SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ अ० ४ पा० २ सू० १०१-31] महावृत्तिसहितम् मृगोत्तरपूर्णत्सक्नः ॥४११०१॥ मृग, उत्तर, पूर्व इत्येतेभ्यः परो यः सक्थिशब्दस्तदन्ता पाटो भवति । मृगस्य साथ मृगसक्थम् । उत्तरसक्थम् । gaw ! उपहा नाति नाते। ताभित्र सकिए फलकसक्थम् । “विशेषणम्" [॥३॥९२] इत्यादिना प्रसः ।। नायो रात् ॥धारा१०२॥ नौशब्दान्ताद्राहो भवति । द्वयो वोः समाहारो द्विनावम् । पञ्चनावम् | पचनावप्रियः । द्वाभ्यां नौम्या मागतं द्वितावरूग्यम् । द्विनाचमध्यम् । अदुपीत्यनुवर्तते । पञ्चभिनभिः क्रोतः पञ्चनीः । अाहीयस्य ठरणः "रादुवाखौं” ३।५।१२६] इन्युन । रादिति किम् ? परमनीः । अर्वाच ॥हा॥१०३॥ अर्वाच्च परो यो नौशनस्तदन्तात्पाटो भवति । अद्धं च सा नौश्व अर्द्धनाची । "विशेषणम्" [२॥३३५२] इत्यादिना सः 1 लोकाश्रयं नपुंसकलिङ्गमपि दृश्यते । अर्द्धनावमिति । स्थायी वा ॥ ४ा२।१०४|| ग्वारीशब्दान्तादाहों भवति । द्वे खा: समाहते द्विग्वारम् । यदा टो न भवति तदा "प्रो नपि" [३।१४७] इति प्रादेशः । द्विवारि । केचि पुंलिङ्गं पठन्ति । तेषां "स्त्रीयोनीचा" [111८) इति प्रादेशे द्विवारिरिति । पञ्चखारप्रियः । पञ्चलाररूप्यम् । पञ्चखारीरूप्यन् । पञ्चवारमयम् । पञ्चरखारीमयम् | पञ्चसु खारीषु भवः पचखारी | टपक्षे को सिद्ध एव । इहाद्धौदिति वर्तते। अईशब्दान्यरो यः खारोशदस्तदन्तात्याटो भवति । अर्द्धवारम् । अर्द्धवारी । ___ द्वित्रिभ्यामञ्जलेः ॥१०५॥ द्वित्रियों परो योऽञ्जलिशब्दलदन्ताटो भवति । थोरजल्योः समाहारो दूषजलम् । यजलम् । दूधजन धनम् । यजलरूल्यम् । यजलमयम् । केचिद् वेत्यनुवर्नयन्ति । तेन द्वयजालेः । यजलप्रियः । इलाहानुपीति वी । हृदुपि न भवति । द्वाभ्यामजलिम्पो क्रीतो यजलिः । रादित्येव ! दूयोरञ्जलिः द्वयञ्जलिः । ब्रह्मणो राष्ट्रेभ्यः ॥१२।१०६॥ राष्ट्रवः परो यो ब्रह्मन्शन्दन्तदन्तात्याटो भवति । रादिति निवृत्तम् | अवन्तिा ब्रह्मा अवन्तिब्रह्मः । सुराष्ट्र ब्रमा सुराष्ट्रनमः । इनिति वोगविभागात्सः । राष्ट्रेभ्यः किम् ? देयब्रह्मा नारदः । . कुमहद्भयां चा २।२०७॥ कुमइयों परों यो ब्रह्मस्तदन्तायादा टो भत्रति । कुब्रह्म : 1 कुब्रह्मा । महाबलः । महानहा। द्धन्द्वाच्चुदहतो रार्थ ॥४।२।१०८॥ रार्थः समाहारः। द्वन्द्राद्गार्थ वर्तमानाच्चवर्गदकारहकारप्रकारान्ताटो भवति । वान त्वक्त्र वास्त्वचम् । श्रीलनम् । वामपदम् । छनोपानम् । वाग्विषम् । द्वन्द्वादिति किम् ? पञ्चानां त्वचा समाझारः पञ्चस्वक् । चुदहन इति किम् ? वाकमरिन् । रार्थ इति किम् ? छनोपानहौ। हे शरदाः ॥३६॥ शखाद्यन्ताहो भवति हसे। शरदादिषु ये यन्तास्तेषां "गिरिन:पौर्णमास्याग्रहायणीमयः" [१२।११२] इति वा टः प्रातो नित्यार्थमिदं ग्रहणम् । हाधिकारः प्रागवताधिकारात् । शरदः समीपमुपशरदम् | प्रतिशरदम् । “लन ऐनामिमुख्येऽभिप्रती" [11३१११] कृति हमः । शरद् । विपाश् । श्रनस् । मनम् । उपाना । उपासद् । दिश । दिन् । हिरक । कियत् । चतुर । हिमवत् । अनहुन । तद् । यद् । जराधा जरस् च । दृश् च । प्रतिपरसमनु योऽक्षणः । पथिन् । अनः ॥२।११०|| अन्नन्ताद्धारो भवति । अध्यात्मम् । प्रत्यात्मम् । उपराजम् । परिराजम् । नपो वा ॥४२॥११॥ अन इति वर्तते । अन्नन्तं यन्नर तदन्तादादो भवति । पूर्वेण नित्ये प्राप्ते बिकल्पोऽयम् । उपनर्मम् । उपचर्म । उपकर्मम् । उपक्रम । १६
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy