SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ थ० ४ पा० ३ सू० १-७ ] महावृत्तिसहितम् २८७ आदेरेकायो द्वे ॥३॥१॥ श्रादेरेकाचो द्वे भवत इत्येतदधिकृतं चेदितव्यम् । यदित ऊर्ध्व पक्ष्याम श्रादेरेकाचो द्वे भवत इत्येवं तद्वेदितव्यम् । बच्यति "लिधुच्कचिौंः " [४।३।७] बोगटेरक्यवस्यैकाचो द्वे भवतः । पपाच | जुहोति । अपीछन् । एकोऽन् अवययोऽस्य सोऽयमेकाच् । अवश्वेन विग्रहः, समुदायो वृत्यर्थः । तद्गुणविज्ञाने बसे समुदायान्तभु नोऽवयव इति साकस्य द्वित्वम् । परत्वादैपि कृते पाच्छब्दस्य शन्दतोड यंतश्चान्तरतमौ दो पाच्छन्दौ । द्विःप्रयोगश्च द्वित्वम् । स्थाने हि द्वित्वे जिघांसतीत्यत्र शब्दान्तरत्वाद्धन्तेः कुत्वं न स्यात् । श्रादेरिति किम् ? बजागार | इत्यमाद्यस्य माभूत । एकाच इति किम् ? हामात्रस्य माभूत् । फ्नाचेत्यत्रादित्रं व्यय देशवदायेन तथा प्रथमगमगा इता नारी । इयाय पारेत्यत्र एका त्वमपि उपचारात् । यथा स्यूलशिरा राहुरिति । अचः ॥४॥३॥२॥ इहादेरित्यत्रो विशेषणम् | आदेः परस्पैकाचो द्वे भवत इत्यधिक्रियते 1 अटिटिपति । अटाटयते । आटिटत् । मत्यपि सम्भये आदेदि त्वत्य बाधकमिदम् । दधिदानस्वर तदानम् । शास्त्रेऽपि द्वीप इत्यत्र "यनगैरीदपः" [।३।२०२] इत्ययमादिविकारोऽन्यविकारस्थ वाधकः । यथावत्यान्चो द्विलं न भवति तथा व्यञ्जनत्यापीति न दोषः । न स्फादौन्द्रोऽयि ॥४॥३३॥ इहादेरच इति वर्तते । आदेरचः परे स्पादौ वर्तमाना नकारदकाररेफा न द्विरुच्यन्ते अायकारे | इन्दिदिवति । उन्दिदिपति । आड्डिडिपत्ति । अचिंत्रिपति । उब्जिजिपति 1 इन्वत्र इकारो पने चुना योगे च "उद्रेः” इति वचमुक्तम् । तस्यासिद्धत्वात्प्रतिषेधः । अभ्युद इत्यत्र कुत्वन्य सिद्धाद्वत्वं न भवति । "ईर्मतेस्तृसीयस्य द्वे भवत इति वक्तव्यम्" [घा०] केचिदाहस्तृतीयस्पैकाव इति । तैन सनो द्वित्वे ईपि यति । श्रपर बाहुस्तृतीयस्य हल नि | इंथियिपति । “करावादीनां तृतीय स्कायो हिरवं भवतिः" [वा. ] कएथियियति | "सुबधूनांच तृतीयस्वैकाचो द्विस्वं भवति" । [वा०] अश्वियिशित । अपर बाहुः । “यश्रेष्टं सुधुषु बक्तव्यम्" [ वा. ] पुपुत्रीयिपति । पुतित्रोविपति । पुत्रोयि यति । थः॥४३॥ द्वे इति वर्तते । तत्य संजित्वम् । ते द्विरुक्ते समुदिते थसंज्ञे भवतः । दात | ददनु । अददुः । दधति । दधतु । श्रदधुः । थसंशायां सत्याम् अस्य "अत्थात्" [191] इत्यदादेशः । “थस्नोरातः" [ 100] इत्याकारस्य खम् । लङो भैः "थविसेः" [२४] इति भयोल | समुदायस्य थसंज्ञा किं प्रयोजनम् ?.चस्य खे मा भूत् । ईसन्ति । ऐमन् । प्रत्येक पर्यायेण च माभूत् । थप्रदेशाः । “थविरसे" [शाम] इत्येवमादयः। अक्षित्यादयः ॥४॥३५॥ जदित्यादयश्च पञ्च थसंज्ञका भवन्ति । जक्षति | जक्षतु । अजन्तुः । जाग्रति । दरिद्रति । चकासति । शासति । जक्षितैल्तिपीटं कृत्वा गुनिर्देशः किम् ? "सदादे" [4/11१३५] इत्यन पञ्चग्रहणमनुवर्तते इति ज्ञापनार्थः । पूर्वश्चः ॥४॥३६॥ द्विस्तयोः पूर्वोऽवयवश्वसंज्ञो भवति । पपाच । पिपत्तति । पापच्यते । अपीप-चत् । चसंज्ञायां सत्यां प्रादेशः । “सन्यतः" [५।२११७६] इत्यम् । "हलोऽनादेः" [पा२।१६१] लम् । “दीरकितः" [पारा1८०] इति “धेदीः" [१२।१६०] प्रकृतिचरां प्रकृतिचर इत्यादि कार्यम् । चप्रदेशाः "चस्यान सम्" [१२।१३०] इत्येवमादयः । लिडुकचि धोः ॥४॥३॥७॥ लिटि, उचि, कचि च परतः धोरादेवयवस्यैकाचोऽचः परस्य च द्वे भवतः । पपाच । प्रोणु नाच । उचि--जुहोति ! बिभेति । उचि बुद्धिकृतं पौर्यापर्यम् । उक्तं च "सर्वाश्चेष्टा बुद्धौ कृत्वा वक्ता धीरस्तन्वतिः । शुन्देनार्थान्याच्यान् दृष्ट्वा बुद्धौ कुर्यात्पौर्वापर्यम् ॥" कचि-अपीपचत् । पचेणिचि लुके कचि च कृते णित्रमुखः प्रादेशो द्वित्यम् । एवं हि योऽनादिष्टादचः पूर्वस्त
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy