SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ निन्द्रध्याकरणम् [म । पा० ३ सू० -13 प्रति स्थानिवद्भाव इति धौ कच्यनक्खे सन्वदिति धौ परतः सन्वगावों विधीयमानः प्रस्य स्थानिव [भावाने प्रतिषिच्यते । सम्यङो ॥३|| प्यस्य पुत्रपत्योर्जिः ॥३६॥ वन्धी थे॥४॥३॥१०॥ वचिस्वपियजादीनां किति ॥४।३.११॥ अहिज्यावधिव्यधिवशिव्यचिनश्चिमच्छिनजां उिति च ॥४॥३॥१२॥] नर्धकः । यद्यम्बन्तस्य प्रकृतिबद्भावी योऽन्यस्मिन्नेति तिपा नियों यथास्तिभवत्योभिंडोति या अन्तस्य मिङ्यपातिषेधो मा भूत् । त्रोभवीति । इह तु यापि त्याने त्याश्रमिति प्राग द्वित्वाजिर्भवत्येव । वेवेक्ति । यष्टि । बर्भजीति । चस्यैषां लिटि ॥४३॥१३॥ एषां वच्चादीनां लिाटे परतश्चस्य जिभवति । उवाच । उवचिथ । इयाज । इयजिथ | उवाप । उयपिथ | नुवाप । सुष्वपिथ | जिन्यौ । जिज्याय । वेत्रः स्थानिवद्भावेन उवाय | उवयिथ । उवास | उबसिथ । विव्याध । विन्यधिय । बिन्याच | विव्यविथ | अहिभ्राजपच्छामविशेषः । अश्चेस्तु वनश्च वश्चिय "न औ जिः [३३॥३१] इति वकारस्य न भवति । पिदमिदम् । किमु परतः परत्याज्जौ कृते द्वित्वम् । उत्रनुः । ऊचुः । अनन्तरपरिभाषा घनित्या। अधिकाराच्यादीनामेव ग्रहणे मिद्धे एषौ ग्रहणं चखनिवृत्वर्थम् । __ कचि स्वापः ॥४॥३१॥ कचि परतः त्वापेजिर्भवति । अपुपत् । अस्पताम् । असूघुपन् । स्वर्णिनि लुडि कचि च कृते द्वित्वात्परत्वादनेन जिः । “युः" [५१२२८३] एस् । "णो कच्युङः" [५१२१११५] इति प्रादेशो द्वित्वम् । घेदवम् | चीति किम् ? स्वापितः । ताप्यते । स्वापेरिति किम् ? स्वगि-युच्यमाने बचनात्केवलादपि कम् - स्यात् । स्वरुपं करोतीत्यत्रापि काँचदिन्छन्ति । केवलमक्तिः (क्वतः ) सन्बद्भावाभावात् घेदीत्वं न भवति । अनुघुपत् । स्वपिस्थमित्रां यङि ॥३३शान्यपि त्यमि व्येन् पश्येतेषां यडि जिर्भवति । मोसुप्यते । सेसिम्यते । येत्रीयते । स्वपिव्येनोः किति जिविहितः । यडि सधैंपाममाते विधिः । “वशे कि प्रतिषेधो वकम्यः" [चा०] वावश्यते । “अहिज्यावशि" [१।३।१२] इति पाटे प्रातिः । यीति किम् ? स्वप्नः । चायः की ॥४॥३॥१६॥ त्रायः की इत्ययमादेशो भवति यझि परतः । कोयते । चेकीते। चेकीयते । दीत्वोच्चारणं किम् ? “दीरद्गे" [५।२।१३४] इति यत्र दीत्वं नास्ति तत्र वडपि श्रवणार्थम् । चेकीतः । चेकीथः। . स्फायः स्फीस्ते ॥४॥३॥१७॥ फायः स्फी इत्यवमादेशो भवति तमंज परतः । स्कीतः। सीतवान् । त इति किम् ? स्फाय्यते । स्फातिः | मझौतीभवतीति च्च्चन्तस्य रूपम् | प्रस्य स्त्यः ||१८|| ते इति वर्तते । प्रपूर्वस्य ल्यायतेजिभवति ते परतः । प्रस्तीतः । प्रस्तीतवान् । "स्फादेः" [५।३।६०] इत्यादिना नत्वस्यासिद्धत्वात्प्रागेव जिः, पुनहितनिमित्तत्वान्न भवति । "प्रस्थो चा" [५३।११] इति मत्वपक्षे प्रस्तीमः प्रस्तीमवान् | प्रपूर्वस्येते किम् ? संख्यानः । प्रहत्य इति सिद्धे धूर्यग्रहणं नियमार्थम् । अन्यापूर्वस्यापि मा भूत् । संप्रत्यानः । अथवा प्रपू! यस्मादिगसमुदायास प्रपूर्वः, तदवयवस्थापि ल्यायतेर्यथा स्वादिवेत्रमर्थम् । प्रस्तीतः । प्रसंस्तीतवान् । इहान्ये ष्ट्यै स्यै इत्यनयोः सामान्येन निर्देशः । धाचनस्पर्शयोः श्यः॥४॥३॥१६॥वधने स्पर्श च वर्तमानस्य श्यायनिर्भवति ते परतः । शीनं घृतम् । शीनं मेदः। "श्याचिदिवः" [पा३।६५] इत्यादिना नत्वम् । व्यावस्थायाम् घनभावमापन्नमित्ययः 1 स्पर्श शीतं वर्तते । गुणवत्यपि त्पऽिस्ति शीतमुदकम् । शीतो वायुः । द्रवधनस्पर्शयोः किम् ? संश्यानो वृश्चिकः । 'स्फादेरातः' [५.३।६०] इत्यादिना नस्त्वम् । १. प्रतिच [ ] कोष्टकान्तर्गताना सूत्राणां वृत्तिस्त्रुटिता । सूत्राणि तु जैनेन्द्रपञ्चाध्यायीमनुसृत्यात्र निर्दिष्टानि ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy