________________
जैनेन्द्र-ध्याकरणम्
१०२. ३३-१००
अम संख्यादेरिति वक्रव्यम् । इद्द मा भूत् । खङ्गतानि समाहृतान्यद्दानि समहा इति नैष दोषः । प्रतिपदं "अर्थच समाहारे” [१|२२४६] इति समाहारे विहितस्य षसस्येह ग्रइणं न प्रादिलक्षणस्य । समाहार इति किम् ? द्वयोरह्वोर्भवोद्वह्नः उत्सवः । हृदयें रसे कृतेऽय श्रागतस्य "वयोवन पत्ये " [३।३।७४ ] इत्युप् ।
२८०
पुण्यैकाभ्याम् ||४| २|१२|| पुरायैकशब्दाभ्यां परस्य श्रन्नित्येतस्य श्रादेशो न भवति । पुण्यमहः पुण्याहः । एकमहः एकादः । "पूर्वकालेक” [21३/४४] इत्यादिना घसः ।
,
राजाऽहासखिभ्यष्टः ||४.२/६३ राजन् श्रहन् सखि, इत्येतदन्ताट्टो भवति । देवराधः । द्वयोरोः समाहारो द्वयहः । परमादः । राजसत्वः । स्त्रियाः पूर्वपदार्थ प्राधान्येऽतिक्रान्ता राजानम् श्रतियत्री | नकारान्तलक्षणविधेः परत्यादनेन : | "मृद्य विनविशिष्टस्यापि महान प० ]हवीह कस्माच भवति ? मद्राणां राज्ञी मद्रराशी । मद्रसखी । श्रनित्यैषा परिमाषेति न भवति ।
गोरहदुपि || ४ | २|९४ ॥ गोशब्दाहो भवति श्रदुविषये । पञ्चानां गवां समाहारः पञ्चगवम् । महामक 1 राजगो | अतिगवी । पञ्चगत्रधनः । श्रनुपीति किम् ? पञ्चभिः क्रीतः पञ्चगुः । दशगुः । हृदयें “संख्यादी रच” [१।३।४७ | छति रखे कृते क्रीतार्थ आगतस्य ग्राहयस्य ठणी "राहुबली" | ३ | ४) २६] इत्युप् । श्रत्रान्तरङ्गत्त्रात्प्रागेव सान्तो भविष्यतीति प्रतिषेधोऽनर्थकः । नैवं शक्यम् श्रनुपीति विषवनिर्देशाविषये प्रतिषेधः । हृद्यं किम् ? सुबुब्विषये प्रतिषेधो मा भूत् । पञ्चगवमिच्छति पञ्चगकीयति । उन्मदणं किम् । हृतः श्रवयविषये प्रतिषेधो मा भूत् । पञ्चभ्यो गोग्य श्रागतं पञ्चगवरूप्यम् । पचगवमयम् । हृदर्थे रसे कृते द सान्द्रः । “हेतुमनुष्याद्वा रूप्यः” । [ २३५५ ] “मगर" [ ३३५६ ] इति रूप्यमययै ।
।
उरो ||४|२|९५॥ अयं प्रधानम् । अयं वर्तते य हस्थुरसम् । श्रश्वोरम् । श्योरसम् । समानाधिकरणे वा षसः यवानाम् उरोऽमम् प्रधानम् एवमिद्दान्युरः शब्देन प्रधानभूतं स्योरः पुरुषोरः ।
उरः शब्दस्तदन्तात्षाद्वो भवति । हस्तिनामुरः हस्तिन दबोरस: इस्युरसम् । यथा देहाक विवक्षितम् । श्रमे इति किम् ? पुरुष
·
सरोऽनोऽश्मायसः खुजात्योः ||४/२९६ ॥ सरस्, अनस्, अश्मन् श्रस्त्येवमन्वात्षाहो भवति खुविषये जातौ च । अनसर समिति संज्ञा । मण्डूकसरसमिति जातिः संज्ञा वा । महानसमिति संज्ञा । उपानसमिति जाति: संज्ञा वा । स्थूलाश्मः । श्रमृताश्म इति जातिः । पिएडाश्म इदि संश जाति | नकाश्म इति जातिः । लोहितायस इति संज्ञा जातिनी । कालायसमिति जातिः । खुजात्याशित किम् परमसरः ।
ग्रामकीटाभ्यां सक्ष्णः ॥४२४९७|| ग्राम कौट इत्येताभ्यां यस्तच शब्दस्तदन्वात्पाट्टो भवति । ग्रामस्य वचा ग्रामतक्षः । कृट्यां भवः कौटः, कौटश्चासौ तदा कौटततः । स्वायत्तकर्मजीवीत्यर्थः । ग्रामकोटाभ्यामिति किम् ? राज्ञस्तदा राजता ।
शुनोतेः ॥४२॥९८॥ प्रतिशब्दात्परो यः श्वन्शब्दस्तदन्तात्याट्टो भवति । श्रतिक्रान्तः श्वानमतिश्वो वराहः । अतिश्वो नीचजनः ।
उपमानात् || ४|२६६ ॥ उपमीयतेऽनेनेत्युपमानम् । उपमानात्परो यः श्वनुशब्दस्तदन्ताट्टो भवति । व्याघ्र इव श्वा व्याघ्रश्वः । सिंहश्वः । मयूरव्यंसकादिलात् सः ।
श्रजीचे ||४|२| १०० ॥ पूर्वसूत्रे अपमानग्रहणं पूर्वपदविशेषणम् । इह शुनो विशेषणम् । अजीके वर्तते यः श्वशब्द उपमानवाची तदन्ताखाट्टो भवति । श्राकर्षः श्वा इव शाकर्षश्वः । फलकश्वः । "हमाभैरूपमेमोद्योगे [१/३/५१] इति । जीव इति किम् ? वानरोऽयं वा
वानरश्वा |