SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ २७६ अनेन्द्र व्याकरणम् [अ० ४ पा० २ ० ६५-६६ दयः शब्दा डान्ता निपात्यन्ते । सर्वत्र कृञ्योगे निपातनम् । समयशब्दाद्यापनायां गम्यमानायां डाग्निपात्यते । कालकृता पुरुषकृता वा संस्था समयः । तस्यातिक्रमः कालक्षेपो थापना । समयं करोति पटस्य । श्री दातास्मीति तस्यातिक्रमे समयाकरोति पर्ट कुविन्दः । यापनाया अन्यत्र डाज् न भवति । समयं करोति विवाहस्य । सपत्रनिष्पत्रशब्दाभ्याम् श्रतिव्यधने गम्यमाने दाच् । सपत्रशब्द इद्द विपरीत लक्षयतया निष्पन्नशब्दार्थं वर्तते । सपत्राकरोति मृगं व्याधः । श्रतिपीडयतीत्यर्थः एवं निष्पत्राकरोति । श्रतिव्यथनादन्यत्र सपत्रं वृक्षं करोति जलसेवकः । निष्पत्रं वृक्षवस्थं करोति वाटिकापालः । निष्कुलशब्दान्निष्कोषोऽर्थं बाच् । प्रच्छन्नावयवानां बहिर्निष्कासनं निष्कोषणम् । निष्कुलाकरोति पशुं चाण्डालः । निष्कोषणादन्यत्र निष्कुलं करोति पुरुषम् | उच्छिनत्तीत्यर्थः । सुखप्रियशब्दाभ्यामानुलोम्येऽये डाच् । सुखाकरोति । प्रियाकरोति । स्वाम्यादेरानुकूल्येन वर्तत इत्यर्थः । श्रानुकूल्यादन्यत्र सुखं करोति धर्मः । दुःखशब्दात् प्रातिलोम्येsये डाच् । दुःखाकरोति । प्रातिकूल्येन वर्तत इत्यर्थः । प्रातिकूल्या दन्यत्र दुःखं करोति दुष्कृतम् । शूखशब्दात् पाकार्थप्राये वाच् । शूलाकरोति मांसम् । शूले मांसं पचतीत्यर्थः । पाकादन्यत्र शूलं करोति सिविश्रम् (कदन्नम्) । सत्यशब्दादशपयेऽर्थे डाचू । सत्याकरोति वणिग्भाण्डम् । श्रहमेतद्वारडं क्रेष्यामीति । श्रन्तराले द्रव्यं सत्यंकार व्यवस्थाप्य तथ्यं करोति । (अशपथे किम् ? सत्यं करोति ब्राह्मणः) । शपथं करोतीत्यर्थः । भद्रमद्रशब्दाभ्यां परिवापणेऽर्थं डाचू । भद्राकरोति नापितः शिशून् । मद्राकरोति नापितः शिशून् | परिवापयादन्यत्र भद्रं करोति साधुः । सान्ताः ||४|२|६५॥ सान्तमि (न्ता इत्ययमधिकारो वेदितव्यः । श्रपादपरिसमाप्तये विघयो वक्ष्यन्ते सस्यान्ता अवयवास्ते भवन्तीत्यर्थः । नतु वक्ष्यमाणेषु सूत्रेषु कचित्सविशेषाधिकारोऽस्ति कचित्पूर्वपदोत्तरपदनिर्देशः । ततः सामर्थ्यादेव सान्या विधवो भविष्यन्तीति नार्थोऽनेन यत्रार्थविभागोऽस्ति तदर्थोऽधिकारः । यथा ‘“ऋक्पूरवधूःपथोऽमक्षे' [४/२/७०] इति । श्रर्धर्चम् । सग्रहणं किम् ऋक् । अन्तग्रहणं किमर्थम् तद्भयेन प्रहणं यथा स्यात् । इ-र-द्वन्द्वसज्ञाः प्रयोजयन्ति । उपराजम् । "हे शरादे:' [ ४२१०४] "मनः " |४| २|११०] इति सान्ते कृते इशाश्रयोऽम्भावादिः सिद्धः । द्वे धुरो समाते द्विधुरो | त्रिधुरी । "रात्" [३|१|२५] इत्यकारान्तलक्षणो ङीविविः सिद्धः । नूपुरोपानहिनी | "इन्दरार्थे” [२८] इति सान्ते कुते "दोपपाणिनी" [४११५१] इतीन्विधिः सिद्धः । वादेशौ च प्रयोजयतः । व्याघ्रपात् । "लं पावस्याहस्याद” | २३ | इति परस्यादर्माभूत् । "नन्दस्वेद्दत्पूतिसुसुरभिभ्यः " [ ४/२/१३६ ] इति परस्यादेरित्यम्मा भूत् । ! न स्वतिकिमः || ४२२६६ || सु श्रुति किम् इत्येतेभ्यः परस्य सान्तो न भवति । वक्ष्यमाणेन लक्षणेन विहितः सर्वः सान्तः प्रतिषिध्यते । शोभना राजा सुराबा ! सुखखा । सुगौः । श्रतिराजा । प्रतिखखा । प्रतिगौः । को राजा किंराचा यो न रक्षति । किंसखा यो न स्निह्यति । कियोयों न वहति । इह कस्माप्रतिषेधो न भवति शोभने श्रक्षिणी यस्य स्वक्षः । "स्वाङ्गाद वे क्षिः सकम:" [ ४/२/११३] इत्यसान्तः । श्रत्रोच्यते-''स्वती पूजायाम्" इति विशिष्योक्तत्वात्प्रतिपदोक्लस्य सस्यैव ग्रहणम् न क्सस्य । पूषाया मनमोस्वादचर्यात् । पूवार्थस्यातैर्गंइणम् तेन "भ्रस्यादयः क्रान्ताच इषा" इति प्रतिपदविधाने विप्रतिषेधो न भवति । श्रविक्रान्तो राजानम् अतिरानः श्रुति। क्षेपे किमिति प्रतिपदोक्लस्य महणात् इहापि प्रतिषेधो न भवति । को राधा किंराजः 1 किंसखः । किंगवः । नमः ॥४/२/६७ ॥ नत्रः परस्याः प्रकृतेः सान्तो न भवति । प्रापि नञिति प्रतिपदोकस्य षसस्य ग्रहणादन्यत्राप्रतिषेधः । श्रराजको देशः । श्रराजा । श्रसखा । अगौः | तृचो माणवकः । पथो षा ||४|१२|६८ || नत्रः परो यः पथिशब्दस्तदन्ताद्वा सान्तो न भवति । पूर्वेया नित्ये प्रतिषेधे प्राप्त विकल्पोऽयम् । अपथम् । अथाः । पूह नम: तस्यानुवृत्तेरन्यत्र नित्यो विभिः । श्रपथे वनम् ।
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy