________________
जैनेन्द्र-व्याकरणम् [अ० ४ पा० ३ सू० ३०-३८ आदेरेकाच इत्यनुवर्तनात् । एवं तहदिमेव ज्ञापकम् | थस्य निमित्तेऽन्येन व्ययहित जिन भवति । तेन सिद्धम् । जिह्वायकीयिषति । हायकमिछति । हायकायतेः सन् ।
थस्य ॥४॥३॥३०॥ हुयतेस्थस्य जिर्भवति । जुहूषति । जोयते । जुदाय । सामर्थ्यात्यनिमित्ते परतो जिवेंदितव्यः । अत्रोपचारात्थार्थो यतिस्थः तस्य जौ कृते हित्वम् ।
न जौ जिः॥४॥३॥३१॥ जी परतः पूर्वत्य जिन भवति । विद्धः । विचितः। संवीतः। बचेजिंबननं शायकम् । "अन्तेजः" [111४६] इति नानीयते । “अनन्यविकारेऽन्त्यसदेशस्य" [१०] इत्यनित्या । नत एकेनापि योगेनयावन्तो यस्तेषां सर्वेषां नौ प्राप्त प्रतिषेधोऽयम् । ननु नथावेकयोगेन युगपजे : पूर्वस्य परस्य च निवृत्तस्वामिद्धस्य कथं प्रतिषेधः । अत्रोच्यते--न जौ जिरिति स्वाश्रयकार्यस्य जे: परपूर्वत्वस्य प्रतिषेधः । ततो यरादेशे सति सिध्यति रूपम् । पुनर्जिग्रहणं प्रकरणान्तरविहितस्यापि जेः प्रतिषेधार्थन् । यूना | यूने । "श्वयुवमधोमोऽहति" [1५१२१] इति जिः । अत्र त्वेऽको दीवस्य स्थानिवभाबादुकारेण व्यवथानं न चिन्तनीयम् । "प्रपूर्षस्य स्त्यः” [३१] इत्यत्र पूर्वस्येति वर्तते । तेन पूर्वमात्रस्य प्रतिषेधः । उपोषुषा । उपोगुने इन्वत्र भिन्ननिमित्तत्त्वान्न प्रतिषेधः । जावित्यत्रेकारोऽपि प्रश्लिप्की ततः श्वयतः कचि न जिः | शाश्वयत् ।
लिटि बेयो यः॥२३२।। न जिरिति वर्तते। लिटि परतो वो वकारस्य जिन भवति । वेत्रो यकारत्याभावात् वयेर्वकारस्व प्रतिषेधः । वेनदास्योत्तरत्र प्रयोजनम् । ऊयनुः । ऊयुः । स्थानिबद्भावेन यजादित्वात् किति जिः प्राप्तः । लिग्रहणमुत्तरार्थम् ।
__ वो वा किति ॥१॥३॥३३॥ लिटि किति परतो वेशो वकारस्य जिन भवति । ऊक्तुः । ऊचुः । यद्यदित्वानिः प्राम: "प्ये घ" [१॥३/३५] इति वक्ष्यमाणेन प्रतिपद्धोऽनेन विकल्यते। परनामजी कृते द्वित्यम्। "वार्णा गावं बलीयः" परि] इबादशे कृते को दावः । पई-धवतुः । युः । वेत्रमाणामुन्नः स्थानिवद्भावेन वयि वकारस्य न प्रतिषेधः । कितीति किम् ? चविथ ।
प्ये च ॥ ३॥ध्ये लिटि च वेो जिन भवति । अवाय । उपवाव । वधौ । वक्तुः । चवु: । वविध | किन्ग्रहणं वाग्रहणं चानधिकृतम् । “वस्यैषां लिटि"[४।३।१३] इति वजादिस्वाच्च जो प्राते प्रतिषेधोऽयम् । अस्मिन्नेव नित्ये प्रासे कित्सु 'वो वा किति [३३] इति विकल्पः । वेमहणानुवृत्तेरिह स्थानिवद्भावाभावाद् वयेरप्रतिषेधः । उवाय । जयतुः । अयुः । स्थानिवद्भावे हि "लिटि वेषो यः" [४।३।३२] इत्यनर्थकं स्यात् । अनेनैव यकारस्यापि प्रतिषेधः स्यात् ।
ज्यः ॥४॥३॥३५॥ ज्या इत्येतस्य प्ये जिन भवति । प्रज्याय । उपन्याय । चानुकृष्टत्वाल्लिटीति निवृत्तः । व्यः ॥४॥३६॥ व्या इत्येतस्य च प्ये जिन भवति । प्रत्याय । उपन्याय । सूत्रान्तरमुत्तरार्थम् ।
परेवा ॥४॥३७॥ परेरुत्तरस्य ज्या इत्येतस्य प्ये वा बिभत्रति । परिवोग्य । परिव्याच | परत्वाद्दौत्वे कृते तुगभावः ।
एचोऽशित्याः ॥४॥३८॥ धोरिति वर्तते । एजन्तस्य धोरशिल्पशत्वं भवति । ग्लै । लिस्ता | ग्लातुम् । शो-निशाता | निशातुम् । “अन्तेऽनः" [१] इत्येच आकारः । एन इति किम् ? कर्ता । कम् । अशितीति किम् ? ग्लायति । भ्लायति । श्रशितीति प्रसज्यप्रतिषेधः शिनि नेति । अनैमित्तिकाविम् । ग्लानीयम् । तेन अायायभानः | सुत्रः | सुम्लः । “पातो गौ" [२३110] इति कः । सुग्लानम् । "युजानः" [२१३1०६] इति युच्च सिद्धः । “मिमाग्रीडा प्येच" [४॥३॥४३] इति च कारादेविषये चात्ववचनं ज्ञापकम् । परनिमित्तस्यैच प्रात्वं न भवति । चेता | स्तोता। प्रतियदोक्तपरिभाषा बनिन्या नेन कापयतीत्यादौ पुक् सिद्धः । शकार इयत्व सोऽयं शित् तदादौ म भवति । न तु तदन्तै । जग्ले मम्ले इनि । धोरित्येव । गोभिः । नौमिः।