________________
प्र० ५ पा० २ सू० १११-१२८]
महावृत्तिसहितम्
२८३
गेः ॥४।२।३.१६॥ गे: परो यो नासिकाशन्दत्तदन्तावादस्यो भवनि । नश्चादेशः अयमविपये विधिः । उन्नता नासिकाऽत्य उनसः | प्रवृद्धा नामिकाऽस्प प्रणमः | "णवविधौ गेर्नस उपसंख्यानम्" [वा०] इति णत्वम् अत्ये । “वेः वादेशो वक्तव्यः" [4-fini नाश्त्य विखुः ।
सोःप्रातर्दिधाश्वतः ॥२।१२०॥ नोः परे ये प्रातर् , दिया, श्वम् शब्दास्तदन्ताद्वादल्यो भवति । शोभनं प्रातरस्य सुप्रातः । "झे माने टिखम्" [चा०] इति टिखम् । विग्रहवाक्ये शोभनमिति नपुसकन्वं गम्यमानकर्मापेक्षन् । शोभनं प्रातःकाले कर्मास्येत्यर्थः । एवं शोभनं दिवा अस्येति सुदिवः । शोभनं श्वोs स्य सुश्चः ।
प्रोष्टेण्यजास्पदः ॥२।१२९॥ प्रोष्ठ, एणो, अज इत्तोपः परः पदशब्दो असे निपाल्यते । प्रवृद्धौष्ठः प्रोष्ठी गौरित्यर्थः । प्रोस्पेय पादाबस्स प्रोष्ठपदः । अस्तान्तः पादशब्दस्य च पद्भावो निपान्यते । एण्या इव पादावस्य एणीपदः । अनपदः ।
चतुश्शारेरनिकुनेः ॥धारा१२२॥ चतुश्शारिंशब्दाभ्यां परी यो असिंकुक्षिशब्दौ तदन्ताद्वादरल्यो भवति । चतरलोऽलोऽस्य चतुरस्रः । शारेवि कुक्षिरस्थ शारिकुक्षः ।
नजदस्सोः सक्थिहले धारा१२३।। नञ् , दुम् , मु इत्येतेभ्यः परौ यो सक्थिहलिशदो तदन्तादल्यो वा भवति । अविद्यमानं सक्थि अस्य असक्थः । असक्थिः । दुस्सक्थः । दुपस्थिः । सुसक्थः । सुसक्थिः । महदलं हलिः । यविद्यमानो हलिरस्य अहलः | अइलिः | दुहलः । दुईलिः | सुइलः । मुहलिः | सक्थि शब्दस्थाने सक्तिराई केचित्पठन्ति । मन्जनं सक्तिः ।
प्रजामेधाइस ॥४॥२१२४॥ बेनि नाधिकृतम् | नम् , दुम् सु इत्येतेभ्यः परौ यो प्रजामेधाशब्दो तदन्ताद्वादसित्यवं त्यो भवति । न विद्यते प्रजा अस्य अप्रजाः। दुष्प्रजाः । सुप्रजाः। न विद्यते मेधा अस्य अमेधाः । नुमेधाः | "बल्याच मेधामा इति वक्तरूपम् " पा०] अल्पमेधाः । अल्पमेधसौ । अल्पमेधसः |
धर्मात्केवलादन् ॥४।२।१.२५॥ केवलो धर्मराब्द एव अत्रोत्तरपदम् अन्यमा (म)थ्यपद नास्ति तदन्ताद्वादन्नित्यय त्यो भवति । साधुनामिव धर्मोऽस्य साधुधर्मा | प्रियधर्मा | केवलादिति किम् ? परमः स्वो धर्मोऽस्य परमस्वधर्मः । सन्दिग्धसाध्यधर्मः ।
सुहरित तृणसोमाजम्भात् ॥१२।१२६॥ जम्मशो दन्तविशेषवाची अभ्यवहार्यवाची च | सु, हरित, नृण, सोम इत्तेभ्यः परो यो जम्भशब्दलान्तादनित्यवं ल्यो भवति । शोभनो जम्भोऽस्य सुजम्भार शोभनदंष्ट्रः शोमनाहारो वा । हरितमित्र जम्मोडल हरितानि वा जम्मान्यस्य वा हरित जम्मा । तृणमिव जम्भोऽस्य तृणानि जम्भोऽस्य वा तृगु जम्मा । एवं सोम जम्मा | स्वादिश्च इति किम् ? स्थूलनामः ।
दक्षिणेमी लुब्धयोगे सारा१२७॥ इममिति बहुनामयेयं अपनामधेयं वा । दक्षियोति वसोऽनन्तो निपात्यतै लुब्धयोगे । दक्षिणमीममस्य दक्षिणेमी मृगः । व्याधस्य हन्तुकामस्य दक्षिणमङ्ग बहुकृत्वा स्थितः । अथवा दक्षिणमङ्गं मागतमय व्याधेनेत्यर्थः । लुन्धयोग इति किम् ! दक्षिणेमः पशुः ।
अइय धारा१२८॥ शब्देन आर्थः कर्मव्यतिहारो ग्रहणप्रतिग्रहणादिलक्षणो गृह्यने । साथै यो बसस्तस्मादिजिया त्यो भवति । चकारः तिष्ठदग्वादिषु इजिति पठ्यते तत्र विशेषणार्थः । "तनेदमिति सरूपे" [३ ] "तेनेइम्" [१॥३॥६०] इति च अयं बस: कमव्यतिहारे वर्तते । केशेषु च केशेषु च गृहीत्वा इदं युद्धं प्रवृत्त केशाकेशि । कचाकचि । इचलिष्टद्वादिषु पाटात् इसंशः । “अन्यस्यापि" [३३२३२] इति पूर्वपदस्य दीत्वम् । दण्डैश्च दण्डैश्च इदं युद्ध दण्डादण्डि । मुसल मुसलि युद्धं वर्तते ।