SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ २८६ जैनेन्द्र-व्याकरणम् [अ० ४ पा० २ सू. १५२-१५६ चित्रोपान-कः । उरस् । मथिए । उपाना । पुमान् | अनड्वान् । पुमागित्येवमादयः पञ्चशब्दा विभक्त्यन्ताः पठ्यन्ते । एकवचनान्तानामेव यथा स्यात् । द्विवचनबहुवचनान्तानां मा भूत् । तत्र "शेषादा" [२२५५] इति विकल्प एव भवति । द्विपुंस्कः । द्विमुमान् । बहुपुंस्कः। बहु पुमान् । दरी । "कम्मोः " [४।२।१५३] इत्येव सिद्धः किमर्थं दरीशब्दः पठ्यते ? "सहेति तुल्ययोगे" [११३।६१] इतीदं सूत्र कबभावार्थमिस्मिन् पन्ने कग्रहणामिदं वचनम् । दधि । मधु । शालि । अर्थानमः । कथमयं प्रयोगः । "अन्यथर्वकथमिभंस्वनात्" [ २३] पनि मनोऽवम् ! जनः खियाम् ॥४।२१५२|| इनन्ताद् वात् कनित्ययं त्यो भवति स्त्रियामन्यपदार्थ । बहवो दरिड. नोऽस्यां बहुदरिद्वका | एवं बहुस्वामिका | बहुवाग्मिका | स्त्रियामिति क्रिम् ? बहुदण्डी ग्रामः । बहुदण्डिको वा । ऋन्मोः ॥४ा२।१५३॥ ऋकारान्ताम्मुमेज्ञान्ताच्च बात्कन् भवति सान्तः । बहुक्रतुंकः1 तकार उन्ना रणार्थः । बहुकुमारिकः । बहुब्रह्म बन्धूकः ।। शेपा वा ॥२१५४|| यस्माद्रात्सान्तो न विहितः स शेपः । शेपाद्वात् वा कञ् भवति सान्तः । बहरः खट्वा यस्य सः बहुखट्वाकः । बहुखट्यः । “ऋपूरब्धूः” [४२७०] इत्यादिना सूत्रेण विशेषो व्याख्यातः । "अनुचो माणवो ज्ञेयो यहचश्चरणे स्मृतः" ततोऽन्यत्रार्य विकल्पः । अनुकम् साम । अमक साम । बक्क सूक्तम् । बहरसूक्तम् । शेषादिति किम् ? प्रियपुरः । प्रियपथः । नखी ॥४॥२१५५॥ विषये बात् कर न भवति । येन केनचित्प्रातस्य कपोऽयं निषेधः नामप्र(ग्रा). मः ? ' ' ' | विश्वदेवः । विश्वथशाः । श्वेता अश्वतयो यस्य श्वेताश्वतिः । ईयसश्च ॥४।२।१५६॥ ईयसन्ताद्वात्क न भवति । येन केनचित्याप्तस्य प्रतिषः । बहवः श्रेयांमोऽस्मिन् बहुश्रेयान् । विद्यमानश्रेत्रान् । "शेषाद्वा" [२।२।५५] इति प्राप्तस्य प्रतिषेधः । "मृद्महरो लिङ्गविशिष्टस्यापि ग्रहणम्" वा०] बढ्यः श्रेपस्पोऽस्य बहुश्रेयसी पुरुषः । “अन्मो" श५३] इति प्राप्तस्य प्रतिषेधः। अत्र "नोगोर्नीचः" [१] इति प्रादेशोऽपि न भवति। उक्तं हि तत्र-"ईयसो बसे पुंवभाववचनम्" वा०] । नाम चद्वचनेन स्त्रोत्याप निवृत्तिरिष्ठा किं तर्हि यथा पुंसि ईकारस्य प्रादेशो न भवति । ग्रामणी देवदत्त इति । एवमीवतः परस्यापि स्त्रीत्यस्य । अथवा प्रश्लेपनिर्देशात् ईकारः सिद्धः । ई ईयतः यस इति । नकार स्नियामित्वस्थानुकर्षणार्थः । तेन स्त्रियामीकारो भवति । न प्रादेश इति । स्तुते भ्रातुः ॥धारा१५७॥ स्तुतं पूजितमित्यर्थः । स्लुलेऽर्थे यो भ्रातृशब्दस्तदन्ताद्वात्कन्न भवति | शोभनो भ्राता पस्य मुभ्राता | दर्शनीवभ्राता | स्तुत इति किम् ? दुतकः । मूर्खभ्रातृकः । नाहीतन्त्र्योः स्वारे ॥४२॥१५८॥ स्वाङ्गमिह पारिभाषिकम् । स्वाङ्ग यौ नाइौतन्त्रीशन्दौ वर्तते तदतादात्कन्न भवति | बलयः नाक्ष्योऽस्मिन् बहुनाडिदेहः । बहुनाडिजता । बड्व्यः तन्यो धमन्योऽस्या बहुतन्त्रीगीवा । स्त्रीत्यो न भवतीति प्रादेशो नास्ति । स्वाङ्ग इति क्रिम् ? बहुनाडीकः सम्भः । बहुतन्त्रीका वीणा ।। निष्प्रयाणिः ॥२२१५६|| प्रकर्षण ऊयतेऽस्यामिति प्रवाणीति निपात्यते । निर्गता प्रवाणो अस्य निष्प्रवाणिः कम्बलः । प्रत्यग्र इत्यर्थः । “ऋन्मोः" [३।२।५३] इत्यस्य प्रतिषेधः । ये तु प्रवाणीशब्दमिकारान्तं पठन्ति तेषां "शेशद्वा" [1२।५४] इत्यस्य प्रतिषेधः । "त्यः" [२॥111] "पर!" [२।१।२] “ड्याम्मृदः" [३।१३] इत्येषामधिकाराणामिदमवसानम् । इत्यमयनन्दिविरचितायो महावृत्तौ चतुर्थत्याध्यायत्व द्वितीयः पादः समाप्तः ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy