________________
जैनेन्द्र-व्याकरणम्
[ श्र० ४ पा० ३ सू० ८२-१०
श्रोमाङोः || ४|३|८२ ॥ गेरिति निवृत्तम् । श्रादिति वर्तते । श्रोम् आ इत्येतयोः परतोऽवर्णान्तात्पररूपं भवति । का श्रभियवोचत् कोमित्यवोचत् । योमित्यवोचत् । सोमित्यवोचत् स्त्रो । श्रङि श्रा ऊढा श्रा | यो | कोटा | सोढा स्त्री । आा उता श्रोता । कदोता । आङनाङोरेकादेशः तद्वदिल्याङ्ग्रहणेन गृह्यते। गिथ्योर्यत्कार्यं वदन्तरङ्गमिति पूर्वमाङः परेण योगः । मर्यादाभिविध्योश्च परेण योगे सति पूर्वेण सह एच्चै प्रसज्येत । श्रा ऋणात् अर्थात् । अर्थात् । ब्राङीति पररूपम् । ननु मध्येऽपवादो ऽयमेध्यैो बाधकः कथनुत्तरस्य खेडको दीत्वस्य स्त्रेऽको दीत्वेऽपीदमनुवर्तत इति तस्यापि बाधा |
उसि ||४|| उस परोऽसात्पररूपं भवति । भिन्दुः | हिन्दुः । पुः । ऋवुः | "आतः " [२४०] "हो वा " [ २४६१] इति जुन् | लिङादेशे उति प्रयोजनं नास्तीति जुनो ग्रहणाम् | कोष्टा । कोणता अकल्याह्माणिकत्वाच्चाग्रहणम् । आदित्येव । विभयुः |
एन्तोऽपदे ॥ ३८४॥ अकारस्य पररूपं भवति एवपदे परतः । पचन्ति । पचे | एसोति किम् ? प। श्रादिति वर्तमाने यत इति तपरकरणं किम् ? यान्ति । वान्ति पद इति किम् ? ददात्रम् |
पदादियमेपू ।
२६६
डाजर्हस्येतायतः ||४|३
| छत् इति लुमिति "नानर्थकेन्तेजोऽस्यविधि : " [५० ] | इति सर्वस्यातः पवन् । डास्थिति किम् ? श्रदित्याह दिति । तानुकरणैकाची डाजनुत्पादवतः । ताविति किम् ? पत्र | श्रुत इति किम् ? पिदिति
न प्रेतो वा ॥ ४३८६ ॥ त्रिसंजकन्योऽच्छन्दस्तस्येतौ पररूपं न भवति तकारस्य तु वा भवति । पत् इति पटत्पति । पतु पदिति । पच्छति । पच्छदिति । "बीसा" [३३] आदि सूत्रेण द्वित्वम् । समुदायानुकरणे भवत्येचातः पररूपम्। पटत्पटिति ।
डाचि नित्यम् ||४|३|८७ ॥ डाजन् म्रौ परतो डाजहंत्यावस्त कारन्य नित्यं पररूपं भवति । पपटाकरोति । इदमेव ज्ञापकम् । खात्सूर्य "याधि” इति द्वित्वम् ।
स्वेऽको दीः ॥४॥ कः स्वेऽचि परतो दोर्भवति । द्वयोरेक इति वर्तते । लोकम् | चिद्यान्तः । कवीन्द्रः | मधूकन् | पितृभः । स्त्रे इति किम् ? दध्यत्र । ग्रक इति किन ? यतोऽपदे इत्यनुवृत्ती नावाविकारौकारयोदीले द्वयोरैक्यं प्रसज्येत । यथा सागता । श्रचोत्येव । दधि शीतम् । दत्ववचनं त्रिमात्राद्यादेश प्रतिषेधार्थम् ।
सुटि पूर्वस्वम् ||४||
दीरचीति वर्तते । चि मुटि परतः पूर्वत्वं दीर्द्वयोरेको गयति । अग्नी | चालू | "पुण्यतोऽपदे” [३४] इत्यनेन प्रकारे परतः पररूपविधिः स्त्रेऽको दीत्वमनन्तरं ते नोत्तरं मुटि पूर्ववत् । पूर्वग्रहण ग्रग्नीत्यादिषु परस्वदीरखनिवृत्त्यम् । ग्रक इत्येव । राधौ । सकः । द्वयोरेकत्वं स्यात् । श्रीत्व | देवः |
शसि ॥४३॥ ६० ॥ शसि परतः पूर्वस्वं दीर्भवति । मालाः । बुद्धीः । कुमारीः । धेनूः पश्य ।
नश्च पुंसि ॥४३॥६२॥ रामि परतः पूर्वस्वं दीर्भवति नकारश्चान्तादेशः पुंखि गम्यमाने । देवान् । कवीन् । पटून् । कर्तृन् । पुंसोति लिङ्गनिर्देशः । लिङ्गं च प्रत्ययधभैः । वस्तुधर्मे मत्यसति यावत्र शब्दः पुलिङ्गाकारं प्रत्ययं जनयति तस्मिन् प्रत्ययधर्मे पुंसि गम्ये नकारो भवति । वस्तुनि नपुंसके पष्टान् पश्य । श्रीरूपेऽपि वस्तुनि दारान् पश्य । स्थूरान् पश्य । ग्रररकान् पश्य । स्थूया काया अपत्यानि गर्गादित्वाद्यञ, तस्व बहुले “यत्रोः " [१।४।१३५] इत्युर् | "हृहुप्युप्" [1] इति स्त्रीत्यस्य निवृत्ती शस्न ( रासो नः ) । इह च पुंलिङ्गारयत्ययामाचात् सत्यपि प्राणिधर्म पुंस्त्रे न भवति । चचाः पश्य । वर्धिकाः पश्य । चचा इव चञ्चाः नञ्चासदृशान् पुरुषान् पश्येत्यर्थः । स्त्रीवस्तुन्यपि भवति भ्रकुंगान पश्य । असत्यपि वस्तु में नलं वृचान् पश्य ।