________________
म.पा. ३ सू० ३४- महावृत्तिसहितम्
२६१ न व्यो लिटि ॥४॥३॥३६॥ व्ययतैलिट्यात्वं न भवति । संविव्याव । संविन्ययिथ । एलि "वस्यैषां जिटिं" [३१३] इति जिः । “मिणत्यचः " [पा२।३] इत्यम् । अायादेशः । धे "वोपदेशे" [५॥१०८] इति सूत्रे "अव्याद्" इति प्रतिषेधारकादिनियमादिद।
स्फुरिस्फुल्योर्घत्रि ॥४॥३॥४०॥ स्फुरि स्कुलि इत्येतयोरेच श्रात्वं भवति घजि परतः । विस्फारः । विस्कालः। “भावे" [२।३।१०] "प्रकरि" [२।३११८] “हलः" [२।३।१५२] इति "कायाधिकरणयोः" [२।३।६६] वा छन् । "स्फुरस्कृयोनिभिः " [५/४५८) इति वा पत्वम् ।
कोजेणों ॥४॥३॥४१॥ की इङ् जि इत्यौपामेच यात्वं भवति णौ परतः । ऋापनि। अध्यापयति । जापयति । परनिमित्तस्याप्येच आत्वमनेन विधीयते ।।
सिध्यतेरशाने ॥ २॥ याविति वर्तते । सिध्यतेरेच श्रात्वं भवति ज्ञानादन्यत्र गौ परतः । अन्नं साधयति । अर्थ साधयति । अज्ञान इति किम् ? आचारः कुलं मेधयति । क्षमा धर्म सेपयति । ज्ञापयतीत्यर्थः । श्पत्रिकरणनिर्देशाविध गतावित्यत्व भौवादिकल्याग्रहणम् ।
मिश्मीदीङ न्ये च ॥३॥४३॥ मित्र मीष दीड इत्येतेषां बेच एचश्चात्वं भवति । प्ये प्रमाय । पद्विषये प्रमाता । प्रमातुम् । प्रमापयति । मित्रो निमाय । निमाना । निमानुम् । निमापति । दोड:अबान । अबदाता । अवदातुम् । अवदापयति । चकारो ज्ञापकः । परनिमित्तस्यैच प्रात्वं न भवति । तेन त्रेतादिवास्वाभावः । एच इत्यर्थवशाद्विशेषणलक्षणा ता ।, एचो या प्रकृतिस्तस्याः प्रायोत्पत्तरात्वं भवति । एवं चाकारायणक्युचः सिद्धाः। अवदायः "श्याध्यध" [२।१1150] आदौति णः । अबदायो वर्तते । सुदानम् । "निमिमीलिया खाचोरात्वप्रतिषेधो वक्तव्यः" [वा०] सुनिममः । निमीनाति निमानं वा निमयः । "अकर्तरि वाऽचि प्रतिषेधः। एवं मिनीतेरपि । लियो “विमापा लियोः" [४॥३॥४] इति व्यवस्थितविभाषा शापनादेव खाचोः प्रतिषेत्रः सिद्धः ।
विभाषा लियोः ॥४॥३४॥ लिनाते लीयतेश्च विभावयाऽऽत्वं भवति प्ये एविषय च । विलाय विलीय | एज्विपये विलाता । विलेता। विभापति व्यवस्थितविभाषर । तेन धाष्टर्यसम्माननयोराचम् । श्येनो वर्तिकाभपलापयते ।
णम्यपगुरो बा ॥४॥३॥४५॥ एच इति वर्तते । णमि परतः अपगुर एच अात्वं भवति वा । अपगारम् । अपगोरम् । अस्यपगार युध्यन्ते । अस्यपगोरे युध्यन्ते । “प्रमाणासत्योः" [२।४।३६] इति एम् । “बा भादि" [1 ] इति सः । पुनर्वाग्रहणं पूर्वस्य व्यवस्थितविभाषाशापनार्थम् ।
चिस्फरोणी ॥४॥४६॥ चिमू स्फुर इत्येतयो\ परत एचो वाऽऽत्वं भवति । धर्म चापति । धर्म चपयति । नयनं स्फारवति । नयनं स्फोरयति ।
प्रजने चातेः ॥३।४ा प्रजनेऽर्थ वातेणों परतो वाऽऽस्वं भवति । पुरो वातो गाः प्रवापवति । पुरो वातो गाः प्रवपयति । लबणं गाः प्रवापयति । लवणं गाः प्रवापयति । प्रजनो गर्भाधानम् । वातेः प्रजने इथे वृत्तिास्ति तेनारम्भः ।
विभेते. तुभये ॥४॥३ ॥ बिभेतेहैं तुभयेऽथे जो परतो वाऽऽयं भवति । मुण्डो भापक्ने । बटिलो भापयते । मुण्डो भीषयते । जटिलो भीषयते । हेतुः स्वतन्त्रस्य कर्तुः प्रयोजकः । ततः साक्षाभयमत्र प्रतीयते । भयशब्दो भावसाधनोऽपादानसाधनो वा | नपुंसकलिने भावे "अग्विधौ भयादीनामुपसंख्यानम्" वा.] कादिनिवृत्त्यर्थम् । भावे हेतोप हेतुभयम् । अपादाने हेतुरेख भयं हेतुभवमिति ज्ञेयम् । " स्महेनुभये" [१२६५] इति दविधिः । आस्वाभावपक्षे "ईतः धुनित्यम्" [१३१४६] इति धुक् । हेतुभय इति किम् ? कुञ्चिकपैनं भीपयति । नात्र प्रयोजकाद्धतोमयं कितहि कुञ्चिकारूपाकारणात् । तिपा निर्देशो यकुबन्तनिवृत्यर्थः बिभेति तमन्यः प्रयुङ्क्ते (भाययति पुनः पुनरतिशवेन भाययति,) विभाययोति ।