________________
जैनेन्द्र-व्याकरणम्
[म. १ पा० २ ० ०४-
२७८
ऋवः सामयजुाम् ॥४ारा७४॥ ऋचः पराभ्यां सामयजुर्म्याम् श्रः सान्तो भवति द्वन्दूएवाभिधानम् । अक्च साम च ऋक्सामे । ऋक्त्र यजुश्न ऋग्यजुषम् ।
नविखूपत्रिभ्यश्चतुरः ॥४॥२॥४५॥ न , वि, सु, उप, त्रि इत्येतेभ्यः परश्चत शब्दोऽत्यान्तो निपात्यते । अदृश्यानि चत्वारि अनेन श्रचतुरः। विगतानि चत्वार्यस्य विचतुरा । शोभनानि चत्वार्यस्य सुचतुरः । समीपे चतुर्णाभयमुपचतुरः । त्रयो वा चत्वारो वा त्रिचतुराः । धस एवेदं निपातनम् , नान्यत्र । न चत्वारोऽचत्वार इति ।
नक्तंरात्रिमहोभ्यो दिवम्॥४२७६॥ नवम्, रात्रिम् , अहम् इत्येतेभ्यः परो दिवशब्दो निपात्यते द्वन्द्वे । नलञ्च दिवा च नक्तन्दिवम् | नः सान्तो निपात्यते । रात्री च दिवा च गत्रिन्दिवम् । सूत्रे निपातनादेव रात्रिशब्दस्य मुम् । अहम दिया च अहर्दिवम् । अदाशब्दसन्निधाने दिवाशब्दो रात्रिपर्यायः शक्तिस्वाभाव्यात् ।
द्वित्रिपुरपायायुधः ॥ द्वि, निगुलमन्द-यः सायुषशब्दो निपात्यते । वे अायुषी समाइते द्वधायुषम् । व्यायुषम् । प्रस्तान्तो निपात्यते। रसादन्यत्र न भवति । द्वयोरायुद्धायुः। व्यायुः। पुरुषस्यायुर्वर्षाणि पुरुषायुषम् । लास वेदं निपातनम्, द्वन्द्वे न भवति । पुरूपश्च श्रायुश्च पुरुषायुषी ।
जातमवृद्धादुक्षः ॥४RISEll जात, भइन् । वृद्ध इत्येतेभ्यो पर उक्ष इति निपात्यते । सर्वत्र यसेऽकारः सान्तो निपात्यते । जातश्च सा उता च बाताक्षः। महाक्षः। वृद्धावः । यसादन्यत्र न भवति । जातस्य उक्षा जातीक्षा । मदुता । वृद्धोक्षा।
सरजसोर्षष्ठोषपदधोवाक्षिध्रुबा(व दारगवो') पशुनगोष्ठश्वाः ॥७९॥ सरसादयः शब्दा अत्यान्वा निपात्यन्ते । सइ रजसा सरजसमभ्यवहरति । साकल्ये इसः। इसादन्यत्र न भवति । परन: सलिलम् । उरू च अष्ठीवन्तौ च उर्वठीवम् । अकारस्त्यष्टिखं च निपाल्यते । अष्ठीवन्ती गुल काव्येते । प्राण्यङ्गलादेकवद्भावः । पादौ च अष्टीवन्तो च पदष्ठीयम् । द्वन्द्वेऽकारः सान्तष्टिखं पूर्वपदस्य पद्भावो निपात्यते । अक्षिणी च भ्रवी च अक्षिध्रुवम् ! सुन्द्रावल्लिङ्गम् । दासरावमित्यवादशश्च निपात्यते । शुनः समीपम् उपशुनम् । इसे अः सान्तष्टिस्वाभावो जिश्व निपात्यते । गोष्ठे श्वा गोष्ठश्वः । असान्तः।
पस्यराजहस्तिभ्यो वसंसः ॥४२१८०|| पल्य, राजन्, हस्तिन् इत्येतेभ्यः परो यो वर्चःशब्दस्तवाद: सान्तो भवति । अत्र तासः सम्भवति । पल्यस्य वर्ग: पल्यवर्चसम् । राजवर्चसम् । हस्तिवर्चसम् । "नशवसादिभ्योऽपि वक्तव्यम्" [ वा०] । तेनात् ( नात्ये ) ब्रह्मवर्चसमिति भवति ।
तमसोऽवसमन्धात् ।।४।२८१॥ श्रव, सम् , अन्ध इत्येतेभ्यः परानमःशब्दादः सान्तो भवति । अवहीनं तमः, अबहीनं तमोऽस्मिन्याऽवतमसम् । सन्तमसम् । अन्यतमम् । एसो बो वा ।
निखःश्रेयसः ॥धारा८२॥ निःशब्दात् परो यः श्रेयाशब्दस्तदन्तदस्यो भवति । निश्चितं श्रेयः निम्यसम् | अन (यस एव)विधान न बस इति केचित् । निश्चितं श्रेयोऽनेन निःश्रेयस्कः । वसो वसीयसश्च ॥
४३॥ श्वसः रात् वसीयसः श्रेयसश्च श्रः सात्तो भवति । वसुमच्छन्दा "विन्मतार" [ १२४ । इति ईयसो मतोश्रोपि कृते वसीय इति भवति । श्वोवसीयस कुलम् । श्रः श्रेयसमस्तु ते । उभयत्र मयूरव्यंसकादिवासः ।
----..
-
१. वृष्यवरोधादारगवशब्द सूत्रे सविवरय एव ।