SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ जैनेन्द्र-व्याकरणम [ अ० पा० २ सू० ७-१३ निवृत्तम् । श्रमिति विदभृत् [वा ] वृद्ध। पत्ये योऽय् विहितः अभिजिद्विभृतोऽणो यम ॥४२|७|| शस्त्र जीविसङ्घादिति इत्येता·यामण्यन्ताभ्यां स्वार्थे यम् भवति । वृा वृत्चदिति वकव्यम्" उदन्तादयं यम् वृद्धवच्च भवति । अभिजितोऽपत्यमा । श्रभिजितः । तदन्ताद्य श्रमिनित्यः । श्राभिवित्यौ । अमिताः । वैदत्यः । वैदभृत्यो । वैदभृताः । वृद्धादिति किम् ? श्रभिजिद देवतास्य श्राभिजितः । विदभृत बैटभृतम् । वृद्धदिति किम श्रमजित्यस्यापत्यं युवाऽतिमिलायम । “खि [213120] इति फण सिद्धः 1 I २६८ शिक्षाशाला शम्यूर्णाभियां मतोः ॥ ४२८ ॥ शिखा, शाला, शमी, उर्दा, श्री, इत्येतेषां शब्दानां मतोर्यो उदन्वात्स्वार्थे यञ् भवति । शिखाक्तोऽपत्यमित्यण् । तदन्तादयं यञ् । शैखाक्त्यः । शैखावत्यौ । शैखावताः । शालावत्यः । शालावत्यौ । शालावताः । शामीवत्यः । शामी बस्यो। शामीवताः । श्रौर्याचत्यः । चर्यात्यो । औवताः । श्रमत्यः । श्रमत्य । श्रमताः । वृद्वादित्येव शिखावत इदं शेखावतम् । "वृद्धवदिवि वकम्पम् " [वा०] शैखावत्यायनः । नेदं वक्तव्यम् । श्रपत्यस्वार्थिकाः श्रपत्यमाह येन गान्त इत्येव सिद्धम् । ते द्रयः ||४|१२|९|| ते व्यादयो दिसंज्ञका भवन्ति । तथैवोदाहृतम् । तै ग्रहणम् अनुक्रान्तसंशिप्रतिपत्यर्थम् । संख्यायाः पादशतेभ्यो वीप्सादण्डस्यागे बुन् ||४| ५ | १०|| संख्यादेः पादशतान्तान्मृदः वीप्सात्यागेषु गम्यमानेषु युन् भवति । वासन्निधानेऽन्यस्यालः खं च । "यस्य यांच" । [४।१/१२६] इति यदि खं कियते तस्य परनिमितस्वात् "परेऽचः पूर्वविधौ | ३|१|१०| इति स्थानिवद्भावात् "पादः प" [ ४/४1994 ] इति पशवो न स्यात् । इदं पुनः खमनिमित्तमिति न स्थानिवद्भावः । द्वौ द्वौ पादो भुङ्क्ते द्विपदिकां मुङ्क्ते । त्रिपदिकां भुङ्क्ते । हृदर्थे रसः । नैव वीप्सार्थस्य योतित्वात् वीप्सालक्षणं द्वित्वं निवर्तते । द्वे द्वे शते भुङ्क्ते द्विशतिकां भुङ्क्ते । त्रिशतिकां भुङ्क्ते । दण्डे – द्वौ पादौ दरिङतः द्विपदिकां दडितः । त्रिपटिका दण्डितः । त्यागे वौ पादौ व्यवसृजति द्विपदिकां व्यवसृजति । त्रिपदिकां व्यवस्यति । त्रिशतिकां व्यवस्थति । षुन्नन्तं स्वभावतः स्त्रियां घर्तते । संख्याया इति किम् । पाद पादं ददाति । पादशतेभ्य इति किम् ? दो प्रो प्रस्थो ददाति । बहुवनिर्देशादन्यत्रापि भवति । दो दो मोदकौ ददाति द्विमोदकिकां ददाति । हिलिका ददाति । वीप्सादिन किम् । द्वौ पादौ भुङ्क्ते । स्थूलाविभ्यः प्रकारोको कः ||४ |२| ११ || स्थूल हत्येवमादिभ्यः प्रकारको गम्यमानायां को भवति । जातीयस्यापवादः । अत्रापि प्रकारवति त्यः स्थूलाणुभाषेषु । स्थूलप्रकारः स्थूलकः । अशुकः । माषकः । इषुकः । अपरेषां व्याख्या । माषेध्वित्युपाधिः । स्थूलका भाषाः 1 अणुका माषाः । स्थूलामात्रेषु । कृष्णतिलेषु । पाद्यकाशावदाताः सुरायाम् । गोमूत्र श्राच्छादने । सुराया हो । वीर्यशास्त्रिषु । पत्रमूले समस्तव्यस्तै । यवनी दिषु । कुमारीपुत्र । कुमारी । श्वसुरः । मणि इतु तिल । चञ्चद्वहतोरप्यत्र पाठः कर्तव्यः । वादनत्यन्ते ||४|२|१२|| अनत्यन्तमकाम् । अनत्यन्ते वर्तमानात् कान्तान्मृदः को भवति । अत्यन्तै भिन्न भिन्नकम् । छिन्नकम् । अनत्यन्त इति किम् ? भिन्नम् । श्रत्र भेदनक्रियायाः कार्त्स्न्येन संबन्धः । स साम ||४|२| १३ ॥ सामिशब्दात्परं यत्क्कान्तं तस्मात् की न भवति । सामिकृतम् । सामिभुक्तम् । सामिपर्यायाणामपि ग्रहणमिति केचित् । श्रर्धकृतम् । नेमकृतम् । ननु चात्र पदान्तरेणानत्वन्तगतैर महि
SR No.090209
Book TitleJainendra Mahavrutti
Original Sutra AuthorAbhaynanda Acharya
AuthorShambhunath Tripathi
PublisherBharatiya Gyanpith
Publication Year
Total Pages546
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy