SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ १० ५ पा० ३ सू० १६७-१७५] महावृत्तिसहितम् ३०६ वा निष्कयोषमिश्रशब्दे ॥४ाधार६७॥ निष्क घोष मिश्र शब्द इत्येतेषु परतः पादस्य वा पद्भवति । पादस्य निष्कः पनिष्कः । पादनिष्कः । पद्घोषः । पादयोपः। पन्मिनः । पादमिश्रः । "पूर्वावरसाश" [१॥३२८] इत्पादिना भासः । पच्छन्दः । पादशब्दः । उदकस्योद' योश्च खौ ॥४॥३२१६८॥ उदकस्य उद इत्ययमादेशो भवति योश्च तस्योदकस्य खुविषये । उदकस्य मेघ उदमेघो नाम यत्यौदधिः [पुत्रः] । उदकं वहत्तीत्युवाहो नाम यस्यौदवाहिः पुत्रः | अपत्येन पिता लगते । उदकस्य घोष उदघोषः । लोहितोदा क्षीरोदा नदी । खाबिति किम् ? उदकरर्वतः । पेपमि ॥४॥३११६६॥ पेषमि यो उदकस्य उद इत्ययमादेशो भवति । उदकेन पिनष्टि उदपेषं पिनाष्टि तगरम् । “स्मेहने विषः" रा२७] इति रहम् | कथम् उदयास उवाद्दनः उदधिरित ? मंशाशब्दा अमो पूर्वेण सिद्धाः । कथमुदधिर्घटः ? उपमानाइविष्यति । वैकहनि पूर्य ॥४३॥१७०॥ एकोऽसहायस्तुल्यजातीग्रेन यो इल् तदादौ द्यौ पूर्व उदकस्य या उद इत्ययमादेशो भवति । उदकस्य कुम्भः उदकुम्भः । उदककुम्भः । उदघटः । उदक घटः | उदपात्रन । उदकपात्रम् । एकहल्लति किम् ? उदकस्यालम् । पूर्य इति किम् ? उदकगिरिः । अखाबप्राप्ते विभाषेयम् | मन्यौदनसकुबिन्दुवजमारहारचीवगाहे ॥४॥३॥१७॥ मन्थ श्रोदन सक्तु बिन्दु बन भार हार पौवध गाह इत्येतेषु परत उदकस्य वा उद इत्ययमादेशो भवति । अपूर्वार्थोऽयं यत्नः । उदमन्दः । उदकमन्थः । उदकेनौदनः उदौदनः । उदकौदनः । उदकेन सक्तुः उदसक्तः । उदकसक्तः । “भयानाभ्यां मिश्रणम्यअने" [१३।३०] इति भासः | उदबिन्दुः । उदकत्रिन्तुः । उदयन्त्रः । उदकवजः । उदभारः । उदकमाः। उदहारः। उदकहारः । उदवीवधः । उदकवीवधः । उदगाहः । उदकगाहः । मन्यभारहारा अएणन्ता घान्ता वा । इफः प्रोऽजुयाः ॥३१७२॥ इगन्तस्य धौ वा प्रो भवत्यङयाः । ग्रामणिपुत्रः । ग्रामणोपुत्रः । यवलुपुत्रः । यदलूपुत्रः । अलावु ककन्धु इन्भु फलम् । अत्र पूर्वपूर्वस्य प्रादेशे सति उत्तरेण सविधिः । इक इनि किम् ? खट्वापादः | मालापादः | अल्या इति किम् ? गार्गीपुत्रः । दासीपुत्रः । वेति व्यवस्थितविभाषाश्रयणादिह न भवति । कारोषगन्धीपुत्रः । कारीपगन्धीपतिः | मिसंज्ञेयुबां च न प्रादेशः । कारडीभूतन् । कुख्यीभूतम् । श्रीकुलम् । भ्रुकुलम् । भूकुंसादीनां तु प्रादेशो भयल्वेव । भुसः । क्वचिदन्यदेव । भ्रसादीनामकाराश्चान्तादेश इवते । भ्रकुंसः | अकुटिः । त्वे उधापो क्वचित्खौ च ॥४॥३१५७३॥ त्वे परतो ड्यन्तस्य अामन्तस्य क्वचित्रो भवति खौ च द्यौ । अजत्वम् । प्रजात्वम् | रोहिरिएत्वम् । रोहिणोत्वम् । वे छान्दसः प्रयोग इति केचित् । खौ--रेवतिमित्रः । रोहिणिमित्रः । भरणिमित्रः। कचिन भवति । नान्दीकरः । नान्दीघोषः । श्रावन्तस्य शिलाया वह शिलवहः । शिलप्रस्थः । शिंदापस्थलम् । न च भवति लोपिकागृहम् । लोपिकापराहम् । क्वचिद् ग्रहणं बहुलार्थम् | हति चैका ॥४३॥१७४॥ हृति परतो द्यौ च एका इत्येतस्य प्रो भवति । एकस्या आगतम् एकरूप्यम् । एकमत्रम् 1 "देसुमनुष्याचा रूच्यः" [३।३१५५] "मयट" [३३.५६] इति च रून्यमयटौ । एकस्याभाव एकत्वम् । एकता । गुणवचनत्ये "तसावी" [४:३।१४७] स्वतलोर्गुणवचनस्थ इति पुंवद्भावेन सिद्धन्यादन्यत्रे द्रव्यम् । यो पकस्या क्षीरम् एकक्षौरम् । एकदुग्धम् । एका मिया अस्य एकप्रियः । एकमनोशः । मालेषीकेटकानां भारितूलचिते ॥ ६॥ माला, इपीका, इष्टका इत्येतेषां प्रो भाति भारिन् ल चित इत्येतेषु परतः | मालभारी | मालमारिणी । षीकतूलम् । इष्टकचितम् | क्वचिदित्यनुवृत्चालादिभिस्तदन्तविधिरपि । उत्पलमालभारिणी। मुजेत्रीकतूलम् । पक्वेष्टकचितम् ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy