SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ • म ४ पा० ३ सू० १०-१४ महावृत्तिसहितम् २६९ दिध उत् ॥४॥३।१०८।। "एकोऽति पवान्तात्" [३३६५] इत्यतः पदग्रहणमनुवर्तते । दिविन्येतस्य पदस्योकारादेशो भवति । घुभ्याम् । झुभिः । पन्यति किम् ? दिया । दिवे । "मिरनुबन्धकग्रहणे न लानुबन्धकस्य" [१०] इति मृद एवं दिवेईिपित्या न सिप्रश्य ग्रहणं न धोसकारानुबन्धकस्य । अक्षाभ्याम् । अक्षयुभिः । दिव्यतः किम् । “भोः शूट च" [ १७] पनि कट | उदिति लापरकरणं किम् ? यावताऽर्धमात्रस्य इलः स्थाने आनन्तर्वान्मात्रिक एवं भविष्यति । "च्छ्रो शूट त्र" इत्यत्र किती यनुवर्तगादू ठोऽपि निवृत्त्या नोपपद्यते । साधौधों भवतात यावागत निवृने क (मि)संज्ञकत्व दिय उत्व कृते | भवतीति "पी" [५२।१३५] इति दीत्व निवृत्त्यर्थम् । हल्येतत्तवोऽरनसेऽको सुखम् ॥४॥३१०६॥ सम्भाविति वर्तते । एतत्तदोरककारयोहलि परतः सुर्ख भवस्यनसे । एवं ददाति । स ददाति । हलोति किम् ? एषोऽत्र | सोऽत्र । एतत्तदोरिति किम ? को दाता । यो घन्यः । अनच इति किम् ? अनेयो ददाति । अतो ददाति । अनन्स इनि प्रसज्यपातिषेधः । पयुवासे हि उत्तरपदार्थप्रधानवृत्त्यन्तर एव सुखं स्यात् । परभैए ददाति। परमस ददाति । केवलयोरनम इति किम् ! वाक्ये भव येव । नैष ददाति । नम ददाति । अकोरिति किम् ? एपको ददाति । सको ददाति । "तन्मयपतितस्तद्ग्रहणेन गृह्यते" प०] इति प्रातिः । सग्रहणं किम् ? एतो तो वरतः । एतत्तदोरिति द्वित्वनिर्देशाद् आरा एक सुर्य खते। ईपो बहुत्वे हि एततेपामिति बृयात् । सुस्त्रमिति गमकत्वात्सः | ___ सम्पर्युपात्कृत्रा सुझ्षे ॥४॥३।१२०॥ सम् , परि, उप इत्येतेभ्यः परस्य कुत्रः सुडागमो भवनि भूपेऽर्थे । संस्करोति । समस्करोत् । संसारः | अन्तरङ्ग-वेन द्वित्वाइागमाभ्यां मासुट । परिकरोति | "सिबुसहसुटूस्तुस्वजाम" [५१५२] इति पलन । पर्यस्करोत् । परिचस्कार । उपत्करोति । उपास्करोत् । उपचस्कार । भूष इति किम् ? उपस्करोति ।। समवाये ॥४।३.१११॥ संसर्गः समुदायो वा समवायः । तस्मिन् समादिभ्यः कृतः सुद् भवति । तत्र न संस्कृतमनित्यम् अत्रापि कारणसमयायो गम्यते । उपात्प्रतियत्नवैकलवाक्याध्याहारे ॥४॥३॥११२॥ उपात्परत्य कृनः प्रतिवान वैकृत बाक्याथ्याहार इयोध्यर्थेषु सुद् भवति । विद्यमानस्य गुणाधानमपूर्जिनं वा प्रतिपत्नः । तत्र एधोदकस्योपस्कुरुते । काण्डं शरल्योपस्कुरुते । "प्रतियत्ने कृमः [ ३०] पति कर्मणि ता । विकृतत्वं च कृतम् | तत्र उपस्कृतं भुते । उपस्कृतं गच्छति । वाक्यैकदेशो वाक्प्रगम्यमानार्थव वाक्यम्य वाक्यावयवस्य स्वरूपेणोपादानं वाक्याध्याहारः । तस्मिन् उपस्कृतं जल्पति | उपस्कृतमधीते । सोपस्कारं व्याचष्टे । पदान्तराण्यध्याहतानि कथयतीत्यर्थः । एरोध्विति किम् ? उपकरोति । किरतेलवे ॥४॥३।११३।। उपादिति वर्तते । उपास्यरस्य किरतेलं कविषये सुद् भवति । उपस्कीर्य मद्रका लुनन्ति । उपस्कार मद्रा लुनन्ति | "ञ्चाभीक्ण्ये" [२ ] इति एन । "धा घेष्टिवेष्टयोः" [५।२११९३] इत्यतो बिकल्पानुवृत्तेराभीक्ष्ण्येऽपि द्वित्वाभावः “युश्या बहुलम्" [२:३।६४] इति बहुलवचनादनाभीक्ष्ण्ये वा रणम् । लव इति किम् ? उपकिरति देवदत्तः । पधे प्रतेश्च ॥४॥३.११४॥ प्रतेपात्र परल्य किरतः सुइ भवति वधेऽर्थे । प्रतिस्कीण हिं ते पल भूयात् । उपस्कीण हि ते वपल भूयात् । अत्र वधः किरतेरभिधेयत्वेन विवक्षितो न विपयतया । तदुक्तम् सटारछुटाभिश्वधनेन बिनता मृसिंह सहीमतनु तर्नु स्वया । स मुग्धकान्तास्तनसमभकुरैरुरोविदारं प्रतिघस्कर नस्त्रैः ॥ [ शिशु० ॥४७ ] इतः इत्यर्थः । वध इति किम् ? पतिकी बीजम् । “हतरच वधः" [२२३॥६३] इति हन्तरचि क्व इति भवति ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy