________________
भ० पा० ३ सू० २०-२२ ] महावृतिसहितम्
२८९ प्रतेः ॥४॥३॥२०॥ प्रतिपूर्वस्य श्यायतेजिर्भवति ते परतः । प्रतिशोनः । प्रतिशीनवान् । अद्भक घनस्पर्शार्थोऽयमारम्भः ।
घाऽभ्ययात् ।।४।३।२६|| अभि अब इत्येवंपूर्वस्य श्याश्तेवा जिभवति ते परतः । अभिशीनः । अभिश्वानः । अबशीनः । अवश्यानः । अभ्यवशीनः । अभ्यवश्यानः । विपयामे प्रयोगो नास्ति । द्रवधनस्पर्श विवक्षायां प्रासेऽन्यवाप्राप्त इत्युभयत्र विकल्पः । अन्यगियोगे केचिन्नेच्छन्ति । समभिश्यानम् | समवश्यानम् । अन्ये तु पूर्वमानेऽन्यगियोगेऽपिति विकल्पमिच्छन्ति । अभिसं शीनम् । अभिमश्यानम् । अवसंशीनम् । अवसंश्यानम् ।
क्षीरहविषोः शुतम् ॥ २२॥ शृतमिति निपात्यने क्षीरहविरोः पाके | शूनं क्षीरम् | नं हविः स्वयमेव देवदत्तेन वा । श्रे पाके इति कृतात्वस्य भौबादिकस्य आ पाके इत्यादादिकस्य च ग्रहणम् । तथा श्रा पाके इति चौरादिकस्य णिचि पुकि च कृते भा पाक इति मित्सु पाटात्मादेशेश्रपिः । अनयोः श्राश्रयोः ते परतः ऋभावो निपात्यते । क्षौरहवित्रोरिति किम् ? आधाणा यवागूः । वेति व्यवस्थितविमाधानुवृत्तहँ तुमति णिचि नेष्यते । भपित्तं इविदेवदत्तेन जिनदत्तेन ।
प्यायः पी ॥४॥३॥२३॥ प्यायः पा इत्ययमादेशी मवात त परतः । पनौ लनौ। पीनाबसौ। “ोदितः" [५।३।६३] इति ननम् । प्रकृतो जिरुत्तरस्य यस्य प्रसज्येत। लिहाङोखलादौ च यायं नास्ति । तदर्थश्चादेशः।
प्राडा ||४|३|२४|| याङ: परस्य प्यायः पी इत्ययमादेशो भवति ते परतः । अापीनः । श्रापीनान् । श्रा एव प्यायः पी भवति नान्यस्माद् । प्रप्यानश्चन्द्रमाः ।
अन्धूधसोः ॥१३॥२५॥ अन्धूधसोरथंयोः अाङः परस्य प्यायः पी भवति ते परतः । अापीनोऽन्युः । अधीननूधः । अन्धुव्रणम् । ऊधः स्तनपर्यावः । अयमपि नियमः । प्राङ् पूर्वास्यान्धूधसोरेव । नान्य स्मिन्नर्थे । आप्यानश्चन्द्रमाः।
लिड्योः ॥४॥३॥२६॥ त इति निवृत्तम निमित्तान्तरोपादानात् । लिटि यांङ च परतः प्यायः पी इत्ययमादेशो भवति । श्रापिप्ये । श्रापिपाते । प्रापिचिरे। परत्वात्पीभावे कृते पुनः प्रसाद् द्वित्वम् । "एर्गिवाक्चादुकोऽसुधियः" [1४१७८] इति यणादेशः । यहि-प्रापेशेयते । व्यापपीते । अापीयन्ते । यपि "त्यस्त्रे त्यान यम्” [१११॥३३] इति आपेति । श्रापेपोतः । आपेप्पति ।
न वा श्वः ॥४।३।२७॥ जिरिति वर्तते । श्यतेन वा जिभवति लिड्योः परतः 1 शुशाव । शिश्वाय । शुशुवतुः । शिश्यिवतुः । शोशूयते । शेश्यीयते । लिटि किति यादिप्राप्तिर्नेति प्रतिषिध्यते । ततः समीकृते विषये विकल्पः । पिति किति च लिटि यङि च प्रवर्तते । ननु शिश्वायत्यत्र जिना मुन्ने पक्षे "वस्यैपां लिटि" [१॥३।१३] इति चत्य प्राप्नोति नाय होपो मेयोग श्वयोगीवनी प्राप्तिः सा सर्वा प्रतिनिध्यते । ततो विकल्पः । यदि चत्य क्रियेत प्रतिषेधोऽनर्थकः स्यात् ।
सन्कचोणौ ॥४॥२८॥ सन्यरे कच्परे च णौ परतः श्वयतेन वा जिर्भवति । शुशायिाति । अन्तरङ्गपरिमाला पनिया। पूर्वनिप्रतिपिद्धन जी को ऐपि “यो पुयणज्ये" [पा२।१७८] इति शापकान् स्थानिवद्भावेन द्वित्यम् । पछे शिश्वाविषति | ऋचि अशूशयत् । अशिश्वियत् ।
लो जिः ॥ २९॥ हन्यतेजिर्भवति सन्परे कच्परे च यो परतः । जुहापयिषति । जुद्दावविपनः । जुहाववि पन्ति । कचि-अजूवत् | अजूहवताम् । अहवन् । अनवकाशत्वाजिना सानकाशः "शालासाहादि" [५।२१५२] सूत्रेण यत माश्यते । पुनर्जिग्राहणं नित्यार्थम् । ननु थस्येति वक्ष्यते तेनैवायं जिः सिद्धः । इयरेवायं ५