SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ०४ पा० ३ सू० ११६ - १२४ ] महावृत्तिसहितम् ૩૦. को दः " [४ | १|१३०] इत्यकिं कृते साकइदमो हलि वं न भवति । " श्रनाय्यक : " [ ५/१/१७० ] इत्यत्र ककारस्यनुवर्तनात् तेनादेशः । गुणत्रन्त्रे इमकस्य छात्रस्य कुलमशोभनम् अथो अस्य शीलमपि । द्रव्यमकस्य राज्ञो जनपदो दुर्विहितः यो अस्य भृत्याश्चावश्याः । टौसिध्येनदेवश्च ॥ ४३११६॥ यो इ इत्येतेषु परत एतद इदमश्च नदिययमादेशो भवति श्रन्वादेशे। एतेन छात्रेण रात्रिरधीता अथो एनेन निपुणमधीता । एनदादेशे कृते त्यदाद्यत्वम् । दकारान्तलं नपुंसके प्रयोजयत्ति | एनयोश्यात्रयोश्शोभनं शीलम् श्रथो एनयो रूपमपि । एतं छात्र काव्यमध्यापय अभ गणितमपि । एतं जैनेन्द्रमध्यापय ग्रंथो एनं तर्कमाथि । एतमर्थिनः संनते अथो एनं मित्राणि च । इदमः खत्वापि अनेन छात्रेण पत्रिरधीता ग्रंथ एतेन निपुणमधीता । अनयोरात्रयोः शोभनं शीलम् अथो एन रूपमपि । इमं छात्र मिथ एनद्विहङ्गाश्च । इदमसोः परतः पूर्वखायादेशः प्राप्तोऽन्यत्राप्राप्त एनदादेशः । धावनु ||३|३|१२०॥ द्याविति अनुमिति च एतद् द्वितयमधिकृतं वेदितव्यम् । "ज्योतिरुद्गती" [३६] इति निर्देशान्न सामान्येन यात्रनुप । प्रागोरधिकाराद् व्यावित्यधिकारः । अनुबंधिकारः प्रागानङः । वक्ष्यति "कायाः स्तोकादेः " [ ४|३|१२१] स्तोकान्मुक्तः । श्रल्पान्मुक्तः " स्तोकान्तिकदूरार्थकृच्छ्र के" [१।३।३४ ] इति पसः । द्वित्वयोनिभिधानान्न सः । अभिवानेन भवति । गोपुचरः । वसुनः इति । चाविति किम् ? निष्क्रान्तः स्तोकानिः स्तोकः । " श्रनङ इन्द" [४।३।१३८ ] इति यावानङादेशः । होतापोतारौ । नेत्रातारौ । द्यावित्येव । होतारी । होतृभ्याम् । सुपि माभूत् । "इकः प्रो हयाः " [४/३/१७२ ] इति प्रादेशो थौ । ग्रामणिपुत्रः । सेनानिपुत्रः । मुषि माभूत् । ग्रामणीभ्याम् । कायाः स्तोकादेः ॥४।३।१२९ ॥ स्तोकादिभ्यः परस्याः काया अनुभवति द्यौ । " स्तोकान्तिकदूरार्थकृष्छ्र केन" [१1३/३४] इत्वत्र स्थितः स्तोकादिर्गृह्यते । " स्तोकान्तिकदूरार्थकृच्छ्रं फेन" इति सः | अपादानलक्षणेयं का । काया इति किम् ? स्तोकेन मुक्तः स्तोकनुक्तः । स्तोकादेरिति किम् ? बुकाद्ध वृकभयम् । कथं ब्राह्मणाच्छंसी ऋत्विविशेषः । उच्यते रूपशब्दोऽयं गोशब्दवदस्व व्युत्पत्तिः 1 ब्राह्मणादध्यात्वमर्थं वा सतीत्येवंशीलः ब्राह्मणाच्छंसी । अपादाने का । "साधनं कृता " [११३२६] इति पसः । “वे कृति बहुलम् ” [ ४।३।१३२ ] इत्यनुभ् | भाया श्रोजरसहोऽम्भस्तपोऽसः ||४३|१२२|| ग्रोज, सहन, अम्मम्, तपम्, अञ्जस् इत्येतेभ्यः परस्या भाया श्रनु भवति । अब्जसा कृतम् । सहसा कृतम् । श्रम्भसा कृतम् 1 तपसा कृतम् | "साधनं I कृता बहुलम्” [१।३।२६] इति पसः | खौ मनसः || ४ | ३|१२३|| खुविषये मनसः परस्या भाया अनुभवति । मनसा गुसा | मनसा गता है। करमा । खाविति किम् ? मनोदत्ता । शनि ||४||१२४ || आजाविनि द्यौ मनसः परया भाषा अब भवति । मनसा श्राजानातियेथील मनसाऽसायी । श्रखावपि यत्नोऽयम् । "पुंसाऽनुजो जनुषान्ध इत्यनुब्बक्तव्य:" [ वा०] । श्रनुजातोऽ नुजः । पुंसा हेतुना करणेन वा अनुजः पुंसाऽनुजः । “साधनं कृत्ता" [ १।३।२६ ] इति पसः । यदा पुमांसमनुजातस्तदा पुमनुज इति । जनुषा जन्मनाऽन्धो जनुपान्धः । “प्रकृत्यादिभ्य उपसंख्यानम्" [वा०] इति भा । "भा गुखोयाऽर्थेननैः" [१।३।२७] इति सः ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy