________________
4. पा. सु. १५-६१]
महात्तिसहितम्
सम्वस्तिभिश्च योगे । वर्षासु सबै लवणमनुदकमुदकं सम्पद्यते उवफसात्सम्पद्यते । उदकसाकरोति । उदकसाभवति । उकसात्स्यात् । अस्मिन् कटके उत्पातेन सर्व शस्त्रमग्निः सम्पद्यते अग्निसासम्पद्यते । अग्निसालरोति । अग्निसाद्भवति । अग्निसारस्यात् । अत्यनुवृत्तेः कृत्रस्तिभियोगे चिरपि मवति । उदकीकरोति । उदकीभवति । उदकीस्यात् ।
तदधीनोक्तौ ॥धारा४५॥ प्रतत्तत्वे इति निवृत्तम् अर्थान्तरोपादानात् । तदधीनेऽभिधेये सावति । कृम्वस्तिभिः सम्पदा च योगे । उक्तिग्रहणमामात् यत्र तदायत्तं प्रतीयते, तस्मात्स्वामिविशेष वाचिनस्त्यः । राज्ञ आयतं गजाघीनं करोति । राजसात्करोति । राजसात्स्यात् । राजधासम्पद्यते । प्राचार्यसाकरोति । श्राचार्थसावति । प्राचार्यसात्स्यात् । श्राचार्यसात्सम्पयते । वेत्यनुवृत्तवाक्यमपि साधु ।।
देये त्रा च ॥२।६०॥ तदधीनोहाविति वर्तते । देय दातव्यमित्यर्थः । तदधीने देय मिधेय त्रा इत्यर्य त्यो भवति सान्न कम्वस्तिभिः सम्पदा च योगे। श्राचार्याधीनं देयं करोति श्राचार्यत्रा करोति । श्राचार्यसाकरोति । श्राचार्वसारस्यात् । श्राचार्यत्रा सम्पद्यते । प्राचार्यसात्सम्पद्यते । वेत्यनुवृत्तेर्वाक्यमपि । देय इति किम् ? राजमाद्भवति राष्ट्रम् ।
अव्यक्तानुकरणानेकाचोऽनितो डान् ॥धाश६॥ शब्द इति सामान्येन व्यक्तोऽन्यकोsकारादिवर्णविशेषेणाव्यक्तः । तस्यानुकरणं यत्तस्मादव्यक्तानुकरणादनेकाचोऽनितौ डालित्ययं त्यो भवति क-बस्तिभिर्यागे । पटक्करोति । पटपटाकरोति । परन्द्रवति । पटपटाभवति । पटल्स्यात् । पटपटास्यात् । पदिति कियाविशेषणम् । एतत् प्रादिवत् करोत्ययं चिशिनधि न पुनः कारकरवेनाभिसम्बध्यते । मुकारः टिखार्थ । चकारी हाचि' इति विशेषणार्थः । डाचीति विशेष्यनिर्देशात् प्रागेव टिखाद् नित्वम् "म्रो बाधि" ७ि ] इति पूर्वस्य तकारस्य पररूपम् | डावन्तस्थ "
गिर्यादि:"[२३२] इति तिखंज्ञा | एवं दमदमाकरोति । दमदमाभवति । दमदमास्यात् । अव्यक्तानुकरणादिति किम् ? हपत् करोति । अनेकात्र इति किन ? खात् करोति । अनिताविति किम् ? परिति करोति। "शबईस्येवावा [३८५ । इत्यच्छब्दस्य पररूपम् । अनिताविति प्रविषेधार्थकः । कथमति चेत् ? डाजन्तस्य तिसज्ञा । तस्य "प्रारधारते" [ 1986] इति कुम्वस्तिभ्यः प्राक्प्रयोगेऽनिति परतैव भवति । एवं तह तो प्रतिवधवचनम् अनिष्टशब्दनिवृत्यर्थम् । पटच्छन्दादिति शब्दप्रयोगे डाचि कृते इति पटपटाकरोतीत्यनिष्टः शब्दो मा भूत् ।
कयो द्वितीयतृतीयशंवयोजात्कृषी ॥४ा२६२॥ जो महणं भ्वस्त्योनिवृत्यर्थम् । सो योगे द्वितीय तृतीय शंव बीच इत्येतेभ्यः शब्देभ्यो हामवति कृषिविषये। द्वितीयं विलेपनं करोति क्षेत्रस्य द्वितीयाकांच क्षेत्रम् । डााच दिवनित्यमिति वक्ष्यते । योऽसौ करोतेः कर्मणश्च विनई संबन्धः, स उत्पन्ने डाचि निवर्तते । द्वितीयादयस्तु शब्दार प्रादिवत् क्रियाविशेषणभूताः । क्षेत्रं कर्म भावमुपयाति । एवं तृतीयाकरोति क्षेत्रम् । शंकं करोति कुलिजस्य शंवाकरोति कुलपम् । अन्ये तु शंवाकरोतीत्येव सायं दर्शयन्ति । अनुलोमविलोमाभ्यां झर्षतीत्यर्थः । चीनं करोति क्षेत्रस्य बोजाकरोति क्षेत्रम् । वपतीत्यर्थः । सह श्रीजेन विलेखन करोतीत्यर्थः। कृषाविति किम् १ द्वितीय विवरणं करोति सूत्राणाम् ।
गुणासंख्याः ॥ ६॥ कुत्र इति वर्तते । बषाविति च । गुणशब्दान्तासंख्यादेम दो डाज्मवसि कभी योगे । विगुणं घिलेखनं करोति क्षेत्रस्य द्विगुणाकरोति क्षेत्रम् । अथवा द्वौ गुणो विग्य हदर्थे रसः । तस्मात्यः । गुगादिति किम् १ वे परिवर्तने करोति क्षेत्रस्य । संख्यादेरिति किम् ! समगुर्ण रोति क्षेत्रम् । कृषाक्स्येिव ! द्विगुणं करोति वाम् ।
समयासपत्रानिष्पत्रानिष्कुसासुलाप्रियादुःखाशूलासत्याभद्रामद्राः ||६॥ समपा