________________
२८२
जैनेन्द्र-व्याकरणम् [अ० पा० १ सू० ११२-११८ गिरिनदीपौर्णमास्याग्रहायणीमयः ॥४।२।११२॥ वेति वर्तते । गिरि नदी पौर्णमासी श्राग्रहायणी झय इत्येवमन्ताद्वा टो भवति । गिरेग्न्तरन्तगिरम । अनगिनि । तिष्ठद्ग्यादित्वात्मविधिः । अथवा त्रिभक्त्यथे हसः । अदिर्गिरम् | बहिगिरि । “पर्यपाङ बहिरन्चवः" [१॥३॥१०] । उपनदम् । उपनदि । नपि प्रः | उप. पौर्णमासम् । उपपौर्णमासि । उपाग्रहायणम् । उपाग्रष्टायरिण । झया-उपसमियम,। उपसमित् । उपपदम् । उपदृषत् ।
स्वाहावेऽतिसक्नः ॥२२१२३॥ स्वाङ्गशब्दाद् यौ अतिसक्थिशब्दौ तदन्तात् बाटो भवति । ह इति वेति च निवृत्तम् । कल्याणेऽक्षिणी अत्य कल्याणाक्षः । विशालाक्षी । गौरे, सक्थिनी अत्य गौरसक्यः । स्वक्षः इत्यत्र "न स्वतिकिमः" [१२६६] इति प्रतिवेधः करमान्न भवति ? पमस्य ग्रहराई तत्र व्याख्यातमित्यदोषः । स्वाङ्गादिति किम् ? स्थूलाक्षिरितुः । दीघाक्थि शकटम् । अगाणिस्थत्य स्वाङ्गत्य न भवति । प इति किम् ? उत्तमाक्षि । अापादपरिसमातेर्वसाधिकारः प्रत्येनव्यः ।
द्रुरायडले ॥२११४॥ दारु | अहलिशब्दान्तान्नाहो भवति दारुण्यामा । वे अङ्गली अस्म द्महुलं दारु । अद्गुलम् । चतुरजुलम् । धान्यानां विक्षेपणम् अग्रेगुलीम शात्रय कार्य दारु तदिह गृह्यते । यत्तु द्वे अङ्गली प्रमाणमस्य द्वयक्षुलं दारु । तत्र हृदर्थे बसे कृते "अङ्गुलेमिसंख्यादेः" [१२] इन्यः मान्तः । मात्रटचोप् । हुणीति किम् ? पञ्चाङ्गलिहस्तः ।।
द्वित्रिभ्यां मूर्भः ॥४।२।१६५॥ द्वित्रिम्पा परो यो मूर्धन्शब्दस्त दन्तावाटो भवति । द्विभूर्धः । त्रिमूर्धः। सान्तो विधिरनित्य इति तेन द्विमूर्धा । त्रिमूर्धा ।
उत्स्त्रीप्रमाण्योरः॥२॥११६॥ ट इति निवृत्तम् , स्यान्तरोपादानात् । इटन्ता ये प्रीराब्दाः प्रमाणीशब्दश्च तदन्ताद्वा अल्यो भवति । कल्याणी पञ्चमी यासां रात्रीणां कल्याणपञ्चमा राप्रयः । कल्याणीदशमा भार्या । स्त्री प्रमाणी येषां स्त्रीप्रमाणाः। कल्याणी प्रमाणो अासी कल्याणप्रमाणा भायाः । इरस्त्रीग्रहणस्थावकाशः कल्याणोद्वितीया । कल्याणी तृतीया । कल्याणीपञ्चमा रात्रय इति । इस्त्रियां प्रधानत्रौप्रहणं कर्न ज्यम् । छान्यपदार्थवाच्यानां ददन्ता स्त्री प्रधानं यदि भवति तदायं सान्तो भवतीत्यर्थः 1 इट् प्रियादाविनि पुंवद्भावप्रतिधोऽप्यस्मिन्नेव विषये वक्ष्यते । तेनेह सान्तः पुंबद्भावप्रतिषेधश्च न भवति | कल्याणी पञ्चमी अस्मिन् पक्षे कल्याणपञ्चमीकः पक्ष हति । “नेतुर्नक्षत्रे उपसंख्यानम्" [वा०] । मृगो नेता आशा रात्रीणां मृगनेवाः । पुष्यनेत्राः । नक्षत्रादन्यत्र न भवति । देवदत्तनेतृक सैन्यम् ।
लोस्रोऽन्तर्बहियाम् ॥२२१.१७॥ अन्तर, बहिप इत्येताभ्यां परो यो लोमशब्दस्तदनाद्वारस्यो भवति । अन्तर्गतानि लोमान्वस्य अन्तलोमः । बहिलोमः । “मासाभृतित्यान्तपूर्वपदान् ठो वक्तव्यः" [वा.] पञ्च कार्यापणा भृतिरस्य मामस्य "तदस्मांशत्रस्नभृतयः" [३।४।५५] इत्यत्र “संपायाः कोऽतिशतः" [३ ] इति कः । पञ्चको मासोऽस्येति बसे कृते ठः । पञ्चक्रमासिकः । दशकमासिकः ।
नासिकाया नश्चास्थूलात् खो॥४ा२।११।। नासिकाशब्दान्ताद्वादस्यो भवति नश् चादशो नासिकायाः खुविषये न चेल्स्थूल शब्दाल्परो नासिकाशब्दः। इरिव नासिकाऽत्त्य दुगुसः। गौरिव नाभिका अस्य गोनमः । बद्धे भवा वार्डो मासिका अल पाणसः । “निएष्टदरक्तविकारे" [:३३१५१] इति पुंबद्भावप्रतिषेधः । सर्वत्र "पूर्वपदातखावगः" [४०] इति त्वम् । स्थूलादिति किम् ? स्थूलनासिकः। ग्नाविति क्रिम ! तुङ्गनासिकः । "खुरखराभ्यां धा नस् वक्तव्यः [चा०] खरस्येव नासिकाउत्त्या अर्चनायाः खराः । खुरणाः । पन्ने अस्यो भवति खरणसः । कथं शिति नासिकाऽस्य शितिनाः । अहिरिव नासिकाल अहिनाः। अचाया इव नासिकाऽस्य अर्चनाः । "स्खे ज्यायोः क्वचित् खौ छ" [१३१७३] इति प्रः । पमछान्दसा एते शब्दास्तववापि नस् वक्तव्यः ।