्तपः । च इति किम् ? | मेकाचोऽम्बत् ||४|३|१७५ ॥ श्रच इति वर्तते । अनन्तस्य पूर्वपदस्यैकाचोऽम् भवति खिदन्ते चौ श्रमवास्मिन् कार्य' भवति । श्रात्वपूर्वस्यैव युवादिप्रयोजनम् । श्रवर्णान्तस्यामि नास्ति विशेषः । अनवर्णान्तिमुदाहरणम् | गाम्मन्यः । स्त्रीम्मन्यः । स्त्रियम्मन्यः । नृशध्दस्य नरम्मन्यः । श्रियमन्यः । बम्मन्यः । नावमात्मानं मन्यते नाकमन्यः । प्रादेश मोरयमपवादः । एकाच इति किम् ? लेखाकं मन्यः । च इत्येव द्विमन्यः । निपातनाद् वाचंयमपुरन्दरी । श्रमित्यागमलिङ्गादपरोऽपि मकारः प्रयोगश्रवणार्थ: स्फान्तखेन निर्दिष्टः 1 अह कथम्भवितव्यम्, श्रियमात्मानं कुलं मन्यते इति ? उच्यते- श्रीशब्द श्राविव लिङ्गः त्रियामेव वर्तत इति श्रियम्मन्यमिति भवितव्यम् । अन्ये मन्यन्ते त्वलिङ्गान्तरेऽपि वृत्तिदृष्टा । यथा प्रष्ठादिशब्दानां धुंयोगात् स्त्रियां वृत्तिः । प्रष्ठी । प्रचरी गएकी । एवं श्रीशब्दस्य कुले वर्तमानस्य नपुंसकलिङ्गवं "प्रो नपि " [१७] इति प्रादेश: । तदेशात् "दपः स्वयो: " [ ५/११२० ] इत्युपू | "मध्येऽपयादाः पूर्वान् विधीन बाधन्ते नोत्तरान् " [प०] इति "सुपो मृो:" [ १।४।१४२ ] इत्यस्यैवोपोऽमागमों अबको नोत्तरस्य तेन निमन्यमिति भवितव्यम् । एतच्च नातिश्लिष्टम् । वेदः प्रमाणमित्यादौ लिङ्गान्तरं प्रसज्येत । सत्यागदास्तोः कारे ॥४३॥१७६॥ सत्य अगद तु इत्येतेषां कार यौनुगागमो भवति | सत्यङ्कारः । श्रगदङ्कारः । आणि कर्ज वा काररूपम्। तुरादो निजकोऽभ्युपगमे वर्तते । अस्त्यस्य कारणम् अस्तुङ्कारः । रात्रेः कृति प्रभाचन्द्रस्य ||४३|१०|| रात्रिशब्दस्य कृति यो मुमागमो भवति प्रभाचन्द्रत्यचार्यस्य मतॆन । रात्रिञ्चरः । रात्रिचरः । रात्रिमाः । राध्याय: 1 ग्रहणसामर्थ्यादयमत्रा विकल्पः । खिति पूर्वनयेन नित्यं मुमागमः | रात्रिंमन्यमहः । रात्रेरनन्तरः कृतास्तंति दन्तग्रहणम् । नतु रात्रिरिवाचरतीति "श्राचारे सर्वमृभ्यः किंपू” [ २०१६ वा०] इति तदन्ताविवस्ति । यदि वदर्थं वृत्रहणं स्यात् । रात्रेः विपति निर्देशं कुर्यात् । क्विचन्तस्य तु रात्रिशब्दस्व अन्यस्मिन् कदनो मुग्न स्यात् गौणत्वात् । नञोऽन् ||४|३|१८१ ॥ नमोऽनित्ययमादेशो भवति यो। न हिंसा भहिंसा "न" [१।३।६८ ] भुपा इति सः । अनेकाच्त्वात्सर्वादेशोऽन् । स्थानिवद्भावेन पदादेशः पदवद्भवति इति नखम् । एवम् श्रक्रोधः | अस्तेयम् । सानुबन्धकनिर्देशः किमर्थः ! वामनपुत्रः पामनपुत्र इत्यत्र माभूत् । वाधित्येव । न भुङ्क्ते । “नजोऽनुभावे लेपे मियुपसंख्यानम्" [वा०] 1 करोषि त्वं जालम 1 पयसि त्वं जाल्म । श्रचि ॥४३॥१८२॥ अजादौ च द्यौ नञोऽत् भवति । अनन्तः । अनादिः । अनुपमो जिनः । पुनर्वचन नवनिवृत्यर्थम् । “दोन ते " [२२६०] इति ज्ञापकाननो नो ङमु न भवति । नभ्राख्नपान्नवेदानासत्यानमुचिन कुलनखनपुंसकनक्षत्रन कनाकनागाः ||४|३|१८३॥ नम्राट् नपात् नवेश नासत्या ननुचि नकुल नख नपुंसक नक्षत्र नकः नाक नाग होते शब्दा निपात्यन्ते । न भ्राजते न वा न भ्राजते किन्तु भ्राजत एवेति नम्राट् । भ्राजतौ कथ्यन्ते यौनमः प्रकृतिभावः । द्वयोगी नमोः एको
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy