________________
जैनेन्द्र-व्याकरणम्
[ ० ४ प०ि २ सू० १४-५६
नमिरकीर्तितोऽभवत् । श्रकीर्तेरभवत्। मेघप्रभो मेघेश्वरतोऽभवत् । गम्यमानपदापेक्षा वा । व्याश्रय इति किम् १ देवदत्तस्य इस्तः ।
*
रोमादनये ||४/२/५४ ॥ श्रपनयः चिकित्सेत्यर्थः । ताया इति वर्त्तते । रोगवाचिनतान्तात् वा सर्भवति श्रपनये गम्यमाने । प्रवाहिकायाः कुरु | प्रकाशितः श्रपनयमस्त्राः कुः इति प्रवाहिकायाः करोति प्रकोनमित्यर्थः ।
कृभ्वस्तियोगे ऽतवन्त्यसम्पदरि च्विः ||४/२/५५॥ चेती अनुवर्तते । न सः श्रसः कारणमित्यर्थः । तस्य वचन विकाररूपापतिः श्रततत्त्वम् । सम्पद्यते इति सम्पत्ता सम्पद्यतेः कर्तेत्यर्थः । तत्तत्वे गम्यमाने सम्पद्यतेः कर्तरि वर्तमानात् सुबन्तात् उत्तरावस्थाभिधायिन शिव्यर्भवति कृस्वस्तिभिर्योगे । अल्पान्तमर्थेन शब्देन विग्रहः क्रियते । श्रशुक्लं शुक्तं करोति शुक्कीकरोति प्रासादम् । श्रत्र करोतेः कर्मभावमापन्नोऽपि प्रासादः सम्पतेः कर्ता भवति श्रत एवं विग्रहः । अशुक्लः शुक्तः सम्पद्यते तं करोति शुद्धीकरोति । शुक्लोभर्वत । शुक्लीस्यात् । शुक्लशब्दाविः । प्रकार: "षी" [२१२१२५ ] इति विशेषणार्थः । चकारोऽपि तत्रैक विशेषणार्थः । तत्र विरित्युच्यमाने दविः, जागृचिरित्यत्र "री ऋत:" [५/२/१३६ ] इति भावः प्राप्नोति । बकारः “क्विडाजूर्बादि:” [१।२।१३२ ] इति विशेषणार्थः । तत्र हि विग्रहणेऽक्रियमाणे चिनोतेस्तद्विराणां वा ग्रहणं प्रसज्येत | पूर्वम्य सुपः "सुपो धुमृवोः " [१।४।१४९ ] इत्युप् | "अस्य ब्वौ' [५|२| १४१] इतीत्वम् । परस्य सुपः "सुपी के: ' [ १|४|११०] इत्युप् । कर्मभावाभिधायिन्यपि कृमाविर्भवति । शुक्लक्रियते । अशुक्लस्य शुक्लस्य क्रिया शुक्कीभवनमिति द्वध्यस्य गुणक्रियाद्रव्यसमूह विकारयोगे ऽतत्वमुदाहार्य क्रियायोगे - कारकीभवति । कारकीकरोति । कारकीस्यात् । द्रव्ययोगे - दण्डीकरोति । दएडीभवति । दण्डी - स्यात् । ‘दीश्कुद्दूगे” [२।२।१३४] [५।२।१३२] इति दीलम् ) समूहे- या सङ्घ सङ्घ करोति सङ्घीकरोति । सङ्घीभवन्ति गावः । सङ्घीयुः । विकारे-पटो करोति तन्तून् । पटीभवन्ति । पटीयुः । घटी. करोति मृदः । घटस्यात् । श्रत्रायमर्थः । यत्र कारणाद्विकारस्याभेदो विवक्ष्यते तत्रायं च्चिः । न तु यत्र काराकार्यस्य भेदः । यथा वीरणेभ्यः कटं करोति । मृदो पदं करोति । कृभ्वस्तियोगे इति किम् ? अशुक्रः शुक्को बायते । तत इति किम् ? शुक्कं करोति । घटं करोति । श्रत्र विकारस्यैव विवद्ध । कारयास्याविवक्षितत्वात् । सम्पत्तग्रहणं किम् ? कर्तुरन्यस्मिन् कारके मा भूत् । अशुक्ले सत् शुक्ले सम्पद्यते । अदेवगृहे सत् देवगृहे सम्पछते । कथं समीपो भवति । दूरीभवति । श्रत्राप्युपचारात् । तत्स्थे द्रव्ये वर्तमानस्य कर्तृलम् ।
मनोरुश्चक्षुश्वेतोरहोरजसः खम् ||४|२| ५६|| मनःप्रभृतीनां शब्दानामलोऽन्त्यस्य स्वं भवति ब्वौ परतः । श्रविशेषेण पूर्वेभवषिः सिद्धः । खमनेन विधीयते । न च खविधौ तदन्तविधिप्रतिषेधः । सत्यविधौ तदन्तविधिप्रतिषेधात् । तदन्वानां केवलानां चेह ग्रहणम् | अनुन्मनसम् उन्मनसं करोति उन्मनीकरोति । उम्पनीभवति । उन्मनीस्यात् । प्ररूकरोति । श्ररूभवति । श्रस्यात् । "वीरगे" [२१२३३४] "बी" [५/२/१३५] इति दीत्वम् । उच्चक्षु करोति । उबत्तू भवति । उच्चक्षुस्यात् । विचेतीकरोति । विचेती भवति । विचेतस्यात् । विरहीकरोति । विरहो भवति । विरहीस्यात् । विरजीकरोति । विश्वीभवति । विरश्रीस्यात् ।
साक्ष का ||४/२/५७॥ कृभ्वस्तियोगे ऽतत्तत्वे सम्पत्तरीति वर्तते । तत्तत्वविषये कायें गम्यमाने सादित्ययं त्यो भवति वा । श्रनग्निम् कृत्स्नमस्त्रम् अग्निकरोति श्रग्निसात्करोति । श्रग्निद्भवति । अग्नि सात्स्यात् । उदकखात्करोति । उदकवाद्भयति । उदकसात्स्यात् । यावचनाच्च्चिरपि समुच्चीयते । अग्नीकरोति । rested | कार्यादन्यत्र विश्व भवति ।
सम्पदा चाभिविधौ ||४/२/५८ ॥ नानाद्रव्याणां सर्वात्मना एकदेशेन वा विकाररूपपत्तिरभिविधिः 1 कद्रव्यस्य सर्वात्मना विकाररूपपत्तिः कायैमिति भेदः । श्रभिविधौ गम्यमाने चिवविषये साद्भवति सम्पदा