________________
२६४
जैनेन्द्र-व्याकरणम् ०५ पा० ३ सू०६६-७४ शकौ ॥४३॥६९॥ अयमपि नियमः । शक्तावेव क्षिज्योरयादेशो नान्यस्मिनथे । क्षयम् ।
धोस्तस्मिन्नेव ॥४॥३७०॥ धोस्तस्मिन्नेव यि त्ये व एच् तस्यायादयो भवन्ति | लव्यम् । अवश्यलान्यम् । घोरिति किम् ? मृदो नियमो मा भूत् । माण्डव्यः । गव्यम् । तक्षिमित्तस्यातनिमित्तस्य च "यि त्ये" [३६५ इत्यादेशः । तनिमित्तस्यक्ति किम् ? उपोयते । श्रौयत । लौयमानिश्चैत्रः । कर्मणि लट् | या जिन्यम् । गिधोर्यस्कार्य तदन्तरङ्गमिति "आप" [३/७५] । लटि लावस्थायामडागमोऽन्तरङ्ग इति "अटश्च" [४३१७८ इत्यैप । अन्तरङ्गपरिभाषा नित्या तेन बहिरङ्गत्वेऽप्येन् । लौयमानिरिति प्रत्युदाहरणम् । एवकार इष्टतोचधारणार्थः । धारेव तरिमन्निति नियमो मा भूत् । एवं हि बानग्य इत्यत्र न स्यात् ।
ऋय्यः स्वार्थे ॥४॥३॥७२॥ अय्य इति निपात्यते स्वार्थे गम्ये | स्वार्थों द्न्यविनिमयः । कय्यः कम्बलः । कल्या गौः । कयार्थ प्रसारितः। अन्य स्तुसंग्रहार्थीमांत यावत् : निज्योरिति नियमादप्राशोऽयादेशो निपात्यते । त्वार्थ इति किम् ? केवं धान्यं न चास्ति ऋत्य स्वीकतंच्यं धान्यं किं तर्हि परकीयम् । क्रयार्थं प्रसारितं नास्तीत्यर्थः ।
द्वयोरेका ॥४॥३२॥ "स्यत्यादतः" [३६] इति वक्ष्यति । प्रागेतस्माद् द्वयोः पूर्वपरपोरेको भन्नतीत्यपोऽधिकारो वेदितव्यः । वक्ष्वति यादप् । देवेन्द्रः । द्वयोग्रहणं किम् ? पूर्वपस्योर्युगपदादेशप्रतिपवधम् । इतरया हिं यत्र फानिर्देशः सावकाशस्तन पूर्वस्य निर्देशः। यत्रेनिर्देशः सावकाशस्तत्र परत्व । ततश्च पर्यायेण कार्य स्याद् यथा "सचस्योभौ" [५॥४॥३०५] इत्यत्र एकारद्वयम् । एवमिहापि कार्यद्ववं माभूदित्येक ग्रहणं नियते ।
तद्वत् ॥४॥३॥७३॥ योरेक इति वर्तते । तयोरिव तद्वत् । तयोविंद्य मानयोर्य काय तस्कृतेऽवेकादेशे यथा स्वात् । पूर्वमवयवमाश्रित्य कार्य क्रियते, यच परं तत् कृतेऽप्येकादेशे भवति । असति सूत्रेऽवयवग्रहणेन न गृह्येत । क्षोरोदकवत् । पूर्ववर्यवे प्रयोजनम् । वामोरूरिति मृद ऊरित्यमृदो मृदमृदोरेकादेशो मृन्द्रवति । यथा शक्येत कतु मृद इति स्वादिविधिः । अन्यथा वृक्षः प्लक्ष इन्यादावेव स्यात् । परावयचे प्रयोजनम्देवावित्यत्रोकारः सुम् । असुचकारः । सुबसुप्पोरेकादेशः मुन्वद् भवति । यथा शक्येत कर्तुम् “सुम्मिस्तं पदम्"
२।१०३] इति । अन्यथा साधुः पूज्य इत्यादावेव स्वान् । अधील्वेत्यत्र दसोरेकादेशेऽपि प्राश्रयस्तुक सिद्धः । "उभयत आश्रयणे न तद्भावः” [वा०] । तेन उपोह्यते । प्रोह्यते इत्यत्र "गेरूहः प्रः" [५२।१३२] इति उभयाश्रयः प्रादेशो न भवति । इह कार्यातिदेशोऽभिप्रेतो न रूपातिदेशः । तेन वर्णाश्रये विधौ तद्भावो न भवति । मालाभिरित्यत्र पूर्वान्तत्वमाश्रित्य "मिसोस्त ऐस्" [14] इति न भवति । जुहावेत्यत्र "यस्य" [१३।३०] इति हयतेनौ कृते "" [।३६५] परपूर्वत्रे च तस्य परवद्भावात् “जातो शत्रः प्रौ" [पा२१३७] इति न भवति । अस्यै अङ्कः परवद्भावाभावात् । “एकोऽति पदान्तात्" [३६] इति न भवति । अस्या अक इति सिद्धम् । यत्रणात् त्वाश्रयमपि । तेन डोटोस्तुकं प्रति परादित्वाभावे "या पदस्प" [१६] इति विकल्पः सिद्धः । वृच्छत्रम् । वृक्षेछत्रम् । अपवेच्छत्रम् | अपचेछन्त्रम् । संत्रा को जिः । जे: पूर्वत्वम् । तल्य परादित्वाभावे प्राश्रयस्तुक् सिद्धः । समुत् ।
षत्वेऽसद्धत् ॥४॥३७॥ पल्वे कर्तव्ये एकादेशोऽसद्वद्भवति। लादेशलक्षणे प्रासे प्रतिषेधार्थमिदम् । कोऽ:य । योऽस्प । कोऽस्मै । कोऽसिचत् । यो ऽसिंचत् । “हालिप्सिवः" [२१११४६] इत्यत् । “एकोऽति पवान्तात्" [ १६] इत्येकादेशस्यासिद्धत्वादिणः उत्तरस्थ त्यादेशसकारस्य चत्वं प्रसक्तं न भवति । "नामन्ते" [५४७६] इति षत्वप्रतिषेधो न सिध्यति तद्वन्दावेन परादित्वादेकादेशस्य | ननु चैकपदाश्रये पोऽस्तर एकादेशस्थासिद्धत्वम् । अनित्यैषा परिभाषा | ततोऽतरित्यत्र अहिरक ऊर यणादेशे नासिद्धः । ऽसदिति सिद्धे पत्वे इति गुरुनिर्देशः किमर्थः १ पाझन्तपदायोरेकादेशः षत्वेऽसहप्रवति । नान्योति