________________
अ० ४ पा० ३ सू० ५८-६८ ] महावृत्तिसहितम्
२६३ प्रात् ।।४।३।५८।। प्रान्तात्परस्य के: खं भवत्ति | हे देवदत्त । हे जिनदत्त | घसपक्षेऽनजिति वर्तते तच्च प्रादिति कानिर्देशात् तान्तं सम्पद्यते । ततः केरवयवत्यानचः खं भवति । एवं हे कुण्डेत्यत्र हलो मकारस्य खं भवति । हे कतरदिन्यत्र समोः परतः किकृते "नपः स्त्रमोः" [५।११२०० इल्युम् ।
पिति कृति तुका।।५९॥ प्रादित्यस्य तापक्लूप्तिः । पिति कृति तुगागमो भवति प्रान्तम्य । प्रकल्प । प्रस्तुत्य | अग्निचित् । सोमसुत् | कृतीति बचनाद्धोरयं तुक् । पितीति किम् ? चितम् । स्तुतम । कृतीति किम् ? बहुककः । प्रस्वेति किम् ? प्रलूय । ग्रामणीः। ग्रामणीकुलमित्यत्र ब्रह्माश्रयस्य प्रादेशत्यासिद्धवानान्तरङ्गतुक् ।
सन्धौ ॥४॥३।६०||सन्धावित्वधिकारो वेदितव्यः । यदित ऊर्ध्वमनुक्रमियामः सन्धिविषये तदितव्यम् । लोकत एक संश्लेषः सन्नियों वा सन्धिरिति ज्ञातव्यम् । यथा “एप्यतोऽपदे" [३५] अत्रेकागतिः । वक्ष्यति 'प्रचीको यण" [॥३।६५] । दध्यशान | सन्धाविति किम् ? दधि अशान |
छे॥४ादा छकारे परतः सन्धी प्रस्य नुम्भवति । गच्छति । इच्छति । पुच्छति । प्रस्यात्र तुझ्न तदन्तन्य | यदि प्रान्तस्य स्थाञ्चिच्छिचरित्यत्र “हलोऽना:" [५।२।१६१] खं प्रसज्येत । नन्वयवाववोऽपि समुदायावयव इति से प्राप्नोति । एवं तर्हि पूर्वान्तकरणाधिकाराखं न भवति ।
आमाकोः ॥४॥३॥६२शा याङ्माङ् हल्येतयोश्छे परतस्तुग भवति । "इपदर्थे क्रियायोगे मर्यादाभिवियौ च यः। एतमातं हितं विद्याद्वाक्यस्मरणयोरङित् ।।"
ईपच्छाया श्राच्छापा । क्रियायोगे-आच्चिनत्ति । मर्यादाऽभिविध्योः । श्राच्छायायाः 1 माङः । माच्छि दत् । माच्छासीन् । “त्रा पदस्थ" [४।३।६४] इति विकल्पः प्राप्त : । अनूत्व (नुबन्ध) करणं किम् ?
आच्छात्रमानय । प्राछात्रमानव । स्मरणे हिन्त्वं नास्ति । लपमा छत्रमानयति। “गामादामहोप्वबिशेषः" [प०] इति प्रातिः । अथवा नेदं प्रत्युद्दाहरणम् । अाका सहपरितस्य माडो निसंज्ञ कस्य ग्रहमपादोरपतिः ।
यः ॥४॥३॥६॥ दीसंज्ञस्य छे तुग्मवति । ह्रीच्छति । म्लेच्छति । अपचाच्छाद्यते ।
वा पदस्य ॥४३६४|| द्यन्तस्य पदस्य छे वा नुग्भवति । कुबलीच्छाया । कुबलोछाया । शमीच्या । शमीछाया । दीमंशकस्य नुग्भवति स चेत्पदस्यति । तेनासामध्येऽपि तुम्विकल्पः सिद्धः । तिष्ठतु कुमारी छनं हर देवदत्त ।
अचीको यण ॥४॥२६५ अचि परत इको यणादेशो भवति । दद्वध शान | मवपनय । "अनधि" [५।५।१२७]इति द्वित्वम् | मत्रर्थः । लाकृतिः । “असिद्धं पहिरङ्गमन्तरङ्गे" [प०] इति यादीनां न सान्तस्वम् । अचौति किम् ? दधि करोति । मत्रु कृतम् । एक इति किम् ? भवानन्त । हलो मा भूत् । स्त्रैऽचि दौत्वं वक्ष्यति । पारिंशेष्यादन्यत्र यो ।
एचोऽयघायावः ॥४॥३॥६६॥ एचः स्थाने अय् अब आप प्राव होते आदेशा भवन्ति अचि परतः । चयनम् । लवनम् | चायकः । लायकः । कयते । पटबिह ।
यि त्ये ॥ २७॥ यकारादौ ये अवादय आदेशा भवन्ति । यानन्यः । माण्डव्यः । गव्यः । नान्यो हृदः । वौति किम् ? गोभ्याम् | नौभ्याम् । त्य इति किम् ? गोयानम् । नौयानम् । यीति योगविभागः । तेन गोधूतावध्वपरिमाणे धनादेशो भवति । गव्यूतिः । अयाबादेशयोः केचित्मतिपेधमिच्छन्ति । तेन रायमिच्छति रैप्रति ।
तिज्योः ॥४॥३॥६॥ क्षि जि इत्येतयोरेचो यि त्वेऽयादेशो भवति । क्षेतुं शक्यं क्षय्यम् पापम् । जेतु शक्यो जव्यः शत्रुः । “शकि लिख च" [२१३।१३८] इति व्या भवन्ति । नियमार्थोऽयमारम्भः । धुषु क्षिज्योरेव नान्यस्य धोः। चेयम् । नेयम् । तत्रापि तुल्मजातीअयोरेकारैकारयोनिवृत्तिः। धोरोकारौकारयोः पूर्वे गावापादेशौ भवतः ! लव्यम् । पव्यम् । अवश्यलाव्यम् । अवश्यपाध्यम् | मयूरव्यंसकादित्वात्सः । न्यान्ते पवश्यमोनाश इति ।