________________
२७०
जैनेन्द्र-ध्याकरणम् [.. पा० २ २०२०-२० स्थानविशेषणम् | इवार्थे यः स्थानशब्दो वर्तते, तदन्तादिति । बसे च स्थानशब्द इवार्थे बर्तते । बसे तु पदसङ्घात श्वार्थे पत्ते इति न भवति ।
किमेमिकभिमादामद्रव्ये ॥४॥२२०॥ किम एकागन्तस्य मिः मिसंज्ञकस्य च अनन्तरो यो भस्तदन्तान्मृद आमित्ययं त्यो भवत्यद्रव्ये । लिङ्गसंख्यायुक्तप्रत्ययकारणं द्रव्यम् । द्वाविमो किम्पचता, अयमनयोः किंतरा पचति । किंतमाम् पचति । एतौ द्वाविमौ पूर्वाह भुजाते । अयमनयोः पूर्वाह्न तरी भुके। एतदानासामा द्रव्येऽपि काले विधिरयम् । इह फरमान भवति । जयतेविचि तरे च कृते अतर इति । अनभिधानादत्र विजेव नास्ति | मिह-पचतितराम् । पचतितमाम् । द्वाविमौ उच्चैईसवः । अयमनयो. बच्चस्तरां हसति । अद्रव्य इति किम् ? उच्चैस्तरो वृक्षः । उच्चस्तमो वृक्षः।
प्रिनोऽण ठा२२१|| पणिभिविधी शिश] इति भावे जिन् विहितः । मिन्नन्तादण भवति स्वाथें । “कग्रहणे सिकारकपूर्वस्थापि ग्रहणम्' [प.] सांकोरिनम् । सांगविणम् । सामार्जिनम् । "प्रायोऽभपयेणीमः" [U01५५] इति टिखप्रतिषेधः ।
बारित्रयाम् ॥४।२।२२॥ स्त्रियामित्यधिकृत्य 'कमध्यांतहार अ:" [२३७६इति को विहितस्तदन्तास्वार्थे ऽण् भवति स्त्रियाम् । व्यावक्रोशी । व्यात्यक्षी । प्यायचर्ची वर्तते । “पदे यथोरैयौव" इति तस्य विधेः "न थे' [५111" इति प्रतिषेधे कृते । श्रादेरैप । स्रोग्रहणं किम ! स्त्रियामेव हि ओ विदितस्तस्मादय स्वार्थिकः । स्वार्थिकाश्च प्रकृतिलिङ्गसंख्ये अनुवर्तन्त इति : एवं ताई इदमेव शापकम् । कचित्स्वार्थिकाः प्रकृतिलिङ्गसंख्ये अतिवर्तन्तेऽपि । कुटीरः । देवता । गुहकल्पा द्राचा इत्येस मादि सिद्धम् ।
घिसारिणो माये ॥४।२।२३॥ विसरिनशब्दाखार्थेऽण भवति मत्स्येऽभिधेये । विसारीति वैसारिणो मस्यः । महादिपाठागिणन् । मत्स्य इति किम् ? विसारी तैलबिन्दुरिवाम्भसि ।
संख्याया वभ्यावृत्तो कृत्वस् ॥४।२।२४॥ ध्यर्थः क्रियारूपः साहचर्यादुशब्देनोक्तः । स्वभ्यावृत्तिः अमिन्नकर्तृकायाः क्रियायाः पौनःपुन्यम् । भ्वभ्याकृतो वर्तमानेम्यः संख्याशब्देभ्यः स्वार्थ कुल्लसित्ययं त्यो भवति । अस्वपदेनात्र विग्रहः । पञ्चवारान् भुक्ते पञ्चकलो हो भुङ्क्ते । शतं वारान् भुङ्क्ते शतं वा वाराणां भुक्रे शतकृतः । बहुकखः । तावत्कृतः । कतिकृयः । संख्याया इति किंम् ! मुहमह ले । प्रभूतान् वारान् भुडते । धुग्रह किम् ? द्रव्यस्य गुणस्य वा अभ्यावृत्तो माभूत् । पञ्चसु कालेषु दण्डी । षटसु कालेषु शुक्लः । श्रभ्यावृत्तिग्रहणं किम् ? पञ्च पाकाः । नानाभिन्नस्य पाकस्य पोनः पुन्यं किन्दोदनमुद्गादोना पाकाः!
द्वित्रिचतुर्थ्यः सुच् ॥४।२।२५।। द्वि त्रि चतुर् इत्येते यो ध्वयाचौ सुज् मर्वात | कृत्यसो पवादः । चकार: "कालेऽभिकरणे सुज " [11६०] इत्यत्र विशेषणार्थः । उकार उन्नारगार्थः । दि. (छक्के । त्रिभुले । भुजिक्रिया सामान्येनैका । सा कालमेदाद्भिद्यते ।
एकस्य सकृत् ॥२६॥ एकशब्दस्य मकृदित्ययमादेशो भवति मुचत्यः । ध्वम्यावृत्तिरत्र व्यपदे शिवद्भावेनाभिसंबध्यते । एकवार भुक्ते सकृद् भुङ्क्ते । एकः पाक हत्यत्राभिधानान्नास्ति ।
बहोर्धा वाऽसत्तौ ॥४॥२७॥ प्रासचिरावप्रकृष्टकालता । विषयद्वारेण ध्दभ्यावृत्तिविशेषणमेवत् । आसतो या क्रियाया अम्यावृत्तिस्तस्यां वर्तमानाद्वहुशब्दाद्धा इत्ययं त्यो भवति वा । बहुधा भुङ्क्ते । बहुपत्रे भुक्ते । अासत्ताविति किम् ? बहुकृत्वो भुङ्क्ते मासस्य ।