________________
जैनेन्द्र-व्याकरणम्
[ ० ४ पा० २ ० १२२-१३६
द्विदुराज्यादिः ||४|२| १२६६॥ द्विदण्ड्यादयः शब्दा इजन्ता निपात्यन्ते । यथा गणे पठितास्तथैव साधवो बसेऽभ्या च भवन्तीत्यर्थः । द्वौ दण्डौ श्रस्मिन् प्रहरणे द्विदारोड प्रहर्शते । द्विनुसलि प्रहरति । क्रियाविशेषणाअन्यत्र न भवति । द्विदण्डा शालेति । सेऽपि भवति । निकुच्य कर्णौ निकुन्यकणि धावति । श्राकुच्यपादौ श्राकुच्यादि रोते । मयूख्वंसकादित्याः । पादस्य च पहावो निपातनात् । प्रो पानी प्रोपद हस्तिनं बाहयति | दिवि । द्विमुसलि । उभान्जलि | उभयाञ्जलि | उभाकरियै । उभयाकथि । उभादस्ति । उभवाहस्ति । उभावाणि । उभकपाणि । उभात्रा | उमवाचादु । निपातनादिनः खम् । एकपदि । प्रोदि । श्राकुच्यपदि । निकुच्यकणि । संहत पुच्छि ।
समाजानुनोः ॥४२॥ ३० ॥ सम्प्र इत्येताभ्यां परस्य जानुन्दस्वज्ञ इत्ययमादेशो भवति बसे । सङ्गते जानुनी अस्य संशः । प्रकृते जानुनी अस्य प्रज्ञः । इत्युकारान्तः केचिदादेश: । मद्वयमपि प्रमाणम् । वोऽर्ध्वात् ॥४२१३१ ॥ अध्वंशब्दात्परस्य जानुशब्दस्य वा इत्ययादेशो भवति । ऊर्ध्वं
जानुनी अस्य वंशः ऊर्ध्वजानु, ऊर्ध्वजानुको या ।
२८४
ऊधसोऽनङ् ||४|५|१३२|| ऊधः शब्दान्तस्य त्यादेशो भवति सान्तः । कुण्डमित्र ऊधोऽस्याः कुण्डोध्नी । परत्वात्सकारस्य श्रनादेशे कृते पश्चात् " ऊधसः " [३|१|१३] इति विधिः । एवं घटएव वोऽस्या घटोनी | छह मा भूत् । महोधाः पर्जन्यः । अनङयकार उत्तरत्र सार्थकः । दह नादेशेऽपि न दोषः ।
धनुषः || ४|२| १३३|| धनुःशब्दान्तस्य सस्य अनादेशो भवति । माण्डीवं धनुरस्य गाण्डीवधन्वा । जगवधन्वा । शार्ङ्गधन्वा ।
वाखौ ||४/२/१३४॥ धनुः शब्दान्तय सस्य वा नङादेशो भवति सान्तः खुविषये । पूर्वेण नित्ये प्राते विभाषेयम् । हर्द धनुरस्य धन्ा । दृधनुः । पुष्पधन्वा । धनुः ।
जायाया निङ् ||४|२| १३५ ॥ जायाशब्दान्तस्य सस्य निङादेशो भवति । युवतिजया वस्त्र युवनिः । वधूजानिः । आकारस्य निङादेशः | "बलि क्योः खम्" [४३५५] इति यकारस्य खम् ।
गन्धस्येरुत्पूतिसुसुरभिभ्यः || ४|२| १३६|| उन्, पूर्ति, मु, मुरभि इत्येतेभ्यः परस्य गन्धशब्दस्य • इकार आदेशो भवति सान्तो बसे । उद्भूतो गन्योऽस्य उद्द्रन्थिः । पूतिर्गन्धो पूर्विगन्धिः । सुगन्धिः । मुरभिगन्धिः । अयं गन्धशब्दोऽस्त्वेव गुणवचनः । तथथा उत्पलगन्धः | चन्द्रनगन्ध इति । ति द्रव्यपचनः । तद्यथा गन्धान् पिनष्टति । तयो मुख्य गुणवचनस्तत्य ग्रहणम् । तेनेह न भवति । शोभनो गन्धो सुगन्ध आणिकः |
श्रल्पाख्यायाम् ||४१२/१३७॥ अपपर्यायो यो गन्धशब्दस्तदन्तस्य भस्य वा दकारादेशो भवति सान्ाः । श्रभिधानवशाद् व्यधिकरणोऽत्र त्रयः । ग्रन्नस्य गन्धोऽगिन् ग्रनगन्धिः | अन्नगन्धम् । घृतगन्धि । धृतगन्धम् भोजनम् | अथवा अन्नं गवोऽयमस्मिन्निति समानानिकरणो ब्रसः ।
||४२१३८|| उपमानात्परो यो गन्धशब्दस्तदन्तवकारादेशो भवति । पञ्च गन्ध गन्धोऽस्य पद्मगन्धिः । पञ्चगन्धः । उत्पलगन्धः । उपलगन्धिः ।
खं पादस्याहरुत्यादेः ॥४२१३६॥ वेति निवृत्तम् । उपनानादिर्तते । स्वादिवर्जितादुपमाना रस्य पादशब्दस्य खं भवति । बसे सान्त इत्यनुवर्तनात् वह "परस्यावे: " [१२११५१] इति परिभाषा नोपतिष्ठते । व्याघ्रस्येव पादावस्य व्याघ्रपाद् । सिंहपाद् । श्रस्यादेरिति किम् ? हस्तिन च पादावस्य हस्तिपादः । कपोत ( लक) पाद: । हस्तिन् । कपोलक । गएडोलक | गण्डके । महिला । दासी । गणिका । कुसूल ।
J
1
१. वूक पू० । २. महेवा ब० पू० ।