________________
२७२
जैनेन्द्रन्ध्याकरणम्
[१०
फा० २ सू. ३०-३५
वणेऽनिस्ये ॥४॥२॥३७॥ अनित्ये वर्णे वर्तमानाललोहितशब्दात्को भवति । कोपेन लोहितर्फ चतुः । स्त्रियां पूर्ववतुमयं भवति । कोहितिका कन्या कोपेन लोहिनिका बा | अनित्य इति किम् ? लोहित इन्द्रगोपः। शोहित मधिरम् ।
रक्ते ॥४ारा३८ लाक्षाकृमिरागादिना रक्ते वस्त्रादिके वर्तमानात् लोहितशब्दाको मवति । लोहितकः पदसाटकः । लोहितकः कम्बलः । अत्र योगवशात् यावद् द्रव्यमावि लोहितसमिति पूर्वेण्ण प्राप्तिः । स्त्रियां पूर्वबदुमयम् | लोहितिका पसाटिका लोहिनिका था।
कालाच्च ॥४।२।३९॥ घणे नित्ये रक्ते इति द्वयस्थानुकर्षणार्थश्चकारः । अनित्ये वर्णे रक्ते व वर्तमानात् कालशब्दात् को भवति । कोपेन कालकं वस्त्रम् । कालिका साटी। अनुक्रान्तेषु चतुर्वपि चेति वर्तते ।
विनयादेष्ठण पिनरः रामः: विनिय एव वैनयिकम् । विनयः । समय । उपायात्प्रश्च । सङ्गति । कश्चित् । अकस्मात् । उपचार । समाचार । व्यवहार | सम्प्रदान । समुत्कर्ष । समूह । विशेष । प्रत्यय । चेत्यनुवर्तत पच । अनुगादिशब्दोऽपोह पठनीयः ।
बायसदायाः ||२४|| सा वाक् अर्थोऽभिधेयोऽस्या इति वदर्था । तदर्षाया वाचः स्वाथै ठया भवति । देवदतेन सन्दिश्या याग जिनदचे । सा यया वाचा जिनदतेन परस्य प्रकाश्यते सा वास्तदर्या बागत्यर्थः । घागेव याचिकम् । तदर्थीया इति किम् ? स्निग्धवाक् सुजनस्य च व्यवयिते ।
तपयका कर्मणोऽण !!४२४२।। तया वाचा युक्तं यत्कर्म तदभिधायिनः स्वार्थेऽया भवति । यदेव पाचा व्यवहियते हदं कर्म कुर्विति, तदेव क्रियमाणं कर्म वाग्युक्तमुच्यते । कर्मेव कार्मणम् । तद्युक्तादिति किम् । स्वयमेव देवदत्तेन कर्मकृतम् ।
ओषधेरजासो ४।२।४३|| श्रोषधिशब्दादबादौ वर्तमानादण भवति । घोषधिरेव प्रौषधं पोयते । प्रजाताविति किम् १ स्थिरोऽयमस्त्योषधिः क्षेत्रे ।
प्रज्ञा ॥४४४॥ प्रज्ञ इत्येवमादिभ्यः स्वार्थेऽण मति । प्रजानातोति प्रज्ञः । प्रज्ञ एव प्राज्ञः । प्रज्ञानाऽर्चावृत्तियो यः" [२८] इति मत्वर्धायेन सिद्धपि स्त्रियां विशेषः । अणि प्राज्ञी । प्राज्ञा । प्रश। वरिन् । उशिक् । उष्णिा ज् । प्रत्यक्ष । विद्वस् । विदन् । वशिक । द्विदश । षोडन् । विद्या । मनम् । श्रोत्र शरीरे। शुद्धत् । कृष्णा मृगे | चिकीर्घत् । वतु । मस्तू । सस्वन्तु । दशाई । यस । कुट । रचस । असुर । शत्रु । चोर । योघ । चक्षुष । पिशाच । अशनि । कार्षापणा । देववा । बन्धु । आकृतिगणोऽयम् । विकृतिरेव वैकृतम् ।
मृदस्तिका ॥४॥२॥४५॥ भूत-शब्दात्स्वार्थे तिको भवति । मृदेव मृत्तिका । स्त्रीविषयत्वाद्वापि कृते "स्पस्थे क्यापीद'' [१२।५०] इत्यादिना इत्वेन सिद्ध इकारोच्चारणं किम् । द्वाम्यां मूर्तिकाभ्यां कोतं वित्तिकम् । “दुप्युप" [10] इति श्रीत्यस्यापि श्रवणार्यम् ।
सस्नो प्रशंसे ॥४ारा४६॥ प्रशंसे वर्तमानान्मूच्छन्दान्नित्यं स स्न इत्येतौ त्यो भवतः । रूपापवादः । प्रशंस इति प्रकृत्यर्यविशेषएमेतत् । मूत्सा । मृत्स्ना। उत्तरत्र वाग्रहणादिह नित्यो विधिः | पब मृच्छदेन प्रशंसो नाभिधीयते किन्तु शब्दान्तरेण गृह्यते तदा वाक्यतिको भवतः । मृत्प्रशस्ता । मृत्तिका प्रशसा ।
बबल्यार्थाच्छस्कारकामा ४७॥ बच्चदश्याच काररूविशेषग्यात् शसू मवति वा। इइ बहुशम्दो नानाधिकरएवाची न वैपुल्यवाचो । अल्पशन्दोऽपि नानाधिकरणवाची नस्वीपदर्थवाची गते ।