________________
अ० ४ पा० ३ सू० १४७- १४६]
महावृत्तिसहितम्
३०५
हंसः । बदलामार्योऽश्वः । तथा श्रकारकाः शकुनयः । कालिकाश्चैषां त्रियः । कालिकाभार्या अङ्गारकाः । नहिं शृण्यादयः शब्दाः समानायामाकृतौ पुंसि वृत्ताः । पुंवद्भावः श्रान्तरतम्ये कच्छपादिप्रयोगः प्रसज्येत । ग्रन्रिति किम् ? वाभोरुभार्यः । श्रभूरिति स्त्रीत्यपर्युदासाद् श्रन्योऽपि स्त्रीत्य एव गृह्यते इति स्त्रीश्रहणमनर्थ तत्कृतमस्त्रीलान्तापि स्त्रोत नाम् ऐडिभिः । पार्श्वभार्यः । दारदभायैः । सिजभाव इति सिद्धम् । इडिविड धुनयो राष्ट्रसमानशब्दत्वादपत्यार्थे । वरद उसिंजा श्राभ्यां द्वमगधेत्यादिना । स्त्रियाम् " श्रतोऽप्राच्यभवदेः " [३।१।१५८ ] इत्यत्रोदय् । इडिविडनाव का विभा इत्यादि । एकार्थं इति किम् ? कल्याण्या माता कल्याणीमाता | प्रियाविति किम् ? कल्याण पञ्चभा रात्रयः । कल्याणीपञ्चमः । कल्याणीदशमः । “द्स्त्रीप्रमारयोर:" [ ४२११६] इयः सान्तः । यदि दन्ता स्त्री तद्गुणसंविज्ञानादिना प्रधानं तदा पुंवद्भावप्रतिषेधः सान्तश्नाकारो वेदितव्यः । माभूत् कल्याणपञ्चमीकः पक्षः। कल्याणमनोशः । प्रिया । मनोज्ञा । कल्याणी । सुभगा । दुर्भगा | भक्तिः । मचिया ॥ वा । कान्ता | समा । चपला । दुहिता । यामा इति प्रियादिः । दृढं भतिर हृदभक्तिः । शोमनभतिरिवादी न पूर्वपदं स्त्रीलिङ्गमिति । तेन प्रियादी ची पूर्वस्य यवाशंका न कर्तव्या । स्त्रियामिति किन् ? कल्याणी प्रधानमेषां कल्याणौप्रधानाः । उक्तः पुमान् धमानायामाकृती प्रभिन्ने प्रवृत्तिनिमित्ते जात्यादि येन शब्देन म तथानः । श्रथवा उक्तः पुमान् यस्मिन्नर्थेत्यादि स तथोक्तः । तद्वाच्यपि शब्द उक्त इति सा किमर्थन् । द्रोणीभार्यः । कुटीमार्यः । श्रत्र द्रोणकुटशब्दौ श्राकृत्यन्तरे पुलिङ्गी । कथं गर्गभार्यः प्रयुतभार्यः 1 प्रजात मार्यः इति । अत्राप्येकजात्यपेक्षया कथञ्चित्समानाकृतित्वमूयम् ।
तसाद ||४३|२४७ ॥ तसादिषु परतः उक्तपुंस्कादनूः स्त्रीपुंवद्भवति । आदिशब्दः प्रारावी | लस् | त्र | तर । तम । चर । जातीय | देश्य । देशीय | कल्प | पाश | रूप | था । श्रम् | दा | हिं | थ्य क्रेषु परतः । तस्यास्ततः । तस्यां तत्र । आद्यतरा | श्रायतमा । पट्वी भूतपूर्वी पन्चरी । पचीप्रकाश पडु जातीया । ईषदसिष्ठा पदवी पददेश्या । पददेशीया । वृद्धकल्पा । यान्या वृद्धा वृद्वपाशा । प्रशस्ता वृद्धा वृद्धरूपा | तथा प्रकृत्या तथा । कया प्रकृत्या कथम् । तस्यां वेलायां तदा । अस्यां वेयम् एत । श्रजार्थ हितम् जश्यम् | "अजाविभ्यां ध्यः " [ ३|४| ६ ] इति यः | दरच्छदा वा च कृते दारदिका । के पुंवद्भावात्परत्वेन प्रादेशः । परिवका । मृद्दिका । अल्पार्थाच्छसि बलीयो देहि बहुशो देहि | अल्लाभ्यो दहि अल्पशो देहि । “गुणवचनाच्चतलो :" [ वा०] पट्ट्या भावः पटुत्वम् । पटुता । गुणवचनादिति किम् ? क्षत्रियात्वम् | क्षत्रियाता | कठीत्वम् । कठता । "भस्य हृत्य पुंवद्भावो वक्तव्यः " [वा०] हस्तिनीनां समूचे हास्तिकम् | ईस्य स्थानिवद्भावाहिलं न स्यात् । ऋट इति किम् ? श्यैयाः अपत्यं श्यैनेयः | हिंशयः । कथम् श्रग्नायी देवता श्रस्य आग्नेयः १ " अग्निकलिभ्यां अणू" [३३२२८] इति | "पि कचित्पुंवद्भावो वक्तव्यः" [aro ] " ठण्डसोश्व" [वा०] । भवत्या हृदं भावत्कम् । भवदीयम् । अवस्थायां वद्भावे “इसुसुक्तः कः " [ ५/२/५२] इति कादेशः |
का मानिनोः ॥ ४१४८ ॥ यङि मानिनि परत उक्तपुंस्कादन स्त्री द्रवति । एनीवाचरति तायते । हरिणीवाचरति हरितायते । मानिनि थी । इमां दर्शनीयां मन्यते दर्शनीयमानी देवदत्तः । “मृद्ग्रहणे लिङ्गविशिष्टस्यापि " [प०] दर्शनीयां मन्यते देवदत्त जिनदत्ता दर्शनीयमानिनी । एकार्थ स्त्रीलिकेची पूर्वेणैव सिद्धः पुकद्भावः । दर्शनीयामात्मानं मन्यते दर्शनीयमानिनी श्री ।
न
कोड: ||४३|१४६ ॥ चतश्व यः ककारस्ततुङः स्त्रिया न पुंवद्भावः । यु-पत्रिकामार्यः । कारिकाभार्यः । लाक्षिकीतः । लाक्षिकीपाशा । लान्त्रिकीयते । लाचिकीमानिनी स्त्री । विलेपिकाया धम्य 'वेलेपिकम् । “ऋन्महिष्यादेः” [३।३।१६१] इत्यणि कृते "भस्य हृत्यढे" [वा०] इति कद्भावः प्राप्तः । ह्रौत्वनिवृत्तिः स्यात् । सामान्धेनायं प्रतिषेधः । बुद्धद्महणं किम् ? सुकुभार्यः । जागरूकाः । वराकमार्यः ।
३६