________________
जैनेन्द्र-व्याकरणम्
[ ० ४ पा० ३ सू० ११५-११८
चतुष्पाच्छकुनिष्पाद्धर्षा ||४ | ३ | ११५ || पात्रस्य किरतेश्चतुष्पात्सु शकुनिषु च यो हद स्तस्मिन् विषये सुडू भवति । दविधिप्रकरणे "किरते हर्षजीविकाकुलायकरणे " [१।२।३३ ] इत्यत्र स्थितो इवदिर्गणो गृह्यते । हृह्यं–अपस्किरते वृषभो हृष्टः । जीविकायाम् अपस्किरते कुकुरो भक्षार्थी । कुलायकरणे - अपत्किरते श्वा श्राश्रयार्थी । चतुपाच्छकुनिष्विति किम् । अपकिरति देवदत्तो हृष्टः । हर्षादाविति किम् ? श्रपकिरात धान्यं काकपचापलेन ।
३००
स्कण्वहरिश्चन्द्र पारस्करप्रभृतीनि
कुस्तुम्बुरुगोष्पदास्पदाश्चर्याविस्करापस्करापरस्परविष्किरमस्करमस्करिप्रतिष्कशम可 ||४|३|६१६|| कुम्भृतीनि पारस्करप्रभृतीनि च शब्दरुप्राणि निपात्यन्ते । कुस्तुम्बुरुशब्द जाती निपात्यते | कुस्तुम्बुरुर्धान्यकं नृणजातिः । कफलान्यपि कुस्तुम्बुरु । जातेरन्यत्र कुत्सितानि तुम्कुरूणि । कुस्मितानि तिन्दुको फलानो पर्थः । गोपदशब्दे सुडागमः पत्यं च निपात्यते सेविते । गवां पदमस्मिन् देशे । गावः पर्यन्ने वाऽस्मिन्निति गोष्पदो देशः । गोपदमरण्यम् | असेविते नम्पूर्वस्थ निपात्यते । न विद्यते गवां पदमल्याम् श्रगोपा अरण्यानी । सेवितत्वप्रतिषेधे हि यत्र सेवितन्यसम्भवस्तत्रैव स्यादन्यत्रासम्भवं न स्वादिति पृथगसेवितग्रहणम् । न विद्यतेऽस्मिन्निति विग्रहात् । प्रमाणे गोष्पदमात्रं क्षेत्रम् | गोष्पदपूर वृक्षे देवः । एवति किम ! गोपदम् । यास्पदमिति प्रतिष्टायाम्। खात्पदमनेन लब्धम् । अन्यय श्रापदापदम् । आश्चर्यमिन्यद्भुनेऽर्थे । आश्चर्य यदि स भुञ्जीत । आश्चर्यमाकाशेऽनिबन्धनानि नक्षत्राणि न पतन्ति । आचर्य व्रतमन्यत्र | "बरेराङि चागुरौ” [वा०२११८] इति कः । अवस्कर इति वर्चस्के । पूर्वारितः कर्मणि "वग्रहममोऽब्” [२२२१५२] इति अच् । कुत्सितं वर्चा बर्नस्कम् ग्रनमलम् । तत्सम्बन्धादेशोऽपि तथोक्तः । श्रकरोऽन्यत्र । avtar इति रथाङ्गे । अपकीर्यतेऽसाविव्यपत्करी स्थावयवः । अपकर इत्यन्यत्र । परस्पर शत कियासातत्ये | अपरस्पराः सार्थां गच्छन्ति । सान्द्रः ।
यान्तेऽहा वश्यमो नाशस्तुमः कामे मनस्यपि । हिते व समो वा स्वं मांसस्य पचि युङ्क्षत्रोः ॥ इति भ्रमो मकारस्य से सतत शब्दाख्यातयन् | अपरपराः सार्थाः सच्छतीत्यन्यत्र | "विष्किर इति शकुनी सुडागमो वा निपात्यते । चिकिरतीति विकिः विकिरो वा शकुनिः । "ज्ञाकूप्री" [४|१|१०८ ] इत्यादिना कः | मुद्र पक्षे "सिबुसह सुद्स्तुस्वन्जाम्' [ ५४५२ ] इति पथम् । मकरमस्करिणौ परिवाजकयोः । मस्करो ast वा हस्तिनः । मत्करी भिक्षुः । मकरो प्राहः मकरी समुद्रः इत्यत्र । अथवा " शमस्य करे शखमाः करिशब्दे प्रादेशश्च निपात्यते वेणुपरिवाजकयोः । प्रतिष्कश इति निपात्यते सहायश्चेत् । " कश गतिशासनयोरित्यस्य प्रतिपूर्वस्य पचायचि सुडागमः पत्वं च निपात्यते । देशान्तरमहं व्रजामि भवने त्वं प्रतिष्कशः । प्रतिकशोऽन्यः । प्रस्कण्वहरिश्चन्द्रौ भवत ऋषी चेत् | प्रकण्यो देशः । हरिचन्द्रो माणवक इत्यन्यत्र | पारस्करप्रभृतीनां च खौ सुडागमो निपात्यते । पारस्करी देशः । कारस्करो वृक्षः वनस्पतिश्चैत्ररथं पातीति । रथस्या नदी । किष्कुः प्रमाणम् । किष्किन्धा गुहा । तद्गृहतोः करपत्योश्चोरदेवतयोः सुदु तखं च । तस्करः | बृहस्पतिः | तत्करो बृहत्पतिरित्वन्यत्र | अजतुदम् । कातीरं च नगरम्। श्रजतुदम् कातीरमित्यन्यत्र । प्रात्तुम्पतौ गवि कर्तरि । प्रस्तुभ्पत्ति गौः । अन्यत्र प्रतुति श्री । पारस्करप्रभृतिराकृतिगणः |
प्रायाश्चित्तिवित्तयोः ||४३|११७|| प्रायात्परयोः चित्तिचित्तयोः सुड् भवति । प्राक्स्य चिनम् प्रायश्चित्तम् । प्रायश्चित्तिः । "स्तो रचुना खुः " [ ५४॥१६६ ] इति मुद्रः स्तुत्वम् ।
भादाविदमोऽन्वादेशेऽश् ||४|३|११८|| भादौ परत इदमोऽशादेशो भवत्यन्वादेशे । पूर्व क्रियागुणद्रव्यैः संबन्धः कृतस्तस्यैव पश्चात्क्रियानुपद्रव्यान्तरेण संबन्धे क्रियमाणेऽन्वादेशो ऽनुकथनं भवति । क्रियासंबन्धे द्दमकाभ्यां छात्राभ्यां रात्रिरुषिता । अथो श्रभ्यां हिंसा च कृता । कुत्साऽज्ञातयोः “झिसर्वनाम्नोऽकूटे: