________________
अ० ४ पा० ३ सू० ७५-८३] महावृत्तिसहितम्
२९५ ज्ञापनार्थः । तेन उपसेवुषः पश्य । अनुषुषः पश्य । “वसोर्जि:" [ २०] "जे: [॥३॥१५] पूर्वस्वम् | उकाराकारयोरेकादेशः षत्वेऽसवन्न भवति ।
आदेप ॥४॥३७५॥ अवर्णान्तादचि परत एब् भवति । देवेन्द्रः । गन्धोदकम् । महर्षिः । द्वयोः स्थाने एको भवति । "गुडि पररूपम्" [१३] इत्यत्र परग्रहणं पूर्वापेक्षं तेन परस्यान्तरतमो एव् वणे परतः प्रसज्यमान एव परस्यान्तरतमोऽकारः "स्सोऽणुः" [11] इति रन्तो भवति ।
एच्यैप ॥४॥३७॥ श्रावणान्तादेचि परतो द्वयोरेक प्रेय भवति । "प्रसिद्ध कसुरैश्यस्य सर्वज्ञस्य महौजसः । व्यतीतोपग्यधर्मार्थ पचः पायान्महीपधम् ॥"
"अक्षाहिन्यामैटवक्तव्यः" [त्रा०] अक्षौहिणी । “प्रावूहोटोक्य यौन्येषु' वा०] प्रोटः । पौरिः । प्रैषः । प्रैग्यः । "स्वादी रेरिणोः” [वा०] स्वैरं । स्थैरी । लिङ्गविशिष्टस्य स्वैरिणो । "ऋते भासे" [Ninj दुःखातेः। ऋत इति किम् ? सुखेतः । भाम इति किम् ? परमतः । स इति किम् ? मुखेनतः । “मण वशप्रवरसतरकम्बलवसनानामृणे" [वा०] ऋणार्णम् । दशार्णम् । प्रार्णम् । कसतरार्णम् । कम्पलागेन । वसनाणंम् ।
इत्येधत्यूद सु ॥४॥३७॥ इति एवति ऊट इत्येतेषु परतोऽवणन्तादैन् भवति । एचीति वर्तमानमेते. विशेषणम् । एतेभिचाराभावात् । ऊठत्वरूपेण गृह्यते । उपैमि । उपैघि । उपैति । उपैधते । प्रैधते । पडि पररूपापवादः । पुरस्तादपवादोऽनन्तरस्य एहि पररूपस्य बाधकः नोत्तरस्य “श्रोमाकोः"[३२] इति आ इ पर. रूपस्य । तेन वा इतः । एतः । उपेतः । ऊट-धौतः । धौतवान् । एचीत्येव । उपेतः । प्रेत: ।
अटश्च ॥३७॥ एचीति निवृत्तमचीति बर्तते । अटश्च अचि द्वयोरेक ऐच भवति । ऐक्षिष्ट | हिष्ट | श्रीजीत् । प्रौम्भीत् । ऐनत । ऐदत । श्रात् । ऐक्षिष्यत् । सौम्भिवत् । चशब्दोऽवधारणार्थः। अट एवैचि यथा स्यात् । अदन्यप्राप्नोति तन्मा भूत् । श्रोङ्कारमैच्छत् । श्रीक्षारीयत् | "पप्यतोऽपदे" [५॥३॥४४ "प्रोमाकोः" [३२] इति पररूपं प्रातम् । या उन अोढः ओदमैच्छत् प्रौद्रीयत् । “श्रोमाकोः" [१३।२] इति पररूप प्राप्तम् । उनामैच्छत् श्रौत्रीयत् । प्रतिपदोक्तपरिभाषानाश्रयणे "उसि" [३३] इनि पररूपं प्राप्तम् ।
धावृति गेः ॥४॥३७६॥ आदिति वर्तते । अवर्णान्ताद्ने कारादा धौ द्वयोरेक ऐब मवति । उपानि । प्रार्छति । उपाति । प्राप्नोति । प्रमुज्यमान एवैप. "रन्तोऽगुः" [॥१॥४८] इति रन्तो भवति । गरिति किम् ? इहरति । प्रगता ऋन्छका अस्मिन् देशे प्रर्छको देशः। ऋतीति किम् ? प्रेक्षते। तपर करणं किम् ? उप फारीवति उपयति । "वा सुपि" [३०] इति विकल्पः प्रमज्येत । गरिति निर्देशाद् धुग्रहणे लब्धे धाविति किम् ? धावेव यथा स्यात् "ऋत्यकः" [३।३।०५] इति प्रकृतिभावो योर्मा भूत ।
था सुपि ॥४॥३०॥ ऋकारादी सुन्धौ गेरिवर्णान्तस्य वा ऐ.बू भवति । उपार्षभीयति । उपाभीयति । प्रापभीयति । प्रत्रभीयति । “गेरध्वनः" [२७] इत्यत्र यया गिसंशोपलक्षिताना ग्रहणं तथेह मा भुदिति धुग्रहण मनुतते । प्रषभं वनम् इत्यत्र न भवति । पछि पररूपम् ॥
४ १॥ श्रादिति वर्तते । गेधाविति च | अवर्णान्तादेः एष्टादौ धौ पररूपमेकादेशो भवति । उपेलयति । प्रेलयति । उपोपनि । पेपि प्राने "वा सुपि" [१३।८०] इत्यपि वर्तते । उपेलकीयते । उपैलकीयते । उपोदनीयति । उपौदनीयनि । एलि परमिति सिद्ध रूपग्रहणादिष्ट लभ्यते। "एवे शानियोगे पररूपम्" बा०] इहेव । अद्येव । अनियोग इति किम् ? इहैव भव माऽद्य गाः | "शकन्वादिषु पररूपम्" [वा०] शकअन्युः शक्रन्धुः । कर्फ अन्धुः कर्कन्नुः । कुलटा । सीमन्तः केशेषु | सीमान्तोऽन्यत्र | "भोवोष्ठयोः से वा पररूपम्' वा०] स्थूलोतुः । स्थूलौतुः । विम्योष्ठी । त्रिंम्बौष्ठी । “नासिकोवरीष्ट" [३।१।४८) इत्यादिना हो।स इति किम् ? वाक्ये मा भूत् । पश्योष्टं देवदत्त ।