________________
जैनेन्द्र-व्याकरणम्
[ अ० ४ पा० ३ सू० १३७ - १४६
वा स्वपत्योः ॥४३॥१३७॥ ऋकारान्तेभ्यो विद्यायोनिसंम्पः परस्यास्ताया वाऽनुव भवति स्वसृपत्योः परतः । मातृष्वसा । मातुः स्वसा । मातुः वसा । पितृष्वसा । पितुः स्वसा । पितुः ष्वसा । उषि "मातृपितृभ्यां स्व:" [५४६६ ] इति पत्वम् । अन्यत्र “ वाऽनुपि [ ५४६७] इति वा पत्वम् । दुहितुः पतिः । दुहिनृपतिः । स्वमुः पतिः । स्वसृपतिः । पूर्वेण नित्ये प्राप्ते विकल्पः |
३०४
ग्रानङ् क्षून्द्रे ||४|३३१३८ ॥ ऋतो विद्यायोनिसम्बन्धादिति वर्तमानम् अर्थातान्तं सम्पद्यते । कासन्तान वियवानां यो द्वन्द्रस्तत्र श्री पूर्वस्थानादेशो भवति शेतापोतारौ । नेप्यद्रातारौ । प्रशास्ताप्रति हतारी एककर्तृकर्मणि विधाकृतः संमन्त्रोऽस्ति । योनिसम्बन्धे मातापितरौ । माताननान्दारी। नकारोच्चारणं किम् श्रा इयमाने "रन्तोऽणुः " [१।१।४८ ] इति स्तः स्यात् । ऋत इति किम् ? पितृपितामहौ । विद्यायोनिसंबंधादिति किम् कर्तृकारवितारौ । सम्बन्धम किम् । पितृभ्रातरी । नात्र विद्यातो योनितो वा परस्परसंबन्धोऽस्ति । मण्डूकन्लुत्या पुत्रमनुते । तेन पुत्रेऽपि यौ ऋकारान्तस्य चानङ् भवति । पितापुत्री । मातापुत्रौ ।
देवताद्वन्द्वे ||४३|१३६॥ देवतावाचिनां च द्वन्द्वे द्यावानङादेशो भवति । इन्द्रावरुणौ । इन्द्रासोमौ । इन्द्राबृहती | सूर्याचन्द्रमसौ द्वन्द्र इति वर्तमाने पुनर्द्वन्द्रग्रहणं सहयाप निर्देशार्थम् । तेन ब्रह्मप्रजापती, शिवत्रैश्रवणौ, स्कन्दविशाखा इत्येवमादिषु शास्त्रे सहदाननिर्देशाभावान्न भवति । इष्टद्वन्द्वपरिग्रहार्थं वा पुनर्वचनम् । अन्तसञ्चरिने लोकविज्ञाते द्वन्द्वशब्दो निपातितः । ततो लोकप्रसिद्धसाहचर्याणामानङ् भवति । " वायोरुभयत्र प्रतिषेधः दृश्यते" [ घा० ] अग्निवायू | वारी ।
सोमवरुणेऽग्रीः || ४|३|९४० ॥ सोमवरण इतयोः परतोऽग्नेरीकारादेशो भवति देवताद्वन्द्वे | अग्नीपोनौ । श्रग्नीवरुणौ । श्रन्तस्याः स्थाने श्रानोऽपवाद ईकारः । " स्तुस्सोमी चाग्नेः [५४६५] इति त्वम् | a इत्येव । उपचाराग्निसमौ माणवकी ।
:3
ऐषीत् ॥४|३|१४१॥ साहचर्यादेय् भाजि श्री अग्नेरिकारादेशो भवति देवताद्वन्द्वे | अग्निश्च वरुणश्च देवते अस्या श्राग्निवायी । श्रग्निमारुतम् । देवतार्थेऽणि उभयोः पदयोरैपि कृते इत्यानङोरपवाद इकारः । "विष्णोः प्रतिषेधो वक्तव्यः [वा ] अग्निश्च विष्णुश्च देवतेऽस्य ग्राग्नीवैष्णवम् । श्रानदेव भवति । ऐपीति किन ? यानेन्द्रः । “नेन्द्रस्य" [५/२/०७] इतिधो रैप्रतिषेधः |
"
दिवो धावा ||४३|१४२|| दिनो यात्रा इत्ययमादेशो भवति श्रौ देवताद्वन्वें । यश्च भूमिश्व भूमावान द्यावाक्ष में । अनेकात्वात्सदेशः |
दिवसश्च पृथिव्याम् ||४|३|१४३ || दियो दिवस इत्ययमादेशो भवति द्यावा व पृथिव्यां चौ देवताद्वन्द्वे । दिवथिव्यो । यावथिव्यौ । उच्चारणानाकारेण निर्देशो रित्यबाधनार्थः ।
उपोषसः ||४३|१४४ ॥ उपत उपासा इत्ययमादेशो भवति द्यौ देवताद्वन्द्वे । उपश्च नकम् च उपासानन् | उपासानक्ते । न शब्दो मकारान्तो भिसंज्ञको कारान्तश्च नपुंसकलिङ्गोऽस्ति ।
मातरपितरौ वा ॥४/३/६४५ ॥ मातरपितराविति वा निपायों । मातरपितरौ । यो ऋकारस्याभावो निपात्यते । पक्ष "श्रानक इन्द्र " [३/३/१३८ ] यानकि कृते मातापितरौ ।
ני
सयुक्तपुंस्काय नूरेकार्थेऽडटुप्रियादी स्त्रियां पुंवत् ||४ | ३ | १४६|| उक्तपुंस्कात्यगे यः स्त्रीन्यः तदन्त एकार्थे च स्त्रियां वर्तमाने उडन्तप्रियादिवनिले पुंवद्भवति । स्थानेऽन्तरतम इत्यन्तरतमतः पु'शब्देन यो भवतीत्यर्थः । दर्शनीया मार्या अस्य दर्शनीयभावः । शोभनमार्थः । चारुजङ्घः । स्त्रीइति किम् ? ग्रामणि कुलं दृष्टिरत्व ग्रामणिदृङ्घ्रिः । उक्तपुंस्कादिति किम् माला वृन्दारिकः । तथा द्वणीभार्यः कच्छपः । वरदाभाव
C