________________
जैनेन्द्र-व्याकरणम् [०४ पा० ३ सू० १२५-१३॥ डड्यात्मनः ॥४३।१२५॥ डडन्त यो आत्मनः परल्या भाषा अनुन् भवति । आत्मना पञ्चमः यात्मना पत्रः। “प्रकृयादिभ्य उपसंख्यानम्" [वा०] इति भा। डाइन्तेन भान्तस्प सविधेरिदमेव ज्ञापकम् । गम्यगानक्रियापेक्षया करणे चा भा। आत्मना कृतः पञ्चमः अात्मना पञ्चमः कथगयं प्रयोगः । जनार्दनरूया. स्मच जुर्थ एच । बसोऽयम् | आत्मा चतुर्थः । व्यापदेशिवदाबादपदार्थःवम् । यथा चारुशरीरः शिलापुत्रक इत
डेखो पराच ॥४३१२दा खुधिपये पराम्यात्मगश्च परस्य डेरनुब् भवति । प्रतिपडोक्तत्य ग्रहणम् । परस्मैभाषः । परस्मैपदम् । अात्मनेापः । श्रात्मनेपदम् | तादाऽबुक्ता । आत्मार्थं पदमात्मनेपदम् । सविधे. रिदमेव ज्ञापकम् । असवार्थ इति विकृतेः प्रकल्या घस उक्तः ।।
ईपोऽद्वसः ॥१३।१२७।। अदन्ताखलन्ताश्च सामर्थ्यान्मृदः परस्या ईपोऽत्र भई। जिपथे। अरण्येतिलकाः । अरण्येमापकाः । बनेकिंशुकाः । वनेबल्व जका। बहरिनु काः। पूहिसाटकाः ।
पेपिशाचकाः। “खों" [१३३८] इति षप्तः । हलन्तात् । त्यचितारः। दृपदिमापकः । युधिष्ठिरः । नियातनाधिष्ठिरः । नन्यबादेशेऽन्तरले कृते हलन्तता न | "अन्तरङ्गापि विधान पहिरन उब्बाधते" [५०] । अन्यथा नदीकुकुटिकादिगु यणादेशे सत्यनुप प्रसज्येत । अदल इति किम ? ना कुटिका । भूनिएकस। भूमपाशः । “प्राखौ छाभ्यामियर्थ ईपू तस्याश्चानुन् वक्तव्याः" [१०] । हृदिशकः । विविस्क । न वक्तव्यः । को हि हृदय स्थराति । “ये कृति बहुम्लम्" [३।१३२] इत्यनुम् । म नानुर हदिति प्रकृत्यन्तरं यत्तस्माद्भवति । “अप्सुमति चाखी काव्यम्" [वा०] । अनुमान् “अध्सव्य इत्यादावरि वक्तन्यः" [बा०] | अप्सु भनोसव्यः | अ'मुयोनिः ।
कारे प्रायः ॥४३॥१२॥ यूथे गृहे क्षेत्रे धान्याचं रस्तु रक्षानिर्देशार्थं यद वश्यं राज्ञ देयं स कारा । तद्वाचिनि धौ ईमोऽशु भाति खौ प्रायः । स्वाचिति वर्माते | अद्धल इति च । अदन्तात् । स्तूचे शासः । मुकुटे कार्षापणः । हले द्विपदिका । हले त्रिपदिका | द्वौ द्वो पादौ दयौ । “वीप्सादण्डत्यागे बुन्" [॥२६५०] इति धुन् । “खो" [१॥३।३८] इति घमः । हलन्तान्-यदि मारकः । समिधि माषकः । विषये पूर्वेणुव सिद्ध प्रायोग्रङ्ग्यार्थमेतत् । तेन कार कचिदनुम्न भवति । यूथे पशुः । यूथपशुः। यूथे वृपः । यूथपः । "खो" [३।३।३८] इति पतः । कार इति किम ? अभ्यादिने पशु: । कागदत्यस्य यस्य नानैना । उ युपरि पशुय इत्यर्थः । “पोलः" [४।३।१२७] इत्यनेनापि कारग्रहणादिहानुम्न भवन्ति । अद्धल हव जङ्घाकापणः | मपी कार्षापण्ः। नदीदोहः । कारसंशा एताः ।
हलि ॥४॥३.१२६॥ हलादो कारे यो पोऽनुन् भवति । स्तूपेशाणम् । नियमार्थमिदम् । हलादाच नाजादौ । अविकटोरणः ।
मध्यान्ताहुरौ ॥४॥३१३०॥ मध्य अन्त इत्येताभ्याम् ईपोऽशुन् भवति गुरौ यो । मध्येगुरुः । अन्तै गुरुः । सबिधेरिदमेव ज्ञापकम् । असंज्ञाऽर्थोऽयं यत्नः ।
अकामेऽमूर्धमस्तकात्स्वाङ्गात् ॥४॥३१३॥ मूर्धमस्तकाभितात्स्यालापास्या इंपोऽनुन भवतिअकामे द्यो ] कराटेकालः । उरसिलोना । बहे गडुः । उदरे मणिः । ब्यधिकरणनामपि कचिद्बसः । उरमिगेमश इत्यत्र मत्वीये कृते उरीत्यनेन योगः । अकाम इति किन ? मुखे कामोऽस्सः मुखकामा स्त्री। अमूर्धभस्तकादिति किम् ? मूर्धशिखः | महाकशिखः । । उभयप्रतिरोधात्स्वरूपग्रहणम् । तेन पायादनुप । शिसिंशिखः । स्वाङ्गादिति किम् ? पानशौएडः । स्वाङ्गादिति कमशश्यम् । मूमस्तकपर्युद्रामेन स्वङ्ग एवं सात्यवात् । तक्रियते "अद्भवं मूर्तिमद्र" कृत्यादिपरिभाषिकस्वाङ्गसम्प्रत्यवार्थम् । तेनाप्राणिस्थाइनुम्न भवति । मुखे पुच्छा अस्याः मुखपुरुषा शाला | अद्धल इत्येव | अङ्गुलिवणः । जङ्घावलिः | बसाविमौ । असंज्ञार्थमारम्भः ।