SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ अनेन्द्र-व्याकरणम् [अ० १ पा० ३ सू० १००-१०७ रेरद्धसो ॥३॥१००॥ अत इत्यस्या रकान्तता । अतः परस्य रेरुच भवति अकारे हसि च परतः । इन्द्रोऽत्र | यशोऽत्र । इन्द्रो भवति । यशो भाति । रेश्रियास्सिद्धवम् । ससमुपो रिः" [५।३।६] इति श्रनुबन्धकरणादिद् सक्तस्य (सशारत्य) रेवत्वं न भवति । अरिनाराः । सानुबन्धनिर्देशः किमर्थः ? स्वरत्र । प्रातर्भवति । अद्धसोरिति किम् ? इन्द्र इह । यशः शोमते | अदिति तपरकरणं किम् ? दीपः परतो मा भूत् । इन्द्र आयाति । तिष्ठतु पय-अाई स्वदत | "अनृतोऽनन्तस्य" ५३६५] इत्यादिना पः। "प्रकृयाऽघि दिपाः" [४।३।१०३] इति प्रकृतिबननं ज्ञापर्क सन्धिकायें पः सिद्ध इति प्रग्रहगोनाग्रहणम् । अत इत्येत्र | मुनिरमौ । अनुवर्तमानस्यातः तपरकरण किम् ? स्वग्रहणं माभत् । देश अन्न । अागन्छ स्यूलशिरा अत्र । गोरिन्द्रऽवका३।१०१॥ श्रचीति वर्तते । गोः इन्द्रस्थेऽचि परतोऽयहादेशो भवति । गवामिन्द्रः गवेन्द्रः । वित्करणमन्त्वादेशाधैम् | अचीवनाधान्यात्तदादावाप भवति । गधेन्द्रकुलम् । विभाषाऽन्यत्र ॥४३१०२॥ इन्द्रशब्दादन्यत्र शब्दे योऽच तस्मिन् विभापया गोरखङदेशो भवति । गवाअन् । गोऽयम् । गवाजिनम् । गोऽजिनम् । विमापाग्रहपादित नित्वं भवनि | गयाज्ञः । प्रकृत्याऽचि दिपाः ॥३।१०३॥ दिसंज्ञाः पसंज्ञाश्च अचि परतः प्रकृत्या भवन्ति । मुनी हमौ । पट इद्द । अधीयेते आगमम् । अमी अत्र । "ईदूदेदित्रिः" [१।१।२०] "मः" [१।६।२१] इी च दिलंज्ञाः । प: खल्वपि देवदत्त ३ अत्र लमान । जिनदत्त ३ इंदमानय । पविधिरामवासिद्धः । नारी को प्रकृतिग्रहणं कृत्नस्य स्वरसन्धेः प्रतिषेधार्थम् । अचीयनुनमाने पुनरग्रहणं किम् ? परगचमाश्रित्य व कार्य क्रियते तत्र प्रकृतिभावो यथा स्यात् । पूर्वमचमाश्रित्य पस्क्रियते तत्र माभूदित्येश्मर्थन् | जानु उ अत्य रजति | जानू, अस्य रुजति । जान्दत्व रुजति | "निरेकाजनाङ" [१।११२२] इत्युकारस्य दिसंज्ञा । पूर्वेण सह स्वेऽको दीवे कृते । एकादेशो दिग्रहणेन गृह्यते । इति यणादेशस्य प्रकृतिमात्रः मातः । "मयो वो" [५।४।१५] इति वकारादेशः । विभाषेकोऽस्वे प्रश्च ॥४॥३२१०४॥ इकोऽऽचि परतो विभापता प्रकृल्या भवन्ति प्रादेशश्च प्रकृति भावे । दधि अन । दध्यत्र । कुमारि अत्र | कुमार्यत्र । विभाषाग्रहणं व्यवस्थितभिषार्थन् । तेन दिपानामरवेऽचि अनेन प्रकृतिभावविकल्पः प्रादेशश्च न भवति । पटू अत्र । देवदत्ता ३ इटान्वनि । सविधौ च न भवति | व्याकरणम् | न्याय्यः । न्यासः । कुमार्यर्थः । अस्त्र इति किम् ? दधीदम् । कुमारीपन् । ऋत्यकः ॥४॥३।१०५॥ ऋकारे परतोऽको विभाषया प्रकृतमा भवन्ति पश्च भवति वदा प्रकृतिभावः ! खट्व श्यः । खट्वयः। माल श्वः । मालीः | त्वेऽपि भवति | पितृ ऋश्या 1 अन्यत्र पूर्वगौच सिद्धम् । व्यवस्थितविभाषानुवर्तनादिह न भवति उपाध्नाति । प्राप्नोति । ऋतीत किम् ? दण्टाग्रम् । मालाग्रम् । तपरकरणं किम् ? देवदत्ताया प्रकारः देवदत्तरिः । दीपयोः परलो मा भूत् । पाऽपवदितौ ॥४३१०६॥ श्रापथकार्य पर्सशकस्य वा भवति इतौ परतः । देवदत्त ३ इति देवदत्तेति । सुमंगल ३ इति सुमनलेति । "दूराजूते" [५।३।६२] इति पः । "प्रयाऽगि दिपाः" [३।१०३] इति नित्यं प्रकृतिभावः प्रातो व्यवस्थितविभाषानुवर्तनाद्वाक्यादधि पर येन शन्दपदार्थतका स्वरूपे व्यवस्थापयते तस्मिन्निती विकल्पोऽयम । स्वचिदनितावपि । शाक्यम् वशेयम् । यस्कर पकार्यप्रतिषेधार्थम् । अब इत्युच्यमाने पस्येत्र प्रतिषेधः स्यात् । ततश्च अग्नीति । वायू ३ प्रति । नत्र दिसंज्ञाश्रये प्रतिभाये सते निमात्रतावाः श्रवणं न स्यात् । पर्मशाश्रयकार्यपशिषधे हि दिसंज्ञाऽश्रयायप्रतिषेधे हि प्रकृतिमात्रे मति "अनृतोऽनन्त्यस्य" [५५३६४] इत्यादिकृतायात्रिमावतायाः श्रवणं सिद्धम् । ई इत् ॥२३।१०७॥ ईदन्तस्य इद् वा भवति । अनितिपार्थोऽयमारम्भः। सुनीहि हदम् । लुनीहीदम् । पुनीहि ३इदम् । पुनीहीदम् । "कि याशी येषु मिकाकांनम्" [५३१०२] इति पः ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy