________________
wor wi• • सू० २.६]
महाचिसहितम्
मातफादस्त्रियाम् ॥४२॥ नानाबातीया अनियतवृत्तय उत्सेधजीविनः संघाः वाताः | अफ इति "वृद्ध कुमादिभ्यो म्फा"[10] इत्यापत्यस्ल्यो गृह्यते । वातविशेषवाचिम्यो कान्तेभ्यश्च स्वायें यो मवत्यस्त्रियाम् । कापोतपाक्यः । कापोतपाक्यो । कपोतपाकाः । हिमत्यः । वैदिमत्यो। व्रीहिमताः | भान्तात् कुञ्जस्यापत्य कोजायन्यः । कोचायन्यो । कुझायनाः । आघ्नायन्यः । ब्राध्नायन्यौ। मानायनाः । अत्रिया. मिति किम् ? कपोतपाका । ब्रोहिमता। कोजायनी । “ख च परसौः मह" इति कान्तस्य माविवासि त्वान्डोविषिः ।
शस्त्रजीवसायड वाहीकेष्यविप्रराजन्यात् हाशा वाहीकेषु यः शस्त्रबोक्सिङ्घसदाचिनो मृदी विप्रराजन्यवर्जितात् स्वार्थे ज्यङ् भवति । रित्करणं स्त्रियां ङयर्थम् । कौएटीदृस्यः । कोपहोवृस्यो। कुण्डीमाः । क्षौद्रक्यः । क्षीद्रक्यौ । क्षुद्रकाः। मालव्यः । मालन्यौ। मालवाः । कौएडीपृष्ठी । क्षौद्र की। मालवी स्त्री। "इलो तो क्याम्"शि१३] इति यकारस्य खम् । शस्त्रनीविग्रहणं किम ! मल्लाः। सङ्घहणं किम् ? वागुर। सम्राट । वाहीकेष्विति किार ? शबराः । पुलिन्दाः । अविप्रराजन्यादिति किम् ? गोपालयः ( ब्राह्मणाः)। शालकायनाः राजन्याः । विप्रप्रतिषेधे विविशेषप्रतिषेधः। नहि विप्रशन्दवायो वाहीकेषु शस्नजीविनां सङ्घो-स्ति । राजन्य प्रतिषेधे तु स्वरूप इति प्रतिषेधः । राजन्यविशेषस्यापि प्रतिषेधं केचि. दिच्छन्ति । कांवच्यः ] कांवच्यौ । कसकमा | व्यटि मनि पिया को समस्येत । वसनीलिमालादिति योगविभागादन्यत्रापि बेचिदिच्छन्ति । शापर्यः । शामय । शबराः। पोलिन्धः । पोलिन्धी। पुलिन्दाः। योगविभागकृवमनित्यम् ? तेन शबरः पुलिन्द इत्यपि भवति ।
काहण्यण ||४२४॥ शस्त्रजीविसयाचिनो वृकशब्दात् स्वार्थे टेण्यण भवति । वाण्यः । वागयौ । वृक्षाः । स्त्रियां वाणी । "इलो तो क्याम्" [१०] पति यखम् । श्ल उत्तरस्य यकारस्य खं भवति स चेद्यकारी गोरवयवभूत इति । बाहीकेषु ज्याट प्राप्ते, अन्यत्राप्राप्ते विधानम् । शस्त्राचीविषाविशेषणं किम् ? मति ( जाति ) शब्दान्माभूत् । "कामकोषो मनुष्याणां खादितारौ वृकाविव । माक्रोध च कामं प परिस्य धोति ॥"
दामन्यादेश्यः ॥४॥२॥५॥ शस्त्रजीविरुवादिति वर्तते । दामनि अत्येवमादिभ्यः शस्त्रक्सिजवाचियश्छो भवति स्वार्थे । दामनीयः । दामनोयो। दामनयः । दामांन । श्रोलाप । वैजवापि । प्रौदकि शाच्यतन्ति । शाकुन्तक । सार्वनि । बिन्दु । तुलभ। मोजायन । सावित्रीपुत्र । निगर्वषष्टाः दामन्यादी पश्यन्ते । शस्त्रजीविना षड्वर्गाः। तत्र विगतयः षष्ठी येषां त विगतंषष्टाः । कोएडापरथीयः। काण्डापरथीयो । कौगडोपरथाः। दाण्डकि फौटु किः । बालमाली । बागुतः । कानाकः । उकं च
"झयात्रिगषष्ठाः षट् कौण्डोपरथदाण्डकी । क्रौष्टुकिलिमाको थ बक्षगुप्तोऽथ बाकि "
पर्यावरण पारा६|शस्त्रजीविसवादिति वर्तते । पशु इत्येवमादिम्यः शस्त्रनोविम्ववाचिम्या :ण भवति स्वार्थे । पाशवः । पार्शवी । पर्शवः । पशु । रक्षस । असुर । वाहीक । वयम् । वसु । मरुत् । सत्वत् । दशाई । पिशाच । अनि । कार्षापण । यौधेय । शौभ्रय । धार्तय । ज्यावाणेय । त्रिगते । भरत । उशीनर । भर्गादिषु यौघेयादिभ्यः प्रविधवचनं शापकम् अापत्यत्वार्थिकाः अापत्यग्रहणन गृह्यन्त इति । तेनास्याण उप् प्रातः प्रतिषेधार्थ वचनं तत्र सार्थम् । पश्यादिभ्यः पुनरुत्पन्नस्यायः स्वार्थिकस्य नीविषक्षाया "त्यवान्तकुरुभ्यः स्त्रियान्" (३२१५१५७) इत्यधिकृत्य "प्रतोपाध्यमाद: 11५८] इत्युप। सत:" [Un५६] इत्यूकार । पवः । असुरः (१) । रक्षः।