SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ० ४ पा० ३ सू० १५५-१५६] महावृतिसहितम् ३०७ मरूपकल्पचेल यगोषमतहते प्रोऽनेकाचः॥४३॥१५॥ इदिति वर्तते । झ, रूप, कल्प, पलटू , बुध, गोत्र, मत, इत इत्येतेषु परतः उक्तपुंस्कात्परो य ईकारः स्त्रीत्यस्तदन्तस्यानकाचः मो भवति । कुमारितरा । कुमारितमा । कुमारिरूपा । कुमारिकल्पा । "ससावी" इति पुंवद्भाव ईकारादन्यत्र सावकाशोडनेन प्रादेशेन बाध्यते कुमारिचेली । कुमारिनुवा । कुमारिगोत्रा । कुमारिमता । कुमारिहता | चेलट शब्दः पचादौ पश्यते । बेञः शे ब्रुज इहैव निपात्यते । चेलह बचगोत्रशब्दाः कुसनशब्दाः । "कुत्स्थं कुस्सनः" [३४] इति सः । मतहता या विशेषणलक्षणो यसः । अनेकात्र इनि किम ? श्रीनरा । स्त्रितरा । "चा मो:"[३१५६] इति विकल्पः । उक्तपुंस्कादिति किम् ? आमलकीतरा । बदरोतरा । अनुतपुत्कादाप कांचन इते । लक्ष्मितरा । तन्त्रितरा । ईदिति किन ? दत्तातरा । गुप्तातरा । नीत्य इति किम ? ग्रामणीतरा । सेनानीतग। वा मोिित विकल्प मासे पुरस्तादपवादोऽयम्.1. वा मोः ॥३९५६॥ मुसंज्ञमस्य वा प्रो भवति मादिपु परतः । अनेन विशेषेण बिकल्पे प्रामे पुरस्तादनेकान ईकारस्य नित्यः प्रादेश उक्तः । ततोऽन्यदुदाहरणम् । एकाच ईकारः ऊकारः सर्वः । खिलगा। स्त्रीतरा । त्रितमा | स्त्रीतमा । वामोरतरा । वामोरूतरा । एवं रूपादिश्वपि नेवम् । उक्त पुस्कादरिति निवृत्तम् । एकार्थ इत्येतदनुवर्तते । तेन स्त्रिया हतः स्त्रीप्त इत्यत्र न प्रादेशः । कृसंज्ञकस्य मौन भवतीत्येके । लक्ष्मीतरा । लनमीतमा । उगितश्च ॥ ४॥३.१५७॥ उगितश्च परस्य मोची प्रादेशो भवति झादित परतः । श्रेयमितरा । श्रेयसीतरा। विपितरा | विदुषीतरा। चशब्दः पक्षे पुंकद्रावसमुच्चयार्थः । अन्यरत । चित्तस । "झरूप" [१]३।११५] आदिना नित्यः प्रादेशः प्राप्तः पूर्वसूत्राद्वेति व्यवस्थितविभाषाऽक्ष्यते । तेनाश्चनित्यः प्रादेशः । प्राचितरा। प्रान्महतो जातीये च ॥४॥३३१५८॥ आकारादेशो भवति महतो जाती ये एकार्थ द्यौ च परतः । महाजातीयः । महापुरुषः । महतः सन्महापरमेत्यादिना प्रतिपदोक्तो यो प्रात्वं सिद्धम् । एकार्थावर्तन बसेऽपि प्रापणार्थम् | महापाणः | महाबाहुः । जातीये चेति किम् ? महतः पुत्रो महत्पुत्रः । आदिति द्वि गात्रोच्चारणभुत्तरार्थम् । पुंवद्यजातीयादिसूत्रे पुवदिति योगविभागारबद्भावः । इहादिति योगविभागादात्वम् । तेन "महत्या शासकारविशिष्टेषु व्यधिकरणात्येऽपि पुंचद्भावास्ये भवत्तः" [वा०] महल्या पासो महाघालः । महमाः कासे महाकारः। महत्या विशिष्टो महाविशिष्टः । श्रमहान महान् सम्पन्नो महद्भुतश्चन्द्रभा इत्यत्र चौ निन् “च्चिसायर्यादिः" [१।२।१३२] इति तिसंज्ञा । भूतशब्देन "तिकुनादयः" [११३८] इति पमे कृते गौण त्यान्मदर्थवास्वाभावः । पूर्वोक्तयोगविभागारिवह महतीशब्दस्य पुवभावः अमहती महती सम्पन्ना महद्रता कन्या। यनः संख्यायामधाशोत्योः प्राक्तात्रेलयः ॥३॥१५६॥ वि अष्टन इत्येतयोराकारादेशो भवति संख्या को प्राक् शतात् उसमशीतिं च वर्जयित्वा, त्रेश्च अवमित्ययमादेशो भवति । द्वादश । द्वौ च विंशतिश्च द्वाविंशतिः । “लिजमशिष्यं रोकाश्रयस्वात्" । अथवा यधिका विशतिः द्वात्रिशतिः । समानाधिकरणाधिकारखं शाकपार्थिवादिबद्रव्यम् । अष्टादश। अष्टाविंशतिः। अात्रिंशत् । बोदश। त्रयोविंशतिः । वयनिशत् । दूयष्टनस्त्रेरिति किम् ? चतुर्दश | संख्यायामिति किम् ? द्विमूली। अष्टमूली | त्रिमूली । समाहारे पसः । “संख्यादी रश्च" [१॥३॥४०] इति रसंशः । "रात्" [३।१।२५] इति छोविधिः । अवाशील्पोरिति किम् ? द्वौ वा प्रश्नो वा द्रित्राः । अष्टदशाः। त्रिदशाः। "संख्याबाटोऽबहुगणात्" [४२१६६] इति ः सान्तः 1 द्वयोतिः । व्यशीतिः । बसेऽशीती च न भवति । प्राशतादिति किम् ? इयधिक शतं द्विशतम । त्रिशतम् । त्रिसहस्रम् ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy