SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ ०पा०सू०८-३१] महावृचिसहितम् २७९ सप्तान्धवासः ॥४२/६४॥ प्रच्छन्न उपशुप्रयोगो वा रहः । तप्त ऋतु श्रव इत्येतेभ्यः परो यो रहः शब्दस्तदन्तादस्त्यो भवति । सम्भवतः सस्य ग्रहणम् । सर्त रहः तप्तरहसम् । अनुगते रहः नुरहसम् अनुगतं रोऽस्मिन्वाऽनुरइसम् । श्रवरसम् प्रतेरस ईप ||४||६५ ॥ प्रतेः परात् उरःशब्दादीबर्ये वृत्ते अस्सान्तो भवति । प्रत्युरसम् । विभक्त्यर्थे इसः । श्रथवा स्मिवाक्ये ईवन्तादुरः शब्दादस्त्यो भवति । प्रतिष्ठितमुरखि “ विकुप्रादयः " [ २३२८१] इति षसः । ईप इति किम् ? प्रतिगतमुरः प्रत्युरः । उरसि वर्तते प्रत्युरसम् । द्विस्ताषात्रिस्तावानुगम् ॥ ४१२८६ ॥ द्विस्ताका त्रिस्तावा, अनुगव इत्येते शब्दा निपात्यन्ते । द्विस्तावतीति विग्रत्य द्विस्तावा वेदिः । काचिदभिधीयते । मयूरव्यंसकादित्वात्सः । श्रः सान्तः पुंवद्भावष्टिखं निपात्यते । एवं त्रिस्तावतो त्रिस्तावा वेदिः । वैद्यभिधानादन्यत्र न सर्वात द्विस्तावती भिस्तावती परिखा । अत्रापि श्रध्याहृतक्रियापेक्षया क्रियाभ्यावृत्तिस्ति । द्विस्तावतो मीयते परिभिद्यते वा । तेन सुप् सिद्धः । अनु] [as मधे ] वमिति [स्सान्तो] अत्यान्तो निपात्यते श्रायामिन्यभिधेये । गामन्वायतम् अनुगवं यानम् | “प्राथामिता” [१|३|१३] इति इसः । यथा वैरायतस्तथा यानमप्यायतमित्यर्थः । श्रायाम्यभिधानादन्यत्र न भवति । गवां पश्चादनुगु । रध्वनः ||४| २|७|| गिसंज्ञोपलक्षितेभ्यः परादध्वशब्दादस्यो भवति । सम्भवतः सस्य ( सस्य ) ग्रहणम् । प्रगतोऽध्वानं प्राध्वो रथः । प्राध्वं शकटम् । बेऽङ्गुलेसिंख्यादेः ॥४२८८|| मिसंख्यादेरङ्गुलिशब्दादस्यान्तो भवति । प्रतिक्रान्तमङ्गुलीरत्यङ्गुलम् । निर्गतमङ्गुलिभ्यो निरकुलम् । संख्यादेः-- द्वयोरङ्गुक्योः समाहारो द्वयङ्गुलम् । लम् | चतुरज्जुलम् । तथा द्वे अङ्गुली प्रमाणमस्य द्वयङ्गुलम् । "हृदये' [३| ३ | ४६ ] इति रसः । प्रमाणेऽर्थे श्रागतस्य मात्र: "ख" ३।४।२६] इत्युप् । वसति किम् ! पञ्चाङ्गलोर्हस्तः । ! शहर में कदेशसंख्यात पुण्याच्च रात्रेः ||४|२|८६ ॥ षे इति वर्तते । श्रहन् सर्व, एकदेश, संख्यात, पुण्य इत्येतेभ्यः पराद्वात्रिशब्दाद् भिसंख्यादेश्व श्रस्त्यो भवति पसे । श्रश्व रात्रिश्च श्रोत्रः । वस्यासम्भवात् अत्र द्वन्द्वो वेदितव्यः । "अहो रिविधौ रात्रिरूपस्थम्तरेषु” [या०] इति रित्वम् । सर्वा रात्रिः सर्धरात्रः । “पूर्वकालेक” : १||४४ ] इत्यादिना पसः । एकदेशात् - पूर्वां रात्रिः पूर्वरात्रः । अपरा रात्रिः अपररात्रः । उत्तरा रात्रिः उतररात्रः । राज्येकदेशे रात्रिशब्दो वर्तते । ततः सामानाधिकरण्यम् । "विशेषणं - विशेष्येति" [१/३/५९ ] इति सः । संख्यातरात्रः । पुण्यरात्रः । भयादेः - श्रतिक्रान्वो शत्रिमतिरात्रः । नीरात्रः । संख्यादेः- द्वयो राज्योः समाहारो विराजम् । त्रिरात्रम् । एभ्योऽहः ||४|१२|०|| राजाऽहः सखिभ्यष्टो विधास्यते, तस्मिन् सति श्रनित्येतस्य श्रादेशो भवति एभ्यः सर्वादिभ्यः परस्य । एभ्य इति निर्देशो झिसंख्यादेरपि ग्रहणार्थः । वत्संवादद्दः शब्दपूर्वस्यं नाश्रयते । सर्वमहः सर्वाह्नः | "टखोरेषांश:' [४|४|११३] इति रिखे प्राप्तेऽनेनाहादेशः । 'मतोऽङ्कः '' [ ५४|११ ] इति णत्वम् । पूर्वाह्नः । अपराह्नः । संख्याताः । पुण्यशब्दात्प्रतिषेधं वक्ष्यति । झिसंख्यादेःनिष्कान्ताऽङ्को निरही कथा । द्वयोरहोर्भवा द्वयही पूजा । व्यही पूजा हृदयें रसे कृते भवायें श्रागतस्यायः “योमनपश्ये' [३|१|७४] इत्युप् । द्यौ रसे संख्यादिः प्रयोजयति । द्वेऽदनो जातस्य द्वयव जातः । त्र्यहजावः । "काला मेथे:" [१।३।६० । इति त्रिपदः षः । एकशब्दात्प्रतिषेधं वदर्यात न समाहारे ||४२२६१|| समाहारलक्षणे घसे श्रन्नित्येतत्याहादेशो न भवति । पूर्वसूत्रेण संख्यादेरिति प्राप्तः प्रतिषिध्यते । द्वयोरोः समाहारो द्वह । त्र्यह । “खोश्वाह्नः" [४|४|१३३] इति टिलम् ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy