________________
२७१
ज० ४ पा० २ सू० १८-३१]
महावृचिसहितम्
प्रकृतौ मयट् ॥४२२८ ॥ प्रकर्षेण कृतं प्रकृतं प्रचुरमित्यर्थः । तदिति वामर्थात् प्रकृतो वर्तमानात् स्वार्थे मम भवति । अन्नं प्रकृतम श्रन्नमयं पूजायाम् । दधिमयं पूजायाम् । यवागूः प्रकृता यवागूमयी । पेयामयी । स्वार्थिकाः प्रकृतिलिङ्गसंख्ये अनुवर्तन्तेऽपि । श्रथवा नायं स्वार्थिकः । विकरणार्थेऽयं विधीयते । कथं शायते । उक्तिर्वचनम् । प्रकृतस्योक्तिः प्रकृतोक्तिः । तदिति वामर्थात् प्रकृतोक्तावर्थे मयड् भवति । घृतं प्रकृतमुच्यतेऽस्मिन् घृतमय उत्सवः । घृतमयी पूजा । पुष्पमय उत्सवः । पुष्पमयी पूजा | उक्तिग्रहणसामर्थ्यात् उभयोऽपि सूत्रार्थः प्रमाणम् ।
समूहवच्च बहुषु ||४|२|२६|| तत्प्रकृतोक्वाविति वर्तते । समूहवत् त्यविधिर्भवति मयट् च बहु कृतेषु | यह भवति । श्रपूपानां समूहः श्रापूपिकम् अतितहस्तिनोष्णू' [३|२|३३] इति ठय् । एवम् श्रपूपाः प्रकृता आपूपिकम् । पक्षे श्रपूपमथम् । एवं मौदकिकम् । मोदकमयम् । शाकलिकम् । शष्कुलीमयम् । प्रकृतिशिङ्ग संख्यातिवर्तनम् । द्वितीयसूत्रार्थे श्रपूपाः प्रकृता श्रस्मिन्दुष्यन्ते चापूपिक उत्सवः 1 अपूपमयः । श्राविकी अपूपमयी पूजा । शष्कुलिकः शष्कुलीमय उत्सवः । शाकुलिकी शष्कुलीमयी पूजा |
भेषजा मन्तावसथेतिहाञ्ञ्यः || ४ | २|३०|| मेषत्वादिभ्यः स्वार्थे यो भर्यात | कण्डवादिषु भिति पठ्यते श्रौषभस्य कारणम् । तस्य कर्तृत्वविवक्षायां भिषज्यतीति मेघवम् पचादित्वादच् । "इको यः" [४|४|११] इर्ति यखन् । श्रत एव निपातनादेषु । भेषनमेव भैषज्यम् । श्रनन्तमेवानन्त्यम् । श्रावसय एवावसथ्यम् । इतिहेत्यैतिह्यम् । विभाषेह सम्बद्धयते ।
देवतान्त | सादर्थ्यं यः ||३२|३१|| तस्मे इति तदर्थम् । तदेव तादर्थ्यम् । देवताशब्दान्ता तायें वाच्ये यो भवति । गुददेवतायै इदम् गुरुदेवत्यम् | पितृदेवत्यम् ।
पाद्या ||५|२|३२|| पाद्याशब्दौ निपात्येते । पादशब्दात्तादयें यः प्रच्छन्दस्य पदादेशाभावश्च निपात्यते । पादार्थमुदकम् पाञ्चम् । अर्धशब्दाधादर्थे यः । श्रर्घार्थमर्थ्यम् ।
स्योऽतिथेः || ४|२|३३|| तादयें इति वर्तते । श्रतिथिशब्दात्तादश्य ऽभिधेये एयो भवति । श्रतिथ्यर्थमिदमातिथ्यम् |
||४|२|३४|| लादर्श्व इति निवृत्तम् । देवशब्दात् स्वार्थे तत् भवति । देव
देवास देवता |
कोवियाधादेः ॥४/२/३५|| अविशब्दाद् याव इत्येवमादिभ्यश्च मृद्भयः स्वायें को भर्वात । विश्व श्रविकः । यावादिष्वेव श्रविशब्दः पठितव्यः । पृथग्ग्रहणं किमर्थम् १ श्रबैंकार श्राविकमित्येवमादौ के कृतेऽयथा स्यात् । यवानां विकारो यात्रः । याव एव यावकः । यान मणि । अस्थि । लान्द्र | महु | पीत । स्तम्ब । ऋतावुष्णशीते । पशौ लूनविपाते । श्रंणु निपुणे । पुत्रात् कृत्रिमे । पुण्य । शात | अज्ञात । स्नात वेदसमाप्तौ । शून्य रिक्ते । तनु सूत्रे । ईयसश्च भूयस्कम् । श्रेयस्कम् । कुमार क्रीकानि च । उत्कण्ठकः । कन्दुकः । वेत्यनुवर्तते ।
लोहितन्मणी ||४|२|३६|| लोहितशब्दान्मखौ वर्तमानात् स्वार्थे को भवति । लोहित एक लोहितको मणिः । " खोहितशब्दात स्त्रीस्वस्थ परत्वात् अनेन फेम बाधनं वक्तव्यम्" [ वा० ] । परलात् के कृते सकृद्गतै परनियांये बाधितो वाधित एवेति नलडीविभावसति प्रतापि कृते लोहितका मन्धिरिति । यदात्वबाधनं तदा नत्वडीविधौ कृते पश्चात्कः । " के यह: " [१२] १२५ ] इति प्रादेशः | लोहिनिका मणिः । मग्पादिति किम् । लोहितः खदिरः ।
·