________________
➖➖➖➖
अ० ४ ० १ ० ४५-५३]
महावृतिसहितम्
२७३
बहुभ्य श्रागतः । बहुश श्रागतः । भूरिश श्रागतः । बहुभ्यो देहि । भूरिशो देहि । बहुभिर्तुनाति । बहुशो लुनाति । भूरिथो लुनाति । बहुषु वसति । बहुशो वखति । भूरिशो वसति । बहून् देहि । बहुशो देहि । भूरिशो देहि | बहुभिर्भुक्तम् ! बहुशो भुक्तम् । भूरिशो भुङ्क्ते । श्रल्पेभ्य श्रागतः । अल्पश श्रागतः । स्तोकश श्रागतः । इत्येवमादि ज्ञेयम् । बहुल्यार्थादिति किम् ? ग्रामादागच्छति । कारकादिति किम् । बहुभिः सह भुङ्क्ते । वाग्रहणेऽनुवर्तमाने पुनर्वाणं पूर्वस्य विधेर्नित्यार्थम् । प्रशंस इति वर्तते तदिह बद्दल्पार्थान्मङ्गले गम्यमाने शस् भवतीत्यर्थः । बहुशो ददाति श्राभ्युदयिकेषु कर्मसु । अल्पशो ददाति निष्ठेषु कर्मसु ।
संख्येाद्वीप्सायाम् ॥४२४८॥ कारकादिति वर्तते । संख्यावाचिनः एकान्ताच्च कारकाद्वीप्सायां वर्तमानाद्वा शस् भवति । वीप्सादित्यस्यापवादः । अथवा सैवोक्तत्वाद् द्वित्वं निवर्तते । एकशो देहि | वाक्यपदे वीप्सायां द्वित्वम् । "एको बाद ” [५० ] इति बवद्भावात् "सुपो त्रुटदो: " [ १।४।१४२ ] इति उपकृत यमुनादी द्विशो देहि । त्रिशो देहिं । एकान्तात् । माघं माषं देहि माषशो देहि । कार्षापणशो देहि | प्रस्थशो देहि | संस्कादिति किम् । माषो माषौ देहि । वीप्सायामिति किम् १ द्वौ ददाति । माषं ददाति । कारकादित्येव । द्वाभ्यां द्वाभ्यां स भुङ्क्ते । प्रस्थस्य प्रस्थस्य स्वामी । कथमेकैकशो मन्त्रिणः पृच्छेदिति । चिन्त्यमेतत् । यथा वा स्त्रीत्यान्तात् स्वार्थिके उत्पन्ने पुनः स्त्रीत्यः कुमारीतरेति । एवं हित्वे कृते पुनः शस् ।
1
[ १/४/२१] प्रतियोगे कायास्तसिः ||४२२४९ ॥ वेति वर्तव । "यथ: प्रतिदा प्रतिनिधी प्रविना " इति प्रतिना योगे का विहिता । तदन्ताततिर्भवति वा । इकारः "कायास्तस्" [४/११७३ ] "वसे." [७/११७४ ] इति विशेषणार्थः । श्रभयकुमारः श्रेणिक्तः प्रति। श्रेणिकात् प्रति । प्रयोतनो वृत्तिषेणतः प्रति । वृत्तिणात् प्रति । "सिप्रकरणे आद्यादिभ्य उपसंख्यानम् " [ वा० ] | आदौ । आदितः । भध्यतः । अन्ततः । पृष्ठतः । श्राकृतिगणोऽयम् ।
पदाहरु |४| २/५०॥ "कापादाने' [ १२४ ३७] इति श्रपादाने का विह्निता । वदन्तातसर्वा भवति हीरुहसंबन्धि न वेदपादानम् । सुप्नादागतः सुघ्न श्रागतः । चोरेभ्यो बिभेति चोरतो विभेति । श्रपादान इति किम् १ अन्यो देवदत्तात् । श्रहोयरहोरिति किम सार्थाद्धीनः । धर्मयययं । पर्वतादवरोद्दति । होय इति जहातेः कर्मणि यक् तस्यानुकरणम् । किमर्थम् १ बिहीतेः प्रतिषेधो माभूत् उदघे ज्जिहीते । उदधित उज्जिहीते । “मन्त्रो वर्णतो हीनः" इत्यत्र श्राद्यादित्वात् मान्तात्तसिः ।
I
क्षेपणव्यथाऽतिग्रहेष्वकर्तृभायाः ||४|१५|| क्षेप, अव्यथा, अतिग्रह, इत्येतेषु विषयभूतेषु या कर्तुरन्यत्र विहिता मा वदन्वाद्वा तनिर्भयति । क्षेपे-वृत्तेन क्षिप्तः वृत्तः दिसो निन्दित इत्यर्थः । श्रन्यथायाम्-वृत्तेन न व्यथते वृद्धतो न व्यथते न चलतीत्यर्थः । प्रतिग्रहे वृत्तेनातिपते वृत्ततोऽतिगृह्यते । श्रतिमात्रं गृहात इत्यर्थः । सर्वत्र करणे हेतौ वा भा । दोपादिष्विति किम्। दात्रेण लुनाति । श्रकर्तृमहं किम् १ देवदत्तेन दितः । माया इति किम् । वृत्तमस्य क्षिप्यते ।
I
मानपायोगात् ||४|२२५२ ॥ श्रकर्तृभाया इति वर्तते । दीयमानपापाय योगो यस्य तस्मादकर्तरि भान्ताद्वा तसिर्भवति । दीयमानयोगात् वृत्तेन हीयते । वृत्ततो हीयते । चारित्रेण दीयते । पापयोगात् षृतॆन पापः । श्रत्रापि करणे हेती या भा द्रष्टव्या । नन्वत्रापि क्षेषोऽस्तीति पूर्वेष तमिः सिद्धः । नैष दोषः । पूजाप्यत्र गम्यते । नीचवृत्ततो हीयते । पापवृत्ततो हीयते । यदि वा तत्त्वाख्यानमंत्र सूत्रे विवचितम् न निन्दा | अकर्तरीत्येव । देवदतेन दीयते ।
ताया व्याभये ||४:२५३॥ नानापाश्रयो व्याश्रयः । तान्ताद्वा वसिभवति व्याश्रये गम्यमाने ।
३५