________________
His पा. २ ० १४-14 महावृतिसहितम्
२६४ तत्वारको न प्राप्नोतीति प्रतिषेधवचनमनर्थकम् । प्रवं तहदिमेव प्रतिपयचनं झापकं स्वार्थेऽध्ययं की भयति । तेन सिद्धम् । भिन्नतरकम् | बहुतरकम् । अर्धच्छिन्नकम् | अर्धभिन्नकम् ।
वृहतिका ॥१४॥ वृहतिकेति निपात्यते । बृहत शब्दादाच्छादने वर्तमानात्स्वार्थे नित्यं को निपात्यते । बृहतिका साटी । श्राच्छादनादन्यत्र को न भवति । वृहत्ती अोषधिः ।
खोडलधर्मपुरुषात् ॥॥२|१५|| अलङ्कर्मन् अलम्पुरुष इत्येताभ्यां स्वार्थे लो भवति । अलभाषामणः अपुषः समय: । "कन निरा" [२] इत्यादिनाऽप । 'तिकमायः" [॥३॥1] इत्यत्र “पयांदयो गलामा मा'' [वा०] इति घसः ।
अषडक्षा'सतग्वाधियोः ॥२॥१६॥ अषडच, आसितङ्ग, अधिद्य इत्येतेभ्यः स्वाथै खो भवति । अविद्यमानानि षडक्षीण्यस्मिन्निति प्रषडक्षीणो देवदत्तः । पितृपितामहपुत्राणामणि न पश्यतीत्यर्थः । मन्त्रोऽपि द्वाभ्यां यः क्रियते, येन वा कन्दुकेन दो कोहतः सोऽप्येवमुक्तः। अथवाऽनशब्द इन्द्रियपर्यायोऽस्ति । अविद्यमानानि पक्षारयस्य अपडतो यो मत्स्यः । गुणदोषविचारक्षम षष्ठमक्षमल्य नास्तीत्यर्थः। श्रासिता गावोऽस्मिन्नित्यासितङ्गवीनमरण्यम् । अतएव निपातनात्कर्तरि क्लः । पूर्वपदस्य च मुगागमः । गाशि अधि राजाधीनम् । पुण्येऽध पुण्याधीनम् । “ईश्वरेऽधिना" [ १८ इति अधिना योगे ईप गिति संज्ञाप्रतिषेधश्च । अधिशब्दः शौण्डादिषु पठ्यते, तेन घसः । नित्याचे व इष्यते, उत्तरसूत्रे वाइयात् ।
बाचेरविक् नियाम् ।।१७। अञ्ज्यन्तान्मृदोऽदिक् स्त्रियां वर्तमानात् खो भवति स्वार्थे वा । अदिक स्त्रियामिति प्रसध्यप्रतिषेधादिड तदन्तविधिलभ्यते । पाञ्चतीति प्राङ् (प्राक् ) प्राचोनम् । उदक
दीचीनम् । अवाङ् ( क) अवाचीनम् । अदिस्त्रियामिति किम् ? प्राची दिक। प्रतीची । दिगग्रहणं किम् । प्राचीना शाला । तिरश्चीना स्थूगा । खीग्रहणं किम् ! प्राचीनं दिग्रमणीयम् । प्राची दिनमा यति दिगृहा "दिक्छम्प' [४|१२] इत्यादिना अस्तात् | "मचेरुप्" [PINE] इति तस्योप् । स्वभावत उभ्यस्तातेनपुंसकलिङ्गम् । वावचनात् स्वाथिकेषु निवृत्ती महाविकल्पाधिकार इति गम्यते । तेन पाशतमादयः प्राक' छदेखा देशात् ] कल्पदेशीयात् । ज्यादयः प्रावुनः । प्रामादयः प्राइमथटः नित्या वेदिवव्याः। याप्यो वैयाकरणः । अयमेषामतिशयेन पटुरित्येवमादौ वाक्ये न प्रकृतिर्याप्येऽतिशायने वा वर्तते किन्तु पदान्तरमतस्यो न भवति ।
जातेश्छो बन्धुनि पा२।१८। बध्यतेऽस्मिन् अतिरिति बन्धुद्रव्यामिह जात्यधिकरम गृह्यते नपा निर्देशात् । बालिशब्दाद्वन्धुनि वर्तमानात् छो भवति | केवलजातिशब्दस्य बन्धुनि वृत्त्यसम्मवात. दन्तविधिः । क्षत्रियो बातिरस्य चत्रियातीयः। क्षत्रिय पवोच्यते । शोमना नातिरस्य शोभनजातीयः । दुष्टा जातिरस्य दुर्जातीयः। का प्रतिभवतः, किंचातीयों भवान् । द्वयोर्विकल्पयोमध्ये नित्योऽयं विधिः। ''प्रकारोको जातीयः" [ ८ इत्येव सिद्ध किमर्थमिदं जात्यन्तस्य बसत्य केवलस्य च प्रयोगो माभूत् इत्येवमार्यम् । कयं दुर्भातेः सूतपुत्रस्येति प्रयोगः । चिन्त्यमेतत् । बन्धुनीति किम् । बामणज्यविरहश्यपापा ।
वेये स्थानान्तात् ॥४॥२॥१६॥ स्थानान्तान्मृद इवार्थे वा छो मवति | पितुः स्थानमिव स्थानमस्य पितृस्थानः 1"इयोपमानपूर्वस्य पुत्र वा वा०] इति । उपमानपूर्वस्य बसो मति द्योश्च खम् । यथा राष्ट्रमुख इति । अयं स्थानान्तो बस वाथें वर्तते । असावा छो भवति । पितृस्थानीयः । पितृस्थानः । गुरुस्थानीयः । गुरुस्मानः । पुननियमनन्तरस्य नित्यनो ख्यापयति । एव इदि किम् ? गवां स्थानम् गोस्थानम् । "मृदये तदन्तविधिनास्ति' इति अन्तग्रहणं कृतम् । हकसान भवति । गोः स्थानमिति । नैष दोषः । एषमाणं
१.रघपा-१०।