________________
अ० ४ पा० ३ सू० १३२-१३६] महावृत्तिसहितम्
३०३ ये कृति बहुलम् ॥१५३।१३२॥ घे कृदन्ते छौ बहुल मोपोऽनुन् भवति । बहुलग्रहणं सर्वधिकल्पसंग्रझार्थन् । स्तम्मेरमः । कणं जपः । “प्राबृड् वर्षाशरत्कालदिव जेऽनुप्" [वा०] मावृषिजः । वर्गसुजः। शरदिजः । कालेजः । दिविजः । न भवति कुरुचरः । मद्रचर: 1 "इन्सिद्धबध्नात्तिस्थेषु च न भवति" [वा० स्थण्डिलशायी | स्थण्डिलवर्ती। "नते"[२१२।८] इति णिन् । साकाश्यसिद्धः । काभ्यिल्यसिद्धः । चक्रवन्धनम् । चक्रवन्धनम् । समस्थः । विषमस्सः । कूटस्थः । पर्चतरथः । समानाधिकरम्शे च नेप्यते । परमे कारके 1 "वर्षनरशरवराज्जे द्विधा" [घा] वर्षजः । यजः । क्षरजः । क्षरेजः । शरजः | शरेजः । बरजः । दरेजः । “शयनासपासिप्पकालघाचिनो द्विधा" वा०] खशयः । खेशयः । बिल शयः । बिलेशयः । वनवासः । बनेवासः । ग्राग्लासः । ग्रामवासः | नक्यामी । नयेयासी | ग्रामवासी । ग्रामेवासो | अकालवाचिन इति किम् ? पूर्णाङ्केशवः । अपराह्नेशयः । "बन्धे द्विधा" [चा०] इस्तेवन्धः । हस्तान्धः । स्वाङ्गादिति नित्यं प्राप्तिः । चक्रवन्धः । चक्रवन्धः । नाती अनुप् प्रतिषेधः प्रातः। अद्धल इत्येव । भूमिशयः । गुप्तित्रवः । “कृग्रहणे तिकारकपूर्वस्यापि" [५०] अदनहनकुलस्थितम । उटके विशौर्णम् । “सेपे" [१॥३॥४१] इति षसः । “कचिदन्यत्रापि " । ब्राह्मणाच्छंसी । पृरत्वैवार्य प्रपञ्चः 1
मकालतनेकालेभ्यो या ॥३१३३॥ झज्ञके काल शब्दे तनदाब्दे च परतः कालिगचिभ्यः परस्या ईपो वाऽनुन् भवति । म इति तरतनौ । “सादी मः" [।१।११५] इति वचनात् । पूर्वाह्नाराम । पूर्वाह्नतरे । अस्मिंश्च पूर्वाह्ने अस्मिन्नतिश येन पूर्व इति विगृह्यते । “द्विविभज्ये तरेयसू" [११११६] इति : अहराध्यस्य पूर्वस्य प्रकर्पतरः । अनुप्पो “किमेन्मित्र भिमादामध्ये" [1२।२०] इति एतदन्ताःपरो र इत्याम. भवति । सर्वेषु पूर्वाहेषु अतिशमन पूर्वाह्न इति विगृह्यते । “तमेष्ठावतिशायने" [४।१1११४] इति तमः । पूर्वाह्वाभाम् । पूढतम्मे भुके। पूर्वाझं काले “विशेषणं विशेष्ये शेति" [३।३।५२] असे कृते । पूर्वाङ्गेकाले पूर्वाह्नकाले गनः । पूर्बाहें जातो भयो वा पूर्वाह्नेतनः । पूर्वाह्नतनः । “वा पूर्वापराह्नात" [३।२।१४५] इति तनट् । इदमेव शाप नुरसाद् हृदुत्पत्तः । कालेभ्य इति किम् ? शुक्लतरे । शुक्लतमे। अदल हल्येय | रात्रितगयां गतः । अस्यां च रात्रौ अस्यामतिशयेन रात्राविति । “त्यग्रहणे चाकायः" [प०] इति कान्तात्परौ भतनो स्वरूपेरण गृह ये न तदन्तधिना | अपि च "हृदयस्य हलेवया ब्लासेषु' [४।३।१६१] इत्यत्राणग्रहणेन मिरे लेखग्रहणं ज्ञापकं “प्राविधिकारे स्यग्रहणं स्वरूपग्रहणमेघ" [प०।
तल्या नाक्रोले १७३१३५१ नागा सन्दुर पशि दो बायोशे यमाने । चौरस्य कुलम् । वाममय कुलम् । वृपलम्व भार्या । "ता" [१॥३१७०] इति पसः। श्राकोश इति किम् ? मोक्षमार्गः । अयाचिरहे दासकुलमिति भवति । ताया इति योगविभागः | "सेन वादिस्पश्यद्भ्यो युक्तिदण्डहरेष्वनुप्" [वा०] वाची युक्तः। दिशोदण्डः | पश्यतोहरः । “ता चानादरे" [ ४६] इति ता । “देवानां प्रियादिष्वनुप" [चा०] देवानां मियः । दिवोदासः । आमष्याषणः । नडादित्वाकण । आध्यमुनिका । अामन्यकुलिका | मनोज्ञादिपायायुध् । “शुनः खौ शेफपुच्छलालेपु” [धा०] शुनःशेफः । शुनःपुच्छः । शुनोलाङ्गलः ।
पुत्रे वा ॥३३१३५।। पुत्र नौ ताया नाऽनुम् भवति आक्रोशे । दात्याः पुत्रः । दासीपुत्रः । चौर्वाः पुत्रः । चौरीपुत्रः । पूर्वेग नित्यं प्राप्तः ।
तो विद्यायोनिलंबन्धात् ॥४॥३१३६॥ ऋकारान्तेभ्यो गिटासंबन्धेभ्यो योनिमम्बन्धेभ्यश्च परस्यालाया अनुन् भवति । सामथ्याद्विन्यायोनिलेवन्धि हो । होतुः पुत्रः । होतुरन्तेवासी । पोनः पुत्रः । पोनुरन्तेत्रानी । योनिसम्बन्धात् | मातुः पुत्रः। मातुरन्तेवासी । पितुः पुत्रः । पितुरन्तेवासी । भूत इति किम् ? उपाध्यायपुत्रः। मातुल पुत्रः । उपाध्यावशिष्यः । पुनशिष्यः । विद्यामोनिसम्बन्धादिति किम् ! कर्तृ पुत्रः।
शिष्यः । विप्रायोनिसम्बन्धिद्यापिति किम् ! होतृगृहम् । पितृधनम् ।