SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ अ० ४ पा० ३ सू० १३-६६] महावृत्तिसहितम् नेच्यात् ॥४३६२|| इचि सुटि परतोऽवर्णान्तात्पू वस्त्र दोन भवति । इन्द्रौ । चन्द्रौ । विद्ये | श्रद्ध । इत्यत्र परत्वादुत्तरसूत्रेण प्रतिषेत्रो न्याय्यः । इति किन् ? देवाः । आदिति किम ? अग्नी । द्यो जसि च ॥१॥३॥६३|| श्रादिति नाधिकृतम् । यन्ताजसिचि च परतः पूर्वस्वं दीर्न भवति । कुमारी । कुमायः । कामोत्रीं । वामोर्वः । वियो । शुद्धे । माला हात्र "स्त्रेको दीः" [४।३।८८] इति दीवं द्रष्टव्यम् । छ घति स्पष्टाचे वचनम् । इन्धि प्रसंज्ञयाऽपि अवर्णस्य पवनेन प्रतिषेधः स्यानेच्यादिति सूत्रमनर्थकं स्यात् 1 कवयः । पटव इत्यत्र जमि परत्वादेया भवितव्यम् । देवाः । अग्नः। वायू हरपत्र “मुटि पूर्वस्वम्" [३] इति सुग्रहणसामर्थ्याहोत्यम् । पूधाम|३६॥ अकोऽमि परतो ओरेकः पूर्वी भवति । देवम् । करिन । मालाम् । भानुम् । पूर्वग्रहणं पूर्वस्य दीन्वप्रतिषेवाश्रम । पूर्वरूपं यथा स्यात् । वदि पूर्वः प्रो द्वयोरेकादेशः प्रो भत्रति अथ दीमंशो दीर्भवति । अनीत्यनुवर्तनान्मकारस्य पूर्वस्वं न भवति । अक इत्येव । रायम् । नायम् । मुटीन्येव । अचिनवम् । अमुनयम् । जेः ॥३॥६५॥ जैरचि परतः परः पूत्रों भवति । इष्टः । उमः । गृहीतः । जिविधान सामथ्यांद्यग्णादेशो न स्यात् । पूर्ववं पुनलम्येत । इदं शकावे शामिति वोरधः (ोरचः) प्रत्यामन्नस्य पूर्वन्चे कृते पुनः पृवैत्वं न भवति । पडोऽति पदान्तात् ॥४॥३॥६६॥ एटः पदान्तादी परतो गोरेकः पूर्वो भवति 1 मुनेनन । सायोऽनघ । एक इले किन ? पत्र । अनीति किम् ? पर वह | नगरकरणं किम् ? परवायाहि । पटान्नादिति किम् ? नयनम् । मुनयः। __ सिडासोः ॥३६॥ एकोऽति वति । एडो इसिमोरति परतो यो रेकः पूों भवति | अपदान्तोऽयमारम्भः । कोरागत । कः स्वन् । घटोरागच्छति । पदोः स्वम् । इगिङमोरेश्च यथासंभव न भवति । "ओरावश्यके' [२।१।१०२] “ोः गुयध्ये" [५/२।१७८] इति 'हसिना उसा च निर्देशात् । ऋत उत् ॥१३॥ इसिमोरति परत ऋन उद्भवति ओरेक इत्येव । कर्तुरागच्छति । कर्न: स्पम् । द्वयोः स्थान आदेशोऽन्यतरेण व्यपदेशं लभते इति "रन्तोऽगुः” [2131४८] इति गन्तःवम् । "रासः" [५।३।४२] इति सरत्रम् । इसिकसोः सकारस्य वा रित्वचिसर्जनीयौ रन्तत्वं दुरुपादं चेत् । ऋत इनि तपरकरणं किमर्थम् ? "प्रोऽवान्" [१२।४७] इत्यादावनुकरणस्य द्विमात्रस्य माभूत् । उदिति तपरकरण त्वग्रहणनिवृत्यर्थम् । ख्यत्यावतः ॥२३६६॥ रुपयापर योईसिमोरत उद्भवति ! ख्यायादिति रहीखिशब्दयोस्तोतिशब्दयोश्च यणादेशे कृते आगन्तुनाऽऽकारेणानुकरणनिर्देशः । सख्बुरागच्छति । सम्व्यु: स्त्रम् । पत्युगगच्छति । पत्युः स्वन् । अतीयनुवर्तमानेऽत इति स्थानिनिर्देशो द्वयोरेकल्य निवृत्यर्थः । ख्यत्यादिति विकृतनिर्देशः किम् ? यणादेशाभावे मा भूत् । अतिसस्नेरागच्छति । अतिसरत्रेः स्वम् । अतिपतेरागच्छति । अतिपतेः स्वम् | "स्वसखि" रा०] इत्यत्र पर्युदास आश्रितः सखिशब्दादन्यः समुदायः सुसंज्ञो भवति । इदं च विकृतनिर्देशस्य प्रयोजनम् । सह खेन वर्तते इति सखः सखमिच्मृतीति सखीयति सखीयतः क्वि । अतः खम् । “मलि ज्योः खम्" [१३/५५] इति यकारस्य खम् । पाखविधि प्रत्यास्त्रस्य स्थानिवदायप्रतिषः । ननु "वर्णाश्रये नास्ति स्याश्रयम्" [१०] इति स्पखे ल्याश्रयन्यायेनापि कियो नष्टस्य बलादित्य नास्ति कापसंख्यानमित्यदोषः । इसिसोः परतो यग्णादेशे सख्युरिति भवति । तथा लून्युः । न्युः । लूनमिच्छति पूनमिच्छति 1 लूनीयतः क्विवन्तस्य ङसिख-सोर्यणादेशः । नत्वस्यासि त्वादुत्वं भवति । ३८
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy