SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ भ० पा० २ सू० ६३-७६] महावृतिसहितम् संख्याषाहोऽबहुगणात् ॥४॥६६॥ "संस्पेये संख्यया भवासना" [१३ ] स्यादिना प्रतिपदोक्लो यः संख्याया बसस्तस्मादबहुगणान्तादुर सान्तो भवति । समोपे दशानामिमे उपदयाः । वासमा विशतेरिम शासनविंशः । अदूरे त्रिशतोऽदूत्रिंशाः। द्वौ वा यो वा वित्राः । पञ्चषाः । संख्या. प्रणं किम् १ चित्रगुः। संख्यानसस्य प्रतिपदोक्तस्य ग्रहणादिइ न भवति | विगुः । दशगुः। अबहुगणादिति किम् १ उपबहवः । इदमेव ज्ञापकं बहुगणयोः संख्या संशा भवति । गणशब्दस्य हे सत्यसति च नास्ति विशेषतस्य प्रतिषेधोऽन्यसंख्याकार्यलामार्थः। गणकुखः । गणधा। प्रकरणे संक्याबा पयस्योपसण्यानं निस्विसाधम्"। निर्गतानि त्रिंशतो निस्त्रियानि । निश्चत्वारिंशानि । निरगीतानि वर्षाणि वर्तन्ते । निर्गतस्त्रिशतोऽङ्गुलिभ्यो निस्त्रिंशः खगः। श्रादिशब्दः प्रकारवाची तेन त्र्यादेनं भवति । कपुरम्धूम्पथोऽनने ॥४७॥ ऋच, पुर , अप , धूः , पयिन् इत्येवमन्तेभ्यः अइल्पयं सान्तो भषति अनुसंबन्धी चेदशब्दो न भवति । बादिति निबूतं सामान्येन विधानम् । सान्ताधिकारसामर्थ्यात्तदन्तायाम् । अकारस्थानक्षशब्दे परतः वेडको दीवं फस्मान्न कृतम् ? शकवादित्वात्पररूपं द्रष्टव्यम् । सौत्री या निर्देशः । अधर्चम् । अनुचो माणवकः । श्रवचम् | ललाटस्य पूर्ललाटपुरम् ! विगता नापोऽस्मिन् वौपः । समीपः । राज्यस्य धू राज्यधुरा । महाधुरा । मोक्षपथः । राधपथः । अनच इति किम् । अक्षस्य धूः अक्षधूः । घटधूरक्षः। अत्र केषाश्चिदस्ति । “अमृचो मायवो शेयो बच्चरचरखे स्मृतः।" तेनेह न भवति । अनृक्क साम । बनस्क सूक्तम् । प्रस्यम्बंधात्मामलोम्नः ॥ ४२७१ प्रति अनु अव इत्येवम्पूर्वात्सामान्ताल्लोमान्ताच प्रः सान्तो भवति । प्रतिगतं साम प्रतिसामम् । अनुसामम् । अवसामम् । प्रतिलोमम् । अनुलोमम् । अवलोमम् | "तिकुमादयः [ARE] इति षसः। श्रन्यपदार्थ वपो वा कर्तव्यः । यदा तु इसः, तदा "श्रमः" [11110] "नपो वा [ 31इति परवाद्विकल्पः । प्रतिसामम् । प्रतिसाम । प्रतिलोमम् । प्रतिलोम । "कृचोदापाण्डुपूर्वाया भूमेरस्योऽयमिष्यते । गोदावरच नधारच संख्याया उत्तरे यदि ॥' [.] कृष्णाभूमः । पारडुभूमः | बसो यसो वा द्वे गोदावयों समाहृते द्विगोदावरम् । पश्चनदम् । सनदीभिश्च" [२०] इति इसः | चकारामिपि भवति । द्विभूमः । सप्तभूमः प्रासादः। कचिदन्यत्रापीष्यते । पद्मनाभः । अनामः । वर्षरात्रः। अजीपेषणः ॥४॥७२॥ अजीवे वर्तते योऽशिशब्दस्तदन्तात्सात् अ इत्ययं त्यो भवति । कमलस्याक्षि कमलाक्षम् । अथवा कमलमक्षीव कमलाक्षम् । एवं लक्षणाक्षम् ' 1 पुष्कयक्षम् । कवरस्यादि करसचम् । अश्वानां मुखाच्छादनं बहुच्छिद्रकमित्यर्थः । अधीव इति किम् ? अक्षि ।यं प्रागदस्य गवाक्षम् । कटाक्ष शति । एवमादयोऽपि रूढिशब्दा इति न जीवेऽक्षिशब्दस्य वृत्तिः । स्त्रोधेनुवारदारात्पुंसनडुन्मनोगोभ्यः ।।४।२१७३। स्त्री, धेनु, वाक्, दार इत्येवम्पूर्वेभ्यो यथासंरल्यं पुंज पनडुङ् , मनस्, गो इत्ये यः श्रा सान्तो भवति । स्त्री च पुमाश्च स्त्रीपुंसी । कचिद्यसेऽपि भवति । पूर्व भी पश्चात्पुमान् स्त्रीस विद्धि राक्षसम् । स्त्रीपुंसः शिखण्डी। द्वन्द्वपसाम्यामन्यत्र न मवति । त्रियाः पुमान् । परिशिष्टेभ्यो इन्द्र एष त्यो भवति । धेनुश्च अनवांश्च धेन्वनडहो । वाक्व मनम वाडमनसम् १ दाराव गावश्च दारगवम् । १. कणाक्षम् पू० । २. 'गोम्मा' इति बहुवचनान्तः पाठविण्या, ग्रन्थे सर्वत्रकवचमस्यैव प्रयोगदर्शनात् ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy