SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम् [अ० ५ पा० ३ सू० १६०-१६६ घा चत्वारिंशदादौ ॥३॥१२॥ चत्वारिंशदादी संख्यायां छौ अवाशीत्योद यादीनां यदुक्तं तद्वा भवति । यानत्वारिंशत् । द्विचत्वारिंशत् । द्वापञ्चाशत् । द्विपञ्चाशत् । अष्टाचत्वारिंशत् । श्रष्टचत्वारिंशत् । अष्टाष्टिः। अपरिः। श्वश्चत्वारिंशत् । त्रिचत्वारिंशत् । अत्राशोत्योरित्येव । द्विचत्वारिंशाः। दयशीतिः । अष्टचत्वारिंशाः । अष्टाशीतिः । त्रिचत्वारिंशाः । शीतिः । प्राक्शतादित्येव । द्विशतम् । "अष्ठनः कपाले हनिप्यावं बास्यम" [वा०] अ रविः । अष्टभु कपालघु संस्कृतं हृदयं पसः । “संख्यादी स्व" [१॥३॥५] इति रमशः । “संस्कृतं भक्ष्याः " [२२ ] इत्यारण् । तत्य "रस्योपनपत्त्ये" [२११७४] इन्युप् । हृविपीति किम् ? अष्टानां कपालानां समाहारः अष्टकपाल मिक्षोः । पात्रादिलानपुंसकलिङ्गता । “गवे च युक्त अष्टनः श्रात्वं वक्तव्यम्" वा०] अष्टागबेन शकटेन वहति । अष्टौ गावो युक्तय अस्मिन्निति । अस्मादेव निपातनात् बसेऽपि द: सान्तः । युक्त इति किन् ? माना गया समाहारः अष्टगवम् । नेदं वक्तव्यम् | प्रान्महत इति अादिति योगविभागादास्यापोनि दौत्वेन वा सिद्धेः । हृदयस्य हल्लेखयारालासेषु ॥ ४३१६१ ॥ हृदयस्य हदित्ययमादेशो भवति लेख य अण् लास इकोने परतः । हृदयं लिखतीति हल्लेखः । हृदयाय दितं हृद्यम् । “प्राण्यरथ" [३१४५] इत्यादिना यः । हृदयत्येदं हार्दम् । हृदयस्य भान्वी या शुदिपु "न्यादसै" (३।४।२० ग सू०] इति गदादए । अणि पनि वाहालासः । लेख इत्य एगवत्य ग्रहणम् । घनितु इदादेशो नेष्यते । हदयस्य लेखः हृदयलेख: । एवं च लेखग्रहणं ज्ञापकम “द्वधिकारे त्यग्रहणे स्वरूपग्रहणं न तदन्तविधिः" [१०] "खिन्यझेः" [४।३।१७६] इवत्र खिल्यनन्ततः पादेशमा गालीति तयन्तत्रिधिरिषः । वा टयणरांगशोक ॥४।३।१६२॥ टयगा रोग शोक इत्येतेषु परतो हृदयस्य का टिव्ययदेशीभवति । सौहार्यभ। ब्राह्मणादेराकृतिपणत्वाटटयण । “हसिन्धुभगे द्वयोः" [५।२।२४] पदयाप । पक्षे गौहदय्यम् । हृद्रोगः । हृदयरोगः । इच्छोकः । हृदयशोकः । ननु हृदयशब्देन गमानार्थी हुन्टोऽस्त तेनोभयं सिद्धम् | न सिद्व्यति । अन्योवा पुग्नरपदा हृच्छब्दस्य प्रयोगः प्रसध्येत । पादस्य पदाज्यातिगोपहतेषु ॥४॥३॥१६शा पादन्य पद इत्ययमादेशो भवल्याजि याति ग उपहन इत्येतेषु परतः । पादाम्पामजति पादाभ्यामतति । अजातिभ्यां पाद पण । बाक्सः । केवलेन याजिशब्देन "साधनं कृता" [११३।२६] इति पम: । यादव नियातनादजेर्विभावाभावः । पाजः । 'पटातिः । पादाभ्यां गच्छवि 'पद्गः । गमेः । पादाभ्यानुपहतः पदोपहत्तः । पदशब्दः प्रकृत्यन्तरमरिन तेन सिद्धेऽपि पादशब्दलासिन् विधये प्रयोगो भा भूदिल्येयमर्था । पदये ॥४३१६४॥ पादं विध्यन्ति पद्याः शर्कराः । “विध्यायकरणेन" [३३ ] इति यः । तादयं तु "पाघाये" [१।२।३२] इति निपातनमुक्तम् । पादार्थमुदकं पाद्यम्। कथं पादाभ्यां चरति पदिक इति ? "पदो" [३२३११३३] पादः पदिति पाटाहटा सिद्धम् । पूर्वसूत्रे पादस्येति संबन्धलक्षणा ता । तेन पादशब्दस्य यो यस्तस्मिन् पदिल्यसमादेशो भवति । सामर्थ्यात्शदान्तस्य न भवति । दाम्मा पाटाभ्यां क्रीतं द्विपायम । नियन् । “पणपादमापायः" [३१४५३१] इति यः । हिमकाषिती ||१५| हिम कापिन् हति इत्येतेषु परतः पादस्य पदित्ययमादेशो भवति । पादस्य हिम पद्धिमम् । पत्कापी | वाक्मः । पादाभ्यां इतिः पद्धतिः । “साधनं कृता" [१३३।२६] इति सः । गिनि तदन्तविधिरपि । परमपत्काली। ऋचःशे ॥४॥३१६६॥ ऋचः पादस्व शे परत: पद्भवति । पाई पाई गायन्याः शंसति पच्छो गायत्री मिति । "संख्यकालीप्सायाम्" [२४] इति शस् । ऋच इति किम् ? पार्ट पादं कार्यापणमस्य ददाति पादशः कापक्शिं ददाति । "त्यात्यसभवे त्यस्य ग्रहणम्" [१०] इति शास एव ग्रहणादिह न गवति । पादशंसी गायत्र्याः ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy