________________
०पा० २ सू० १४०-१५१]
महावृत्तिसहितम्
२८५
सुसंख्यादेः || ४|२|१४० ॥ सुश्च संख्या च मुसंख्ये ते श्रारी यस्य तस्य स्वादेः संख्यादेव पादशस्य स्वं भवति बसे ! शोमनौ पादावस्य सुपाद् । द्वौ पादायस्य द्विधाद् । त्रिपाद् । चतुष्पाद् 1
कुम्भपद्यादिः ||४|२|१४१ ॥ कुम्भपदप्रभृतयः शब्दा निपात्यन्ते । क्वचिद्वेऽपि खे कृते “पादो " [३|१|१५] इति विकल्पे प्राये नित्यो ङीविधिर्निपात्यते । कुम्भ इत्र पादावस्या कुम्भपदी । एकः पादोऽम्या एकपदी | शितिपदी | सूत्रपदी । सूत्रसितपदी । सितसूत्रपदी । गोधापदी | जालपदी । जलपदी। कलशपटी । विपदी | सुपदी | निष्पदी | आर्द्रपदी । द्रोणपदी । कुटीपदी । कृष्णपदी । सूकरपदी मुनिपदी शकृत्पदी | अष्टपदी |
वयसि दन्तस्य द ||४||१४|| मुख्यादेरिति वर्तते । स्वादेः संख्यादेश्व दन्तशब्द द इत्ययमादेशो भवति बसे वयसि गभ्यमाने । शोभना दन्ता अस्य सुजाता वा सुदन् कुमारकः । द्वौ दन्तावस्य बालकस्य द्विदन् । त्रिदन् । चतुर्दन् । यसीति किम् ? सुदन्तो दाक्षिणात्यः । चतुईन्त ऐरावतः ।
स्त्रियां खौ || ४|२|९४३ ॥ स्त्रीलिङ्गेऽन्यपदार्थ दन्तशब्दस्य दनु इत्ययमादेशो भवति सान्तः खुविषये । अय इव दन्ता अस्था प्रयोदती । फालदती । त्रियामिति किम् ? नागस्येव दन्ता अन्य नागदन्तको नाम कश्चित् । खाविति किम् ? समदन्तो | "नासिकोदरोष्ठ" [ ३|१|४०] इत्यादिना ङी विधिः ।
वा श्यावारोकात् ||४|२| १४४ || स्त्रियामिति निवृत्तम् । खाविति वर्तते । श्याव श्रशेक इत्येताभ्यां परस्य दन्तशब्दस्य वा दत्तु इत्ययमादेशो भवति लान्ती बजे । श्वावा दन्ता अस्व श्यावदन् । श्वाचरन्तः । रोका निशिद्वाः निर्दीत वा दत्ता ग्रस्य ग्ररोकदन् अरोकदन्तः ।
शुद्धाप्रान्तशुश्रनुपच राहात् ||४|२| २४५ ॥ साविति निवृत्तम्। वैति वर्तते । शुरू, श्रान्त, शुभ्र, घ वराह इत्येतेभ्यः परस्य दन्तराञ्चल दल इत्ययमादेशो भवति बसे सान्तः । शुद्वा दन्ता श्रस्य शुद्धदन्, शुद्धवन्तः । कुड्मलाग्रमिव दत्ता अस्य कुण्डलाग्रदन् । कुड्मलाग्रदन्तः । शिखराग्रदन् । शिखराप्रदन्तः । शुभ्रदन् । शुभ्रदन्तः । पदन् । वृषदन्तः । वराहृदन् । वराहृदन्तः । " अन्येभ्योऽपि भवतीति वक्तव्यम्' [0] हिन् । श्रहन्तः । मृपिकादन् । भूषिकादन्तः ।
35
ककुदस्यावस्थायां खम् ||४|२| १४६ || कालादिकृतो चालादिभावोऽवस्था । ककुदराच्यान्तस्य सं भवति तान्तः अवस्थायां गम्यमानायाम् । श्रसज्जातं ककुद्मस्य जातककुन् । पूर्णककुद् । वृद्धः । यत्रिककुद् । मध्यशरीर इत्यर्थः । श्रवस्थायामिति किम् ? श्वेतककुदः । कथं ककुद्मनिति ? यात्रादिषु हलन्तानिपातनात्सिद्धम् |
अत्रिककुद् ||४२१४७॥ श्रान्यपदार्थों से निपात्यते । त्रीणि ककुदान्यस्य त्रिककुद् । श्रद्रेरियं संज्ञा | अन्यत्र त्रिककुद इति भवति ।
व्युदः काकुदान्तात् ||४२१४८ ॥ विदू इत्येताभ्यां परस्य काकुदरायस्य खं भवति सान्तं चते । विशिष्टं काकुदमस्य विकाकुद् । उत्कृष्ट काकुदमस्य उत्काकृत् ।
पूर्णा ॥ ४/२/१४९ ॥ पूर्णशन्दात्परस्य काकुत्य वा रवं भवति सान्तं चसे । पूर्णकाकुन् । पूर्णकाकुदः ।
सुहृद् ईदौ मित्रामित्रयोः ॥४२॥ १४०॥ सुद् दुई प्रत्येतौ शब्दौ निपात्येते यथासंख्यं मित्रामित्र वोरभिधेययोः । सुदुस शब्दाभ्यां परस्य हृदयशब्दस्य बसे हृदादेशो निपात्यते । शोभनं हृदयमस्त्र सुहृद् मित्रम् | दुष्टं हृदयमस्य दुई दमित्रम् । मित्रामित्रवोरिति किम् ? सुहृदयः साधुः । दुर्द्धादयः खलः ।
उरःप्रभृतिभ्यः कप् ॥४/२/१५१ ॥ उरःप्रभृत्यन्ताद् भास्कत्रित्ययं त्यो भवति सान्तः । व्यूढमुरोऽस्य व्यूढोरस्कः | "कुप्वोत्ये " [५।४।२६] इति रेफ्स्व सत्यम् । प्रभूतसर्पिष्कः । " इणः पः" [ ५२२७] इति पत्रम् |